SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 30

 

1. Info

To:    1-8, 12-24: indra;
9-11: indra, uṣas
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛdgāyatrī (1, 3, 5, 9, 11, 12, 16, 18, 19, 23); gāyatrī (2, 7, 10, 13-15, 17, 21, 22); virāḍgāyatrī (4, 6); virāḍanuṣṭup (8, 24); pipīlikāmadhyāgāyatrī (20)

2nd set of styles: gāyatrī (1-7, 9-23); anuṣṭubh (8, 24)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.030.01   (Mandala. Sukta. Rik)

3.6.19.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नकि॑रिंद्र॒ त्वदुत्त॑रो॒ न ज्यायाँ॑ अस्ति वृत्रहन् ।

नकि॑रे॒वा यथा॒ त्वं ॥

Samhita Devanagari Nonaccented

नकिरिंद्र त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन् ।

नकिरेवा यथा त्वं ॥

Samhita Transcription Accented

nákirindra tvádúttaro ná jyā́yām̐ asti vṛtrahan ǀ

nákirevā́ yáthā tvám ǁ

Samhita Transcription Nonaccented

nakirindra tvaduttaro na jyāyām̐ asti vṛtrahan ǀ

nakirevā yathā tvam ǁ

Padapatha Devanagari Accented

नकिः॑ । इ॒न्द्र॒ । त्वत् । उत्ऽत॑रः । न । ज्याया॑न् । अ॒स्ति॒ । वृ॒त्र॒ऽह॒न् ।

नकिः॑ । ए॒व । यथा॑ । त्वम् ॥

Padapatha Devanagari Nonaccented

नकिः । इन्द्र । त्वत् । उत्ऽतरः । न । ज्यायान् । अस्ति । वृत्रऽहन् ।

नकिः । एव । यथा । त्वम् ॥

Padapatha Transcription Accented

nákiḥ ǀ indra ǀ tvát ǀ út-taraḥ ǀ ná ǀ jyā́yān ǀ asti ǀ vṛtra-han ǀ

nákiḥ ǀ evá ǀ yáthā ǀ tvám ǁ

Padapatha Transcription Nonaccented

nakiḥ ǀ indra ǀ tvat ǀ ut-taraḥ ǀ na ǀ jyāyān ǀ asti ǀ vṛtra-han ǀ

nakiḥ ǀ eva ǀ yathā ǀ tvam ǁ

04.030.02   (Mandala. Sukta. Rik)

3.6.19.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्रा ते॒ अनु॑ कृ॒ष्टयो॒ विश्वा॑ च॒क्रेव॑ वावृतुः ।

स॒त्रा म॒हाँ अ॑सि श्रु॒तः ॥

Samhita Devanagari Nonaccented

सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः ।

सत्रा महाँ असि श्रुतः ॥

Samhita Transcription Accented

satrā́ te ánu kṛṣṭáyo víśvā cakréva vāvṛtuḥ ǀ

satrā́ mahā́m̐ asi śrutáḥ ǁ

Samhita Transcription Nonaccented

satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ ǀ

satrā mahām̐ asi śrutaḥ ǁ

Padapatha Devanagari Accented

स॒त्रा । ते॒ । अनु॑ । कृ॒ष्टयः॑ । विश्वा॑ । च॒क्राऽइ॑व । व॒वृ॒तुः॒ ।

स॒त्रा । म॒हान् । अ॒सि॒ । श्रु॒तः ॥

Padapatha Devanagari Nonaccented

सत्रा । ते । अनु । कृष्टयः । विश्वा । चक्राऽइव । ववृतुः ।

सत्रा । महान् । असि । श्रुतः ॥

Padapatha Transcription Accented

satrā́ ǀ te ǀ ánu ǀ kṛṣṭáyaḥ ǀ víśvā ǀ cakrā́-iva ǀ vavṛtuḥ ǀ

satrā́ ǀ mahā́n ǀ asi ǀ śrutáḥ ǁ

Padapatha Transcription Nonaccented

satrā ǀ te ǀ anu ǀ kṛṣṭayaḥ ǀ viśvā ǀ cakrā-iva ǀ vavṛtuḥ ǀ

satrā ǀ mahān ǀ asi ǀ śrutaḥ ǁ

04.030.03   (Mandala. Sukta. Rik)

3.6.19.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ च॒नेद॒ना त्वा॑ दे॒वास॑ इंद्र युयुधुः ।

यदहा॒ नक्त॒माति॑रः ॥

Samhita Devanagari Nonaccented

विश्वे चनेदना त्वा देवास इंद्र युयुधुः ।

यदहा नक्तमातिरः ॥

Samhita Transcription Accented

víśve canédanā́ tvā devā́sa indra yuyudhuḥ ǀ

yádáhā náktamā́tiraḥ ǁ

Samhita Transcription Nonaccented

viśve canedanā tvā devāsa indra yuyudhuḥ ǀ

yadahā naktamātiraḥ ǁ

Padapatha Devanagari Accented

विश्वे॑ । च॒न । इत् । अ॒ना । त्वा॒ । दे॒वासः॑ । इ॒न्द्र॒ । यु॒यु॒धुः॒ ।

यत् । अहा॑ । नक्त॑म् । आ । अति॑रः ॥

Padapatha Devanagari Nonaccented

विश्वे । चन । इत् । अना । त्वा । देवासः । इन्द्र । युयुधुः ।

यत् । अहा । नक्तम् । आ । अतिरः ॥

Padapatha Transcription Accented

víśve ǀ caná ǀ ít ǀ anā́ ǀ tvā ǀ devā́saḥ ǀ indra ǀ yuyudhuḥ ǀ

yát ǀ áhā ǀ náktam ǀ ā́ ǀ átiraḥ ǁ

Padapatha Transcription Nonaccented

viśve ǀ cana ǀ it ǀ anā ǀ tvā ǀ devāsaḥ ǀ indra ǀ yuyudhuḥ ǀ

yat ǀ ahā ǀ naktam ǀ ā ǀ atiraḥ ǁ

04.030.04   (Mandala. Sukta. Rik)

3.6.19.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्रो॒त बा॑धि॒तेभ्य॑श्च॒क्रं कुत्सा॑य॒ युध्य॑ते ।

मु॒षा॒य इं॑द्र॒ सूर्यं॑ ॥

Samhita Devanagari Nonaccented

यत्रोत बाधितेभ्यश्चक्रं कुत्साय युध्यते ।

मुषाय इंद्र सूर्यं ॥

Samhita Transcription Accented

yátrotá bādhitébhyaścakrám kútsāya yúdhyate ǀ

muṣāyá indra sū́ryam ǁ

Samhita Transcription Nonaccented

yatrota bādhitebhyaścakram kutsāya yudhyate ǀ

muṣāya indra sūryam ǁ

Padapatha Devanagari Accented

यत्र॑ । उ॒त । बा॒धि॒तेभ्यः॑ । च॒क्रम् । कुत्सा॑य । युध्य॑ते ।

मु॒षा॒यः । इ॒न्द्र॒ । सूर्य॑म् ॥

Padapatha Devanagari Nonaccented

यत्र । उत । बाधितेभ्यः । चक्रम् । कुत्साय । युध्यते ।

मुषायः । इन्द्र । सूर्यम् ॥

Padapatha Transcription Accented

yátra ǀ utá ǀ bādhitébhyaḥ ǀ cakrám ǀ kútsāya ǀ yúdhyate ǀ

muṣāyáḥ ǀ indra ǀ sū́ryam ǁ

Padapatha Transcription Nonaccented

yatra ǀ uta ǀ bādhitebhyaḥ ǀ cakram ǀ kutsāya ǀ yudhyate ǀ

muṣāyaḥ ǀ indra ǀ sūryam ǁ

04.030.05   (Mandala. Sukta. Rik)

3.6.19.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्र॑ दे॒वाँ ऋ॑घाय॒तो विश्वाँ॒ अयु॑ध्य॒ एक॒ इत् ।

त्वमिं॑द्र व॒नूँरह॑न् ॥

Samhita Devanagari Nonaccented

यत्र देवाँ ऋघायतो विश्वाँ अयुध्य एक इत् ।

त्वमिंद्र वनूँरहन् ॥

Samhita Transcription Accented

yátra devā́m̐ ṛghāyató víśvām̐ áyudhya éka ít ǀ

tvámindra vanū́m̐ráhan ǁ

Samhita Transcription Nonaccented

yatra devām̐ ṛghāyato viśvām̐ ayudhya eka it ǀ

tvamindra vanūm̐rahan ǁ

Padapatha Devanagari Accented

यत्र॑ । दे॒वान् । ऋ॒घा॒य॒तः । विश्वा॑न् । अयु॑ध्यः । एकः॑ । इत् ।

त्वम् । इ॒न्द्र॒ । व॒नून् । अह॑न् ॥

Padapatha Devanagari Nonaccented

यत्र । देवान् । ऋघायतः । विश्वान् । अयुध्यः । एकः । इत् ।

त्वम् । इन्द्र । वनून् । अहन् ॥

Padapatha Transcription Accented

yátra ǀ devā́n ǀ ṛghāyatáḥ ǀ víśvān ǀ áyudhyaḥ ǀ ékaḥ ǀ ít ǀ

tvám ǀ indra ǀ vanū́n ǀ áhan ǁ

Padapatha Transcription Nonaccented

yatra ǀ devān ǀ ṛghāyataḥ ǀ viśvān ǀ ayudhyaḥ ǀ ekaḥ ǀ it ǀ

tvam ǀ indra ǀ vanūn ǀ ahan ǁ

04.030.06   (Mandala. Sukta. Rik)

3.6.20.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्रो॒त मर्त्या॑य॒ कमरि॑णा इंद्र॒ सूर्यं॑ ।

प्रावः॒ शची॑भि॒रेत॑शं ॥

Samhita Devanagari Nonaccented

यत्रोत मर्त्याय कमरिणा इंद्र सूर्यं ।

प्रावः शचीभिरेतशं ॥

Samhita Transcription Accented

yátrotá mártyāya kámáriṇā indra sū́ryam ǀ

prā́vaḥ śácībhirétaśam ǁ

Samhita Transcription Nonaccented

yatrota martyāya kamariṇā indra sūryam ǀ

prāvaḥ śacībhiretaśam ǁ

Padapatha Devanagari Accented

यत्र॑ । उ॒त । मर्त्या॑य । कम् । अरि॑णाः । इ॒न्द्र॒ । सूर्य॑म् ।

प्र । आ॒वः॒ । शची॑भिः । एत॑शम् ॥

Padapatha Devanagari Nonaccented

यत्र । उत । मर्त्याय । कम् । अरिणाः । इन्द्र । सूर्यम् ।

प्र । आवः । शचीभिः । एतशम् ॥

Padapatha Transcription Accented

yátra ǀ utá ǀ mártyāya ǀ kám ǀ áriṇāḥ ǀ indra ǀ sū́ryam ǀ

prá ǀ āvaḥ ǀ śácībhiḥ ǀ étaśam ǁ

Padapatha Transcription Nonaccented

yatra ǀ uta ǀ martyāya ǀ kam ǀ ariṇāḥ ǀ indra ǀ sūryam ǀ

pra ǀ āvaḥ ǀ śacībhiḥ ǀ etaśam ǁ

04.030.07   (Mandala. Sukta. Rik)

3.6.20.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किमादु॒तासि॑ वृत्रह॒न्मघ॑वन्मन्यु॒मत्त॑मः ।

अत्राह॒ दानु॒माति॑रः ॥

Samhita Devanagari Nonaccented

किमादुतासि वृत्रहन्मघवन्मन्युमत्तमः ।

अत्राह दानुमातिरः ॥

Samhita Transcription Accented

kímā́dutā́si vṛtrahanmághavanmanyumáttamaḥ ǀ

átrā́ha dā́numā́tiraḥ ǁ

Samhita Transcription Nonaccented

kimādutāsi vṛtrahanmaghavanmanyumattamaḥ ǀ

atrāha dānumātiraḥ ǁ

Padapatha Devanagari Accented

किम् । आत् । उ॒त । अ॒सि॒ । वृ॒त्र॒ऽह॒न् । मघ॑ऽवन् । म॒न्यु॒मत्ऽत॑मः ।

अत्र॑ । अह॑ । दानु॑म् । आ । अ॒ति॒रः॒ ॥

Padapatha Devanagari Nonaccented

किम् । आत् । उत । असि । वृत्रऽहन् । मघऽवन् । मन्युमत्ऽतमः ।

अत्र । अह । दानुम् । आ । अतिरः ॥

Padapatha Transcription Accented

kím ǀ ā́t ǀ utá ǀ asi ǀ vṛtra-han ǀ mágha-van ǀ manyumát-tamaḥ ǀ

átra ǀ áha ǀ dā́num ǀ ā́ ǀ atiraḥ ǁ

Padapatha Transcription Nonaccented

kim ǀ āt ǀ uta ǀ asi ǀ vṛtra-han ǀ magha-van ǀ manyumat-tamaḥ ǀ

atra ǀ aha ǀ dānum ǀ ā ǀ atiraḥ ǁ

04.030.08   (Mandala. Sukta. Rik)

3.6.20.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तद्घेदु॒त वी॒र्य१॒॑मिंद्र॑ च॒कर्थ॒ पौंस्यं॑ ।

स्त्रियं॒ यद्दु॑र्हणा॒युवं॒ वधी॑र्दुहि॒तरं॑ दि॒वः ॥

Samhita Devanagari Nonaccented

एतद्घेदुत वीर्यमिंद्र चकर्थ पौंस्यं ।

स्त्रियं यद्दुर्हणायुवं वधीर्दुहितरं दिवः ॥

Samhita Transcription Accented

etádghédutá vīryámíndra cakártha páuṃsyam ǀ

stríyam yáddurhaṇāyúvam vádhīrduhitáram diváḥ ǁ

Samhita Transcription Nonaccented

etadgheduta vīryamindra cakartha pauṃsyam ǀ

striyam yaddurhaṇāyuvam vadhīrduhitaram divaḥ ǁ

Padapatha Devanagari Accented

ए॒तत् । घ॒ । इत् । उ॒त । वी॒र्य॑म् । इन्द्र॑ । च॒कर्थ॑ । पौंस्य॑म् ।

स्त्रिय॑म् । यत् । दुः॒ऽह॒ना॒युव॑म् । वधीः॑ । दु॒हि॒तर॑म् । दि॒वः ॥

Padapatha Devanagari Nonaccented

एतत् । घ । इत् । उत । वीर्यम् । इन्द्र । चकर्थ । पौंस्यम् ।

स्त्रियम् । यत् । दुःऽहनायुवम् । वधीः । दुहितरम् । दिवः ॥

Padapatha Transcription Accented

etát ǀ gha ǀ ít ǀ utá ǀ vīryám ǀ índra ǀ cakártha ǀ páuṃsyam ǀ

stríyam ǀ yát ǀ duḥ-hanāyúvam ǀ vádhīḥ ǀ duhitáram ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

etat ǀ gha ǀ it ǀ uta ǀ vīryam ǀ indra ǀ cakartha ǀ pauṃsyam ǀ

striyam ǀ yat ǀ duḥ-hanāyuvam ǀ vadhīḥ ǀ duhitaram ǀ divaḥ ǁ

04.030.09   (Mandala. Sukta. Rik)

3.6.20.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वश्चि॑द्घा दुहि॒तरं॑ म॒हान्म॑ही॒यमा॑नां ।

उ॒षास॑मिंद्र॒ सं पि॑णक् ॥

Samhita Devanagari Nonaccented

दिवश्चिद्घा दुहितरं महान्महीयमानां ।

उषासमिंद्र सं पिणक् ॥

Samhita Transcription Accented

diváścidghā duhitáram mahā́nmahīyámānām ǀ

uṣā́samindra sám piṇak ǁ

Samhita Transcription Nonaccented

divaścidghā duhitaram mahānmahīyamānām ǀ

uṣāsamindra sam piṇak ǁ

Padapatha Devanagari Accented

दि॒वः । चि॒त् । घ॒ । दु॒हि॒तर॑म् । म॒हान् । म॒ही॒यमा॑नाम् ।

उ॒षस॑म् । इ॒न्द्र॒ । सम् । पि॒ण॒क् ॥

Padapatha Devanagari Nonaccented

दिवः । चित् । घ । दुहितरम् । महान् । महीयमानाम् ।

उषसम् । इन्द्र । सम् । पिणक् ॥

Padapatha Transcription Accented

diváḥ ǀ cit ǀ gha ǀ duhitáram ǀ mahā́n ǀ mahīyámānām ǀ

uṣásam ǀ indra ǀ sám ǀ piṇak ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ cit ǀ gha ǀ duhitaram ǀ mahān ǀ mahīyamānām ǀ

uṣasam ǀ indra ǀ sam ǀ piṇak ǁ

04.030.10   (Mandala. Sukta. Rik)

3.6.20.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपो॒षा अन॑सः सर॒त्संपि॑ष्टा॒दह॑ बि॒भ्युषी॑ ।

नि यत्सीं॑ शि॒श्नथ॒द्वृषा॑ ॥

Samhita Devanagari Nonaccented

अपोषा अनसः सरत्संपिष्टादह बिभ्युषी ।

नि यत्सीं शिश्नथद्वृषा ॥

Samhita Transcription Accented

ápoṣā́ ánasaḥ saratsámpiṣṭādáha bibhyúṣī ǀ

ní yátsīm śiśnáthadvṛ́ṣā ǁ

Samhita Transcription Nonaccented

apoṣā anasaḥ saratsampiṣṭādaha bibhyuṣī ǀ

ni yatsīm śiśnathadvṛṣā ǁ

Padapatha Devanagari Accented

अप॑ । उ॒षाः । अन॑सः । स॒र॒त् । सम्ऽपि॑ष्टात् । अह॑ । बि॒भ्युषी॑ ।

नि । यत् । सी॒म् । शि॒श्नथ॑त् । वृषा॑ ॥

Padapatha Devanagari Nonaccented

अप । उषाः । अनसः । सरत् । सम्ऽपिष्टात् । अह । बिभ्युषी ।

नि । यत् । सीम् । शिश्नथत् । वृषा ॥

Padapatha Transcription Accented

ápa ǀ uṣā́ḥ ǀ ánasaḥ ǀ sarat ǀ sám-piṣṭāt ǀ áha ǀ bibhyúṣī ǀ

ní ǀ yát ǀ sīm ǀ śiśnáthat ǀ vṛ́ṣā ǁ

Padapatha Transcription Nonaccented

apa ǀ uṣāḥ ǀ anasaḥ ǀ sarat ǀ sam-piṣṭāt ǀ aha ǀ bibhyuṣī ǀ

ni ǀ yat ǀ sīm ǀ śiśnathat ǀ vṛṣā ǁ

04.030.11   (Mandala. Sukta. Rik)

3.6.21.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तद॑स्या॒ अनः॑ शये॒ सुसं॑पिष्टं॒ विपा॒श्या ।

स॒सार॑ सीं परा॒वतः॑ ॥

Samhita Devanagari Nonaccented

एतदस्या अनः शये सुसंपिष्टं विपाश्या ।

ससार सीं परावतः ॥

Samhita Transcription Accented

etádasyā ánaḥ śaye súsampiṣṭam vípāśyā́ ǀ

sasā́ra sīm parāvátaḥ ǁ

Samhita Transcription Nonaccented

etadasyā anaḥ śaye susampiṣṭam vipāśyā ǀ

sasāra sīm parāvataḥ ǁ

Padapatha Devanagari Accented

ए॒तत् । अ॒स्याः॒ । अनः॑ । श॒ये॒ । सुऽस॑म्पिष्टम् । विऽपा॑शि । आ ।

स॒सार॑ । सी॒म् । प॒रा॒ऽवतः॑ ॥

Padapatha Devanagari Nonaccented

एतत् । अस्याः । अनः । शये । सुऽसम्पिष्टम् । विऽपाशि । आ ।

ससार । सीम् । पराऽवतः ॥

Padapatha Transcription Accented

etát ǀ asyāḥ ǀ ánaḥ ǀ śaye ǀ sú-sampiṣṭam ǀ ví-pāśi ǀ ā́ ǀ

sasā́ra ǀ sīm ǀ parā-vátaḥ ǁ

Padapatha Transcription Nonaccented

etat ǀ asyāḥ ǀ anaḥ ǀ śaye ǀ su-sampiṣṭam ǀ vi-pāśi ǀ ā ǀ

sasāra ǀ sīm ǀ parā-vataḥ ǁ

04.030.12   (Mandala. Sukta. Rik)

3.6.21.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त सिंधुं॑ विबा॒ल्यं॑ वितस्था॒नामधि॒ क्षमि॑ ।

परि॑ ष्ठा इंद्र मा॒यया॑ ॥

Samhita Devanagari Nonaccented

उत सिंधुं विबाल्यं वितस्थानामधि क्षमि ।

परि ष्ठा इंद्र मायया ॥

Samhita Transcription Accented

utá síndhum vibālyám vitasthānā́mádhi kṣámi ǀ

pári ṣṭhā indra māyáyā ǁ

Samhita Transcription Nonaccented

uta sindhum vibālyam vitasthānāmadhi kṣami ǀ

pari ṣṭhā indra māyayā ǁ

Padapatha Devanagari Accented

उ॒त । सिन्धु॑म् । वि॒ऽबा॒ल्य॑म् । वि॒ऽत॒स्था॒नाम् । अधि॑ । क्षमि॑ ।

परि॑ । स्थाः॒ । इ॒न्द्र॒ । मा॒यया॑ ॥

Padapatha Devanagari Nonaccented

उत । सिन्धुम् । विऽबाल्यम् । विऽतस्थानाम् । अधि । क्षमि ।

परि । स्थाः । इन्द्र । मायया ॥

Padapatha Transcription Accented

utá ǀ síndhum ǀ vi-bālyám ǀ vi-tasthānā́m ǀ ádhi ǀ kṣámi ǀ

pári ǀ sthāḥ ǀ indra ǀ māyáyā ǁ

Padapatha Transcription Nonaccented

uta ǀ sindhum ǀ vi-bālyam ǀ vi-tasthānām ǀ adhi ǀ kṣami ǀ

pari ǀ sthāḥ ǀ indra ǀ māyayā ǁ

04.030.13   (Mandala. Sukta. Rik)

3.6.21.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो अ॒भि वेद॑नं ।

पुरो॒ यद॑स्य संपि॒णक् ॥

Samhita Devanagari Nonaccented

उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनं ।

पुरो यदस्य संपिणक् ॥

Samhita Transcription Accented

utá śúṣṇasya dhṛṣṇuyā́ prá mṛkṣo abhí védanam ǀ

púro yádasya sampiṇák ǁ

Samhita Transcription Nonaccented

uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam ǀ

puro yadasya sampiṇak ǁ

Padapatha Devanagari Accented

उ॒त । शुष्ण॑स्य । धृ॒ष्णु॒ऽया । प्र । मृ॒क्षः॒ । अ॒भि । वेद॑नम् ।

पुरः॑ । यत् । अ॒स्य॒ । स॒म्ऽपि॒णक् ॥

Padapatha Devanagari Nonaccented

उत । शुष्णस्य । धृष्णुऽया । प्र । मृक्षः । अभि । वेदनम् ।

पुरः । यत् । अस्य । सम्ऽपिणक् ॥

Padapatha Transcription Accented

utá ǀ śúṣṇasya ǀ dhṛṣṇu-yā́ ǀ prá ǀ mṛkṣaḥ ǀ abhí ǀ védanam ǀ

púraḥ ǀ yát ǀ asya ǀ sam-piṇák ǁ

Padapatha Transcription Nonaccented

uta ǀ śuṣṇasya ǀ dhṛṣṇu-yā ǀ pra ǀ mṛkṣaḥ ǀ abhi ǀ vedanam ǀ

puraḥ ǀ yat ǀ asya ǀ sam-piṇak ǁ

04.030.14   (Mandala. Sukta. Rik)

3.6.21.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त दा॒सं कौ॑लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ ।

अवा॑हन्निंद्र॒ शंब॑रं ॥

Samhita Devanagari Nonaccented

उत दासं कौलितरं बृहतः पर्वतादधि ।

अवाहन्निंद्र शंबरं ॥

Samhita Transcription Accented

utá dāsám kaulitarám bṛhatáḥ párvatādádhi ǀ

ávāhannindra śámbaram ǁ

Samhita Transcription Nonaccented

uta dāsam kaulitaram bṛhataḥ parvatādadhi ǀ

avāhannindra śambaram ǁ

Padapatha Devanagari Accented

उ॒त । दा॒सम् । कौ॒लि॒ऽत॒रम् । बृ॒ह॒तः । पर्व॑तात् । अधि॑ ।

अव॑ । अ॒ह॒न् । इ॒न्द्र॒ । शम्ब॑रम् ॥

Padapatha Devanagari Nonaccented

उत । दासम् । कौलिऽतरम् । बृहतः । पर्वतात् । अधि ।

अव । अहन् । इन्द्र । शम्बरम् ॥

Padapatha Transcription Accented

utá ǀ dāsám ǀ kauli-tarám ǀ bṛhatáḥ ǀ párvatāt ǀ ádhi ǀ

áva ǀ ahan ǀ indra ǀ śámbaram ǁ

Padapatha Transcription Nonaccented

uta ǀ dāsam ǀ kauli-taram ǀ bṛhataḥ ǀ parvatāt ǀ adhi ǀ

ava ǀ ahan ǀ indra ǀ śambaram ǁ

04.030.15   (Mandala. Sukta. Rik)

3.6.21.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त दा॒सस्य॑ व॒र्चिनः॑ स॒हस्रा॑णि श॒ताव॑धीः ।

अधि॒ पंच॑ प्र॒धीँरि॑व ॥

Samhita Devanagari Nonaccented

उत दासस्य वर्चिनः सहस्राणि शतावधीः ।

अधि पंच प्रधीँरिव ॥

Samhita Transcription Accented

utá dāsásya varcínaḥ sahásrāṇi śatā́vadhīḥ ǀ

ádhi páñca pradhī́m̐riva ǁ

Samhita Transcription Nonaccented

uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ ǀ

adhi pañca pradhīm̐riva ǁ

Padapatha Devanagari Accented

उ॒त । दा॒सस्य॑ । व॒र्चिनः॑ । स॒हस्रा॑णि । श॒ता । अ॒व॒धीः॒ ।

अधि॑ । पञ्च॑ । प्र॒धीन्ऽइ॑व ॥

Padapatha Devanagari Nonaccented

उत । दासस्य । वर्चिनः । सहस्राणि । शता । अवधीः ।

अधि । पञ्च । प्रधीन्ऽइव ॥

Padapatha Transcription Accented

utá ǀ dāsásya ǀ varcínaḥ ǀ sahásrāṇi ǀ śatā́ ǀ avadhīḥ ǀ

ádhi ǀ páñca ǀ pradhī́n-iva ǁ

Padapatha Transcription Nonaccented

uta ǀ dāsasya ǀ varcinaḥ ǀ sahasrāṇi ǀ śatā ǀ avadhīḥ ǀ

adhi ǀ pañca ǀ pradhīn-iva ǁ

04.030.16   (Mandala. Sukta. Rik)

3.6.22.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्यं पु॒त्रम॒ग्रुवः॒ परा॑वृक्तं श॒तक्र॑तुः ।

उ॒क्थेष्विंद्र॒ आभ॑जत् ॥

Samhita Devanagari Nonaccented

उत त्यं पुत्रमग्रुवः परावृक्तं शतक्रतुः ।

उक्थेष्विंद्र आभजत् ॥

Samhita Transcription Accented

utá tyám putrámagrúvaḥ párāvṛktam śatákratuḥ ǀ

ukthéṣvíndra ā́bhajat ǁ

Samhita Transcription Nonaccented

uta tyam putramagruvaḥ parāvṛktam śatakratuḥ ǀ

uktheṣvindra ābhajat ǁ

Padapatha Devanagari Accented

उ॒त । त्यम् । पु॒त्रम् । अ॒ग्रुवः॑ । परा॑ऽवृक्तम् । श॒तऽक्र॑तुः ।

उ॒क्थेषु॑ । इन्द्रः॑ । आ । अ॒भ॒ज॒त् ॥

Padapatha Devanagari Nonaccented

उत । त्यम् । पुत्रम् । अग्रुवः । पराऽवृक्तम् । शतऽक्रतुः ।

उक्थेषु । इन्द्रः । आ । अभजत् ॥

Padapatha Transcription Accented

utá ǀ tyám ǀ putrám ǀ agrúvaḥ ǀ párā-vṛktam ǀ śatá-kratuḥ ǀ

ukthéṣu ǀ índraḥ ǀ ā́ ǀ abhajat ǁ

Padapatha Transcription Nonaccented

uta ǀ tyam ǀ putram ǀ agruvaḥ ǀ parā-vṛktam ǀ śata-kratuḥ ǀ

uktheṣu ǀ indraḥ ǀ ā ǀ abhajat ǁ

04.030.17   (Mandala. Sukta. Rik)

3.6.22.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्या तु॒र्वशा॒यदू॑ अस्ना॒तारा॒ शची॒पतिः॑ ।

इंद्रो॑ वि॒द्वाँ अ॑पारयत् ॥

Samhita Devanagari Nonaccented

उत त्या तुर्वशायदू अस्नातारा शचीपतिः ।

इंद्रो विद्वाँ अपारयत् ॥

Samhita Transcription Accented

utá tyā́ turváśāyádū asnātā́rā śácīpátiḥ ǀ

índro vidvā́m̐ apārayat ǁ

Samhita Transcription Nonaccented

uta tyā turvaśāyadū asnātārā śacīpatiḥ ǀ

indro vidvām̐ apārayat ǁ

Padapatha Devanagari Accented

उ॒त । त्या । तु॒र्वशा॒यदू॒ इति॑ । अ॒स्ना॒तारा॑ । शची॒३॒॑ऽपतिः॑ ।

इन्द्रः॑ । वि॒द्वान् । अ॒पा॒र॒य॒त् ॥

Padapatha Devanagari Nonaccented

उत । त्या । तुर्वशायदू इति । अस्नातारा । शचीऽपतिः ।

इन्द्रः । विद्वान् । अपारयत् ॥

Padapatha Transcription Accented

utá ǀ tyā́ ǀ turváśāyádū íti ǀ asnātā́rā ǀ śacī́-pátiḥ ǀ

índraḥ ǀ vidvā́n ǀ apārayat ǁ

Padapatha Transcription Nonaccented

uta ǀ tyā ǀ turvaśāyadū iti ǀ asnātārā ǀ śacī-patiḥ ǀ

indraḥ ǀ vidvān ǀ apārayat ǁ

04.030.18   (Mandala. Sukta. Rik)

3.6.22.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्या स॒द्य आर्या॑ स॒रयो॑रिंद्र पा॒रतः॑ ।

अर्णा॑चि॒त्रर॑थावधीः ॥

Samhita Devanagari Nonaccented

उत त्या सद्य आर्या सरयोरिंद्र पारतः ।

अर्णाचित्ररथावधीः ॥

Samhita Transcription Accented

utá tyā́ sadyá ā́ryā saráyorindra pārátaḥ ǀ

árṇācitrárathāvadhīḥ ǁ

Samhita Transcription Nonaccented

uta tyā sadya āryā sarayorindra pārataḥ ǀ

arṇācitrarathāvadhīḥ ǁ

Padapatha Devanagari Accented

उ॒त । त्या । स॒द्यः । आर्या॑ । स॒रयोः॑ । इ॒न्द्र॒ । पा॒रतः॑ ।

अर्णा॑चि॒त्रर॑था । अ॒व॒धीः॒ ॥

Padapatha Devanagari Nonaccented

उत । त्या । सद्यः । आर्या । सरयोः । इन्द्र । पारतः ।

अर्णाचित्ररथा । अवधीः ॥

Padapatha Transcription Accented

utá ǀ tyā́ ǀ sadyáḥ ǀ ā́ryā ǀ saráyoḥ ǀ indra ǀ pārátaḥ ǀ

árṇācitrárathā ǀ avadhīḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ tyā ǀ sadyaḥ ǀ āryā ǀ sarayoḥ ǀ indra ǀ pārataḥ ǀ

arṇācitrarathā ǀ avadhīḥ ǁ

04.030.19   (Mandala. Sukta. Rik)

3.6.22.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽंधं श्रो॒णं च॑ वृत्रहन् ।

न तत्ते॑ सु॒म्नमष्ट॑वे ॥

Samhita Devanagari Nonaccented

अनु द्वा जहिता नयोऽंधं श्रोणं च वृत्रहन् ।

न तत्ते सुम्नमष्टवे ॥

Samhita Transcription Accented

ánu dvā́ jahitā́ nayo’ndhám śroṇám ca vṛtrahan ǀ

ná tátte sumnámáṣṭave ǁ

Samhita Transcription Nonaccented

anu dvā jahitā nayo’ndham śroṇam ca vṛtrahan ǀ

na tatte sumnamaṣṭave ǁ

Padapatha Devanagari Accented

अनु॑ । द्वा । ज॒हि॒ता । न॒यः॒ । अ॒न्धम् । श्रो॒णम् । च॒ । वृ॒त्र॒ऽह॒न् ।

न । तत् । ते॒ । सु॒म्नम् । अष्ट॑वे ॥

Padapatha Devanagari Nonaccented

अनु । द्वा । जहिता । नयः । अन्धम् । श्रोणम् । च । वृत्रऽहन् ।

न । तत् । ते । सुम्नम् । अष्टवे ॥

Padapatha Transcription Accented

ánu ǀ dvā́ ǀ jahitā́ ǀ nayaḥ ǀ andhám ǀ śroṇám ǀ ca ǀ vṛtra-han ǀ

ná ǀ tát ǀ te ǀ sumnám ǀ áṣṭave ǁ

Padapatha Transcription Nonaccented

anu ǀ dvā ǀ jahitā ǀ nayaḥ ǀ andham ǀ śroṇam ǀ ca ǀ vṛtra-han ǀ

na ǀ tat ǀ te ǀ sumnam ǀ aṣṭave ǁ

04.030.20   (Mandala. Sukta. Rik)

3.6.22.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तम॑श्म॒न्मयी॑नां पु॒रामिंद्रो॒ व्या॑स्यत् ।

दिवो॑दासाय दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

शतमश्मन्मयीनां पुरामिंद्रो व्यास्यत् ।

दिवोदासाय दाशुषे ॥

Samhita Transcription Accented

śatámaśmanmáyīnām purā́míndro vyā́syat ǀ

dívodāsāya dāśúṣe ǁ

Samhita Transcription Nonaccented

śatamaśmanmayīnām purāmindro vyāsyat ǀ

divodāsāya dāśuṣe ǁ

Padapatha Devanagari Accented

श॒तम् । अ॒श्म॒न्ऽमयी॑नाम् । पु॒राम् । इन्द्रः॑ । वि । आ॒स्य॒त् ।

दिवः॑ऽदासाय । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

शतम् । अश्मन्ऽमयीनाम् । पुराम् । इन्द्रः । वि । आस्यत् ।

दिवःऽदासाय । दाशुषे ॥

Padapatha Transcription Accented

śatám ǀ aśman-máyīnām ǀ purā́m ǀ índraḥ ǀ ví ǀ āsyat ǀ

dívaḥ-dāsāya ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

śatam ǀ aśman-mayīnām ǀ purām ǀ indraḥ ǀ vi ǀ āsyat ǀ

divaḥ-dāsāya ǀ dāśuṣe ǁ

04.030.21   (Mandala. Sukta. Rik)

3.6.23.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्वा॑पयद्द॒भीत॑ये स॒हस्रा॑ त्रिं॒शतं॒ हथैः॑ ।

दा॒साना॒मिंद्रो॑ मा॒यया॑ ॥

Samhita Devanagari Nonaccented

अस्वापयद्दभीतये सहस्रा त्रिंशतं हथैः ।

दासानामिंद्रो मायया ॥

Samhita Transcription Accented

ásvāpayaddabhī́taye sahásrā triṃśátam háthaiḥ ǀ

dāsā́nāmíndro māyáyā ǁ

Samhita Transcription Nonaccented

asvāpayaddabhītaye sahasrā triṃśatam hathaiḥ ǀ

dāsānāmindro māyayā ǁ

Padapatha Devanagari Accented

अस्वा॑पयत् । द॒भीत॑ये । स॒हस्रा॑ । त्रिं॒शत॑म् । हथैः॑ ।

दा॒साना॑म् । इन्द्रः॑ । मा॒यया॑ ॥

Padapatha Devanagari Nonaccented

अस्वापयत् । दभीतये । सहस्रा । त्रिंशतम् । हथैः ।

दासानाम् । इन्द्रः । मायया ॥

Padapatha Transcription Accented

ásvāpayat ǀ dabhī́taye ǀ sahásrā ǀ triṃśátam ǀ háthaiḥ ǀ

dāsā́nām ǀ índraḥ ǀ māyáyā ǁ

Padapatha Transcription Nonaccented

asvāpayat ǀ dabhītaye ǀ sahasrā ǀ triṃśatam ǀ hathaiḥ ǀ

dāsānām ǀ indraḥ ǀ māyayā ǁ

04.030.22   (Mandala. Sukta. Rik)

3.6.23.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स घेदु॒तासि॑ वृत्रहन्त्समा॒न इं॑द्र॒ गोप॑तिः ।

यस्ता विश्वा॑नि चिच्यु॒षे ॥

Samhita Devanagari Nonaccented

स घेदुतासि वृत्रहन्त्समान इंद्र गोपतिः ।

यस्ता विश्वानि चिच्युषे ॥

Samhita Transcription Accented

sá ghédutā́si vṛtrahantsamāná indra gópatiḥ ǀ

yástā́ víśvāni cicyuṣé ǁ

Samhita Transcription Nonaccented

sa ghedutāsi vṛtrahantsamāna indra gopatiḥ ǀ

yastā viśvāni cicyuṣe ǁ

Padapatha Devanagari Accented

सः । घ॒ । इत् । उ॒त । अ॒सि॒ । वृ॒त्र॒ऽह॒न् । स॒मा॒नः । इ॒न्द्र॒ । गोऽप॑तिः ।

यः । ता । विश्वा॑नि । चि॒च्यु॒षे ॥

Padapatha Devanagari Nonaccented

सः । घ । इत् । उत । असि । वृत्रऽहन् । समानः । इन्द्र । गोऽपतिः ।

यः । ता । विश्वानि । चिच्युषे ॥

Padapatha Transcription Accented

sáḥ ǀ gha ǀ ít ǀ utá ǀ asi ǀ vṛtra-han ǀ samānáḥ ǀ indra ǀ gó-patiḥ ǀ

yáḥ ǀ tā́ ǀ víśvāni ǀ cicyuṣé ǁ

Padapatha Transcription Nonaccented

saḥ ǀ gha ǀ it ǀ uta ǀ asi ǀ vṛtra-han ǀ samānaḥ ǀ indra ǀ go-patiḥ ǀ

yaḥ ǀ tā ǀ viśvāni ǀ cicyuṣe ǁ

04.030.23   (Mandala. Sukta. Rik)

3.6.23.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नू॒नं यदिं॑द्रि॒यं क॑रि॒ष्या इं॑द्र॒ पौंस्यं॑ ।

अ॒द्या नकि॒ष्टदा मि॑नत् ॥

Samhita Devanagari Nonaccented

उत नूनं यदिंद्रियं करिष्या इंद्र पौंस्यं ।

अद्या नकिष्टदा मिनत् ॥

Samhita Transcription Accented

utá nūnám yádindriyám kariṣyā́ indra páuṃsyam ǀ

adyā́ nákiṣṭádā́ minat ǁ

Samhita Transcription Nonaccented

uta nūnam yadindriyam kariṣyā indra pauṃsyam ǀ

adyā nakiṣṭadā minat ǁ

Padapatha Devanagari Accented

उ॒त । नू॒नम् । यत् । इ॒न्द्रि॒यम् । क॒रि॒ष्याः । इ॒न्द्र॒ । पौंस्य॑म् ।

अ॒द्य । नकिः॑ । तत् । आ । मि॒न॒त् ॥

Padapatha Devanagari Nonaccented

उत । नूनम् । यत् । इन्द्रियम् । करिष्याः । इन्द्र । पौंस्यम् ।

अद्य । नकिः । तत् । आ । मिनत् ॥

Padapatha Transcription Accented

utá ǀ nūnám ǀ yát ǀ indriyám ǀ kariṣyā́ḥ ǀ indra ǀ páuṃsyam ǀ

adyá ǀ nákiḥ ǀ tát ǀ ā́ ǀ minat ǁ

Padapatha Transcription Nonaccented

uta ǀ nūnam ǀ yat ǀ indriyam ǀ kariṣyāḥ ǀ indra ǀ pauṃsyam ǀ

adya ǀ nakiḥ ǀ tat ǀ ā ǀ minat ǁ

04.030.24   (Mandala. Sukta. Rik)

3.6.23.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒मंवा॑मं त आदुरे दे॒वो द॑दात्वर्य॒मा ।

वा॒मं पू॒षा वा॒मं भगो॑ वा॒मं दे॒वः करू॑ळती ॥

Samhita Devanagari Nonaccented

वामंवामं त आदुरे देवो ददात्वर्यमा ।

वामं पूषा वामं भगो वामं देवः करूळती ॥

Samhita Transcription Accented

vāmáṃvāmam ta ādure devó dadātvaryamā́ ǀ

vāmám pūṣā́ vāmám bhágo vāmám deváḥ kárūḷatī ǁ

Samhita Transcription Nonaccented

vāmaṃvāmam ta ādure devo dadātvaryamā ǀ

vāmam pūṣā vāmam bhago vāmam devaḥ karūḷatī ǁ

Padapatha Devanagari Accented

व॒मम्ऽवा॑मम् । ते॒ । आ॒ऽदु॒रे॒ । दे॒वः । द॒दा॒तु॒ । अ॒र्य॒मा ।

वा॒मम् । पू॒षा । वा॒मम् । भगः॑ । वा॒मम् । दे॒वः । करू॑ळती ॥

Padapatha Devanagari Nonaccented

वमम्ऽवामम् । ते । आऽदुरे । देवः । ददातु । अर्यमा ।

वामम् । पूषा । वामम् । भगः । वामम् । देवः । करूळती ॥

Padapatha Transcription Accented

vamám-vāmam ǀ te ǀ ā-dure ǀ deváḥ ǀ dadātu ǀ aryamā́ ǀ

vāmám ǀ pūṣā́ ǀ vāmám ǀ bhágaḥ ǀ vāmám ǀ deváḥ ǀ kárūḷatī ǁ

Padapatha Transcription Nonaccented

vamam-vāmam ǀ te ǀ ā-dure ǀ devaḥ ǀ dadātu ǀ aryamā ǀ

vāmam ǀ pūṣā ǀ vāmam ǀ bhagaḥ ǀ vāmam ǀ devaḥ ǀ karūḷatī ǁ