SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 28

 

1. Info

To:    1, 2, 5: indra, soma;
3, 4: indra
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (1); bhurikpaṅkti (2); virāṭtrisṭup (3); triṣṭup (4); paṅktiḥ (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.028.01   (Mandala. Sukta. Rik)

3.6.17.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वा यु॒जा तव॒ तत्सो॑म स॒ख्य इंद्रो॑ अ॒पो मन॑वे स॒स्रुत॑स्कः ।

अह॒न्नहि॒मरि॑णात्स॒प्त सिंधू॒नपा॑वृणो॒दपि॑हितेव॒ खानि॑ ॥

Samhita Devanagari Nonaccented

त्वा युजा तव तत्सोम सख्य इंद्रो अपो मनवे सस्रुतस्कः ।

अहन्नहिमरिणात्सप्त सिंधूनपावृणोदपिहितेव खानि ॥

Samhita Transcription Accented

tvā́ yujā́ táva tátsoma sakhyá índro apó mánave sasrútaskaḥ ǀ

áhannáhimáriṇātsaptá síndhūnápāvṛṇodápihiteva khā́ni ǁ

Samhita Transcription Nonaccented

tvā yujā tava tatsoma sakhya indro apo manave sasrutaskaḥ ǀ

ahannahimariṇātsapta sindhūnapāvṛṇodapihiteva khāni ǁ

Padapatha Devanagari Accented

त्वा । यु॒जा । तव॑ । तत् । सो॒म॒ । स॒ख्ये । इन्द्रः॑ । अ॒पः । मन॑वे । स॒ऽस्रुतः॑ । क॒रिति॑ कः ।

अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । अप॑ । अ॒वृ॒णो॒त् । अपि॑हिताऽइव । खानि॑ ॥

Padapatha Devanagari Nonaccented

त्वा । युजा । तव । तत् । सोम । सख्ये । इन्द्रः । अपः । मनवे । सऽस्रुतः । करिति कः ।

अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । अप । अवृणोत् । अपिहिताऽइव । खानि ॥

Padapatha Transcription Accented

tvā́ ǀ yujā́ ǀ táva ǀ tát ǀ soma ǀ sakhyé ǀ índraḥ ǀ apáḥ ǀ mánave ǀ sa-srútaḥ ǀ karíti kaḥ ǀ

áhan ǀ áhim ǀ áriṇāt ǀ saptá ǀ síndhūn ǀ ápa ǀ avṛṇot ǀ ápihitā-iva ǀ khā́ni ǁ

Padapatha Transcription Nonaccented

tvā ǀ yujā ǀ tava ǀ tat ǀ soma ǀ sakhye ǀ indraḥ ǀ apaḥ ǀ manave ǀ sa-srutaḥ ǀ kariti kaḥ ǀ

ahan ǀ ahim ǀ ariṇāt ǀ sapta ǀ sindhūn ǀ apa ǀ avṛṇot ǀ apihitā-iva ǀ khāni ǁ

04.028.02   (Mandala. Sukta. Rik)

3.6.17.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वा यु॒जा नि खि॑द॒त्सूर्य॒स्येंद्र॑श्च॒क्रं सह॑सा स॒द्य इं॑दो ।

अधि॒ ष्णुना॑ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि ॥

Samhita Devanagari Nonaccented

त्वा युजा नि खिदत्सूर्यस्येंद्रश्चक्रं सहसा सद्य इंदो ।

अधि ष्णुना बृहता वर्तमानं महो द्रुहो अप विश्वायु धायि ॥

Samhita Transcription Accented

tvā́ yujā́ ní khidatsū́ryasyéndraścakrám sáhasā sadyá indo ǀ

ádhi ṣṇúnā bṛhatā́ vártamānam mahó druhó ápa viśvā́yu dhāyi ǁ

Samhita Transcription Nonaccented

tvā yujā ni khidatsūryasyendraścakram sahasā sadya indo ǀ

adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi ǁ

Padapatha Devanagari Accented

त्वा । यु॒जा । नि । खि॒द॒त् । सूर्य॑स्य । इन्द्रः॑ । च॒क्रम् । सह॑सा । स॒द्यः । इ॒न्दो॒ इति॑ ।

अधि॑ । स्नुना॑ । बृ॒ह॒ता । वर्त॑मानम् । म॒हः । द्रु॒हः । अप॑ । वि॒श्वऽआ॑यु । धा॒यि॒ ॥

Padapatha Devanagari Nonaccented

त्वा । युजा । नि । खिदत् । सूर्यस्य । इन्द्रः । चक्रम् । सहसा । सद्यः । इन्दो इति ।

अधि । स्नुना । बृहता । वर्तमानम् । महः । द्रुहः । अप । विश्वऽआयु । धायि ॥

Padapatha Transcription Accented

tvā́ ǀ yujā́ ǀ ní ǀ khidat ǀ sū́ryasya ǀ índraḥ ǀ cakrám ǀ sáhasā ǀ sadyáḥ ǀ indo íti ǀ

ádhi ǀ snúnā ǀ bṛhatā́ ǀ vártamānam ǀ maháḥ ǀ druháḥ ǀ ápa ǀ viśvá-āyu ǀ dhāyi ǁ

Padapatha Transcription Nonaccented

tvā ǀ yujā ǀ ni ǀ khidat ǀ sūryasya ǀ indraḥ ǀ cakram ǀ sahasā ǀ sadyaḥ ǀ indo iti ǀ

adhi ǀ snunā ǀ bṛhatā ǀ vartamānam ǀ mahaḥ ǀ druhaḥ ǀ apa ǀ viśva-āyu ǀ dhāyi ǁ

04.028.03   (Mandala. Sukta. Rik)

3.6.17.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अह॒न्निंद्रो॒ अद॑हद॒ग्निरिं॑दो पु॒रा दस्यू॑न्म॒ध्यंदि॑नाद॒भीके॑ ।

दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब॑र्हीत् ॥

Samhita Devanagari Nonaccented

अहन्निंद्रो अदहदग्निरिंदो पुरा दस्यून्मध्यंदिनादभीके ।

दुर्गे दुरोणे क्रत्वा न यातां पुरू सहस्रा शर्वा नि बर्हीत् ॥

Samhita Transcription Accented

áhanníndro ádahadagnírindo purā́ dásyūnmadhyáṃdinādabhī́ke ǀ

durgé duroṇé krátvā ná yātā́m purū́ sahásrā śárvā ní barhīt ǁ

Samhita Transcription Nonaccented

ahannindro adahadagnirindo purā dasyūnmadhyaṃdinādabhīke ǀ

durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt ǁ

Padapatha Devanagari Accented

अह॑न् । इन्द्रः॑ । अद॑हत् । अ॒ग्निः । इ॒न्दो॒ इति॑ । पु॒रा । दस्यू॑न् । म॒ध्यन्दि॑नात् । अ॒भीके॑ ।

दुः॒ऽगे । दु॒रो॒णे । क्रत्वा॑ । न । या॒ताम् । पु॒रु । स॒हस्रा॑ । शर्वा॑ । नि । ब॒र्ही॒त् ॥

Padapatha Devanagari Nonaccented

अहन् । इन्द्रः । अदहत् । अग्निः । इन्दो इति । पुरा । दस्यून् । मध्यन्दिनात् । अभीके ।

दुःऽगे । दुरोणे । क्रत्वा । न । याताम् । पुरु । सहस्रा । शर्वा । नि । बर्हीत् ॥

Padapatha Transcription Accented

áhan ǀ índraḥ ǀ ádahat ǀ agníḥ ǀ indo íti ǀ purā́ ǀ dásyūn ǀ madhyándināt ǀ abhī́ke ǀ

duḥ-gé ǀ duroṇé ǀ krátvā ǀ ná ǀ yātā́m ǀ purú ǀ sahásrā ǀ śárvā ǀ ní ǀ barhīt ǁ

Padapatha Transcription Nonaccented

ahan ǀ indraḥ ǀ adahat ǀ agniḥ ǀ indo iti ǀ purā ǀ dasyūn ǀ madhyandināt ǀ abhīke ǀ

duḥ-ge ǀ duroṇe ǀ kratvā ǀ na ǀ yātām ǀ puru ǀ sahasrā ǀ śarvā ǀ ni ǀ barhīt ǁ

04.028.04   (Mandala. Sukta. Rik)

3.6.17.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्व॑स्मात्सीमध॒माँ इं॑द्र॒ दस्यू॒न्विशो॒ दासी॑रकृणोरप्रश॒स्ताः ।

अबा॑धेथा॒ममृ॑णतं॒ नि शत्रू॒नविं॑देथा॒मप॑चितिं॒ वध॑त्रैः ॥

Samhita Devanagari Nonaccented

विश्वस्मात्सीमधमाँ इंद्र दस्यून्विशो दासीरकृणोरप्रशस्ताः ।

अबाधेथाममृणतं नि शत्रूनविंदेथामपचितिं वधत्रैः ॥

Samhita Transcription Accented

víśvasmātsīmadhamā́m̐ indra dásyūnvíśo dā́sīrakṛṇorapraśastā́ḥ ǀ

ábādhethāmámṛṇatam ní śátrūnávindethāmápacitim vádhatraiḥ ǁ

Samhita Transcription Nonaccented

viśvasmātsīmadhamām̐ indra dasyūnviśo dāsīrakṛṇorapraśastāḥ ǀ

abādhethāmamṛṇatam ni śatrūnavindethāmapacitim vadhatraiḥ ǁ

Padapatha Devanagari Accented

विश्व॑स्मात् । सी॒म् । अ॒ध॒मान् । इ॒न्द्र॒ । दस्यू॑न् । विशः॑ । दासीः॑ । अ॒कृ॒णोः॒ । अ॒प्र॒ऽश॒स्ताः ।

अबा॑धेथाम् । अमृ॑णतम् । नि । शत्रू॑न् । अवि॑न्देथाम् । अप॑ऽचितिम् । वध॑त्रैः ॥

Padapatha Devanagari Nonaccented

विश्वस्मात् । सीम् । अधमान् । इन्द्र । दस्यून् । विशः । दासीः । अकृणोः । अप्रऽशस्ताः ।

अबाधेथाम् । अमृणतम् । नि । शत्रून् । अविन्देथाम् । अपऽचितिम् । वधत्रैः ॥

Padapatha Transcription Accented

víśvasmāt ǀ sīm ǀ adhamā́n ǀ indra ǀ dásyūn ǀ víśaḥ ǀ dā́sīḥ ǀ akṛṇoḥ ǀ apra-śastā́ḥ ǀ

ábādhethām ǀ ámṛṇatam ǀ ní ǀ śátrūn ǀ ávindethām ǀ ápa-citim ǀ vádhatraiḥ ǁ

Padapatha Transcription Nonaccented

viśvasmāt ǀ sīm ǀ adhamān ǀ indra ǀ dasyūn ǀ viśaḥ ǀ dāsīḥ ǀ akṛṇoḥ ǀ apra-śastāḥ ǀ

abādhethām ǀ amṛṇatam ǀ ni ǀ śatrūn ǀ avindethām ǀ apa-citim ǀ vadhatraiḥ ǁ

04.028.05   (Mandala. Sukta. Rik)

3.6.17.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा स॒त्यं म॑घवाना यु॒वं तदिंद्र॑श्च सोमो॒र्वमश्व्यं॒ गोः ।

आद॑र्दृत॒मपि॑हिता॒न्यश्ना॑ रिरि॒चथुः॒ क्षाश्चि॑त्ततृदा॒ना ॥

Samhita Devanagari Nonaccented

एवा सत्यं मघवाना युवं तदिंद्रश्च सोमोर्वमश्व्यं गोः ।

आदर्दृतमपिहितान्यश्ना रिरिचथुः क्षाश्चित्ततृदाना ॥

Samhita Transcription Accented

evā́ satyám maghavānā yuvám tádíndraśca somorvámáśvyam góḥ ǀ

ā́dardṛtamápihitānyáśnā riricáthuḥ kṣā́ścittatṛdānā́ ǁ

Samhita Transcription Nonaccented

evā satyam maghavānā yuvam tadindraśca somorvamaśvyam goḥ ǀ

ādardṛtamapihitānyaśnā riricathuḥ kṣāścittatṛdānā ǁ

Padapatha Devanagari Accented

ए॒व । स॒त्यम् । म॒घ॒ऽवा॒ना॒ । यु॒वम् । तत् । इन्द्रः॑ । च॒ । सो॒म॒ । ऊ॒र्वम् । अश्व्य॑म् । गोः ।

आ । अ॒द॒र्दृ॒त॒म् । अपि॑ऽहितानि । अश्ना॑ । रि॒रि॒चथुः॑ । क्षाः । चि॒त् । त॒तृ॒दा॒ना ॥

Padapatha Devanagari Nonaccented

एव । सत्यम् । मघऽवाना । युवम् । तत् । इन्द्रः । च । सोम । ऊर्वम् । अश्व्यम् । गोः ।

आ । अदर्दृतम् । अपिऽहितानि । अश्ना । रिरिचथुः । क्षाः । चित् । ततृदाना ॥

Padapatha Transcription Accented

evá ǀ satyám ǀ magha-vānā ǀ yuvám ǀ tát ǀ índraḥ ǀ ca ǀ soma ǀ ūrvám ǀ áśvyam ǀ góḥ ǀ

ā́ ǀ adardṛtam ǀ ápi-hitāni ǀ áśnā ǀ riricáthuḥ ǀ kṣā́ḥ ǀ cit ǀ tatṛdānā́ ǁ

Padapatha Transcription Nonaccented

eva ǀ satyam ǀ magha-vānā ǀ yuvam ǀ tat ǀ indraḥ ǀ ca ǀ soma ǀ ūrvam ǀ aśvyam ǀ goḥ ǀ

ā ǀ adardṛtam ǀ api-hitāni ǀ aśnā ǀ riricathuḥ ǀ kṣāḥ ǀ cit ǀ tatṛdānā ǁ