SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 29

 

1. Info

To:    indra
From:   vāmadeva gautama
Metres:   1st set of styles: triṣṭup (2, 4); virāṭtrisṭup (1); nicṛttriṣṭup (3); svarāṭpaṅkti (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.029.01   (Mandala. Sukta. Rik)

3.6.18.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नः॑ स्तु॒त उप॒ वाजे॑भिरू॒ती इंद्र॑ या॒हि हरि॑भिर्मंदसा॒नः ।

ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्यां॑गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥

Samhita Devanagari Nonaccented

आ नः स्तुत उप वाजेभिरूती इंद्र याहि हरिभिर्मंदसानः ।

तिरश्चिदर्यः सवना पुरूण्यांगूषेभिर्गृणानः सत्यराधाः ॥

Samhita Transcription Accented

ā́ naḥ stutá úpa vā́jebhirūtī́ índra yāhí háribhirmandasānáḥ ǀ

tiráścidaryáḥ sávanā purū́ṇyāṅgūṣébhirgṛṇānáḥ satyárādhāḥ ǁ

Samhita Transcription Nonaccented

ā naḥ stuta upa vājebhirūtī indra yāhi haribhirmandasānaḥ ǀ

tiraścidaryaḥ savanā purūṇyāṅgūṣebhirgṛṇānaḥ satyarādhāḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । स्तु॒तः । उप॑ । वाजे॑भिः । ऊ॒ती । इन्द्र॑ । या॒हि । हरि॑ऽभिः । म॒न्द॒सा॒नः ।

ति॒रः । चि॒त् । अ॒र्यः । सव॑ना । पु॒रूणि॑ । आ॒ङ्गू॒षेभिः॑ । गृ॒णा॒नः । स॒त्यऽरा॑धाः ॥

Padapatha Devanagari Nonaccented

आ । नः । स्तुतः । उप । वाजेभिः । ऊती । इन्द्र । याहि । हरिऽभिः । मन्दसानः ।

तिरः । चित् । अर्यः । सवना । पुरूणि । आङ्गूषेभिः । गृणानः । सत्यऽराधाः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ stutáḥ ǀ úpa ǀ vā́jebhiḥ ǀ ūtī́ ǀ índra ǀ yāhí ǀ hári-bhiḥ ǀ mandasānáḥ ǀ

tiráḥ ǀ cit ǀ aryáḥ ǀ sávanā ǀ purū́ṇi ǀ āṅgūṣébhiḥ ǀ gṛṇānáḥ ǀ satyá-rādhāḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ stutaḥ ǀ upa ǀ vājebhiḥ ǀ ūtī ǀ indra ǀ yāhi ǀ hari-bhiḥ ǀ mandasānaḥ ǀ

tiraḥ ǀ cit ǀ aryaḥ ǀ savanā ǀ purūṇi ǀ āṅgūṣebhiḥ ǀ gṛṇānaḥ ǀ satya-rādhāḥ ǁ

04.029.02   (Mandala. Sukta. Rik)

3.6.18.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान्हू॒यमा॑नः सो॒तृभि॒रुप॑ य॒ज्ञं ।

स्वश्वो॒ यो अभी॑रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ॥

Samhita Devanagari Nonaccented

आ हि ष्मा याति नर्यश्चिकित्वान्हूयमानः सोतृभिरुप यज्ञं ।

स्वश्वो यो अभीरुर्मन्यमानः सुष्वाणेभिर्मदति सं ह वीरैः ॥

Samhita Transcription Accented

ā́ hí ṣmā yā́ti náryaścikitvā́nhūyámānaḥ sotṛ́bhirúpa yajñám ǀ

sváśvo yó ábhīrurmányamānaḥ suṣvāṇébhirmádati sám ha vīráiḥ ǁ

Samhita Transcription Nonaccented

ā hi ṣmā yāti naryaścikitvānhūyamānaḥ sotṛbhirupa yajñam ǀ

svaśvo yo abhīrurmanyamānaḥ suṣvāṇebhirmadati sam ha vīraiḥ ǁ

Padapatha Devanagari Accented

आ । हि । स्म॒ । याति॑ । नर्यः॑ । चि॒कि॒त्वान् । हू॒यमा॑नः । सो॒तृऽभिः॑ । उप॑ । य॒ज्ञम् ।

सु॒ऽअश्वः॑ । यः । अभी॑रुः । मन्य॑मानः । सु॒ऽस्वा॒नेभिः॑ । मद॑ति । सम् । ह॒ । वी॒रैः ॥

Padapatha Devanagari Nonaccented

आ । हि । स्म । याति । नर्यः । चिकित्वान् । हूयमानः । सोतृऽभिः । उप । यज्ञम् ।

सुऽअश्वः । यः । अभीरुः । मन्यमानः । सुऽस्वानेभिः । मदति । सम् । ह । वीरैः ॥

Padapatha Transcription Accented

ā́ ǀ hí ǀ sma ǀ yā́ti ǀ náryaḥ ǀ cikitvā́n ǀ hūyámānaḥ ǀ sotṛ́-bhiḥ ǀ úpa ǀ yajñám ǀ

su-áśvaḥ ǀ yáḥ ǀ ábhīruḥ ǀ mányamānaḥ ǀ su-svānébhiḥ ǀ mádati ǀ sám ǀ ha ǀ vīráiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ hi ǀ sma ǀ yāti ǀ naryaḥ ǀ cikitvān ǀ hūyamānaḥ ǀ sotṛ-bhiḥ ǀ upa ǀ yajñam ǀ

su-aśvaḥ ǀ yaḥ ǀ abhīruḥ ǀ manyamānaḥ ǀ su-svānebhiḥ ǀ madati ǀ sam ǀ ha ǀ vīraiḥ ǁ

04.029.03   (Mandala. Sukta. Rik)

3.6.18.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रा॒वयेद॑स्य॒ कर्णा॑ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं॑ मंद॒यध्यै॑ ।

उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न्कर॑न्न॒ इंद्रः॑ सुती॒र्थाभ॑यं च ॥

Samhita Devanagari Nonaccented

श्रावयेदस्य कर्णा वाजयध्यै जुष्टामनु प्र दिशं मंदयध्यै ।

उद्वावृषाणो राधसे तुविष्मान्करन्न इंद्रः सुतीर्थाभयं च ॥

Samhita Transcription Accented

śrāváyédasya kárṇā vājayádhyai júṣṭāmánu prá díśam mandayádhyai ǀ

udvāvṛṣāṇó rā́dhase túviṣmānkáranna índraḥ sutīrthā́bhayam ca ǁ

Samhita Transcription Nonaccented

śrāvayedasya karṇā vājayadhyai juṣṭāmanu pra diśam mandayadhyai ǀ

udvāvṛṣāṇo rādhase tuviṣmānkaranna indraḥ sutīrthābhayam ca ǁ

Padapatha Devanagari Accented

श्र॒वय॑ । इत् । अ॒स्य॒ । कर्णा॑ । वा॒ज॒यध्यै॑ । जुष्टा॑म् । अनु॑ । प्र । दिश॑म् । म॒न्द॒यध्यै॑ ।

उ॒त्ऽव॒वृ॒षा॒णः । राध॑से । तुवि॑ष्मान् । कर॑त् । नः॒ । इन्द्रः॑ । सु॒ऽती॒र्था । अभ॑यम् । च॒ ॥

Padapatha Devanagari Nonaccented

श्रवय । इत् । अस्य । कर्णा । वाजयध्यै । जुष्टाम् । अनु । प्र । दिशम् । मन्दयध्यै ।

उत्ऽववृषाणः । राधसे । तुविष्मान् । करत् । नः । इन्द्रः । सुऽतीर्था । अभयम् । च ॥

Padapatha Transcription Accented

śraváya ǀ ít ǀ asya ǀ kárṇā ǀ vājayádhyai ǀ júṣṭām ǀ ánu ǀ prá ǀ díśam ǀ mandayádhyai ǀ

ut-vavṛṣāṇáḥ ǀ rā́dhase ǀ túviṣmān ǀ kárat ǀ naḥ ǀ índraḥ ǀ su-tīrthā́ ǀ ábhayam ǀ ca ǁ

Padapatha Transcription Nonaccented

śravaya ǀ it ǀ asya ǀ karṇā ǀ vājayadhyai ǀ juṣṭām ǀ anu ǀ pra ǀ diśam ǀ mandayadhyai ǀ

ut-vavṛṣāṇaḥ ǀ rādhase ǀ tuviṣmān ǀ karat ǀ naḥ ǀ indraḥ ǀ su-tīrthā ǀ abhayam ǀ ca ǁ

04.029.04   (Mandala. Sukta. Rik)

3.6.18.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॒ यो गंता॒ नाध॑मानमू॒ती इ॒त्था विप्रं॒ हव॑मानं गृ॒णंतं॑ ।

उप॒ त्मनि॒ दधा॑नो धु॒र्या॒३॒॑शून्त्स॒हस्रा॑णि श॒तानि॒ वज्र॑बाहुः ॥

Samhita Devanagari Nonaccented

अच्छा यो गंता नाधमानमूती इत्था विप्रं हवमानं गृणंतं ।

उप त्मनि दधानो धुर्याशून्त्सहस्राणि शतानि वज्रबाहुः ॥

Samhita Transcription Accented

ácchā yó gántā nā́dhamānamūtī́ itthā́ vípram hávamānam gṛṇántam ǀ

úpa tmáni dádhāno dhuryā́śū́ntsahásrāṇi śatā́ni vájrabāhuḥ ǁ

Samhita Transcription Nonaccented

acchā yo gantā nādhamānamūtī itthā vipram havamānam gṛṇantam ǀ

upa tmani dadhāno dhuryāśūntsahasrāṇi śatāni vajrabāhuḥ ǁ

Padapatha Devanagari Accented

अच्छ॑ । यः । गन्ता॑ । नाध॑मानम् । ऊ॒ती । इ॒त्था । विप्र॑म् । हव॑मानम् । गृ॒णन्त॑म् ।

उप॑ । त्मनि॑ । दधा॑नः । धु॒रि । आ॒शून् । स॒हस्रा॑णि । श॒तानि॑ । वज्र॑ऽबाहुः ॥

Padapatha Devanagari Nonaccented

अच्छ । यः । गन्ता । नाधमानम् । ऊती । इत्था । विप्रम् । हवमानम् । गृणन्तम् ।

उप । त्मनि । दधानः । धुरि । आशून् । सहस्राणि । शतानि । वज्रऽबाहुः ॥

Padapatha Transcription Accented

áccha ǀ yáḥ ǀ gántā ǀ nā́dhamānam ǀ ūtī́ ǀ itthā́ ǀ vípram ǀ hávamānam ǀ gṛṇántam ǀ

úpa ǀ tmáni ǀ dádhānaḥ ǀ dhurí ǀ āśū́n ǀ sahásrāṇi ǀ śatā́ni ǀ vájra-bāhuḥ ǁ

Padapatha Transcription Nonaccented

accha ǀ yaḥ ǀ gantā ǀ nādhamānam ǀ ūtī ǀ itthā ǀ vipram ǀ havamānam ǀ gṛṇantam ǀ

upa ǀ tmani ǀ dadhānaḥ ǀ dhuri ǀ āśūn ǀ sahasrāṇi ǀ śatāni ǀ vajra-bāhuḥ ǁ

04.029.05   (Mandala. Sukta. Rik)

3.6.18.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वोता॑सो मघवन्निंद्र॒ विप्रा॑ व॒यं ते॑ स्याम सू॒रयो॑ गृ॒णंतः॑ ।

भे॒जा॒नासो॑ बृ॒हद्दि॑वस्य रा॒य आ॑का॒य्य॑स्य दा॒वने॑ पुरु॒क्षोः ॥

Samhita Devanagari Nonaccented

त्वोतासो मघवन्निंद्र विप्रा वयं ते स्याम सूरयो गृणंतः ।

भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ॥

Samhita Transcription Accented

tvótāso maghavannindra víprā vayám te syāma sūráyo gṛṇántaḥ ǀ

bhejānā́so bṛháddivasya rāyá ākāyyásya dāváne purukṣóḥ ǁ

Samhita Transcription Nonaccented

tvotāso maghavannindra viprā vayam te syāma sūrayo gṛṇantaḥ ǀ

bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ ǁ

Padapatha Devanagari Accented

त्वाऽऊ॑तासः । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । विप्राः॑ । व॒यम् । ते॒ । स्या॒म॒ । सू॒रयः॑ । गृ॒णन्तः॑ ।

भे॒जा॒नासः॑ । बृ॒हत्ऽदि॑वस्य । रा॒यः । आ॒ऽका॒य्य॑स्य । दा॒वने॑ । पु॒रु॒ऽक्षोः ॥

Padapatha Devanagari Nonaccented

त्वाऽऊतासः । मघऽवन् । इन्द्र । विप्राः । वयम् । ते । स्याम । सूरयः । गृणन्तः ।

भेजानासः । बृहत्ऽदिवस्य । रायः । आऽकाय्यस्य । दावने । पुरुऽक्षोः ॥

Padapatha Transcription Accented

tvā́-ūtāsaḥ ǀ magha-van ǀ indra ǀ víprāḥ ǀ vayám ǀ te ǀ syāma ǀ sūráyaḥ ǀ gṛṇántaḥ ǀ

bhejānā́saḥ ǀ bṛhát-divasya ǀ rāyáḥ ǀ ā-kāyyásya ǀ dāváne ǀ puru-kṣóḥ ǁ

Padapatha Transcription Nonaccented

tvā-ūtāsaḥ ǀ magha-van ǀ indra ǀ viprāḥ ǀ vayam ǀ te ǀ syāma ǀ sūrayaḥ ǀ gṛṇantaḥ ǀ

bhejānāsaḥ ǀ bṛhat-divasya ǀ rāyaḥ ǀ ā-kāyyasya ǀ dāvane ǀ puru-kṣoḥ ǁ