SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 31

 

1. Info

To:    1-14: indra;
15: indra, sūrya
From:   vāmadeva gautama
Metres:   1st set of styles: gāyatrī (1, 7-10, 14); nicṛdgāyatrī (2, 6, 12, 13, 15); virāḍgāyatrī (4, 5); tripādgāyatrī (3); pipīlikāmadhyāgāyatrī (11)

2nd set of styles: gāyatrī (1-2, 4-15); pādanicṛt (3)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.031.01   (Mandala. Sukta. Rik)

3.6.24.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑ ।

कया॒ शचि॑ष्ठया वृ॒ता ॥

Samhita Devanagari Nonaccented

कया नश्चित्र आ भुवदूती सदावृधः सखा ।

कया शचिष्ठया वृता ॥

Samhita Transcription Accented

káyā naścitrá ā́ bhuvadūtī́ sadā́vṛdhaḥ sákhā ǀ

káyā śáciṣṭhayā vṛtā́ ǁ

Samhita Transcription Nonaccented

kayā naścitra ā bhuvadūtī sadāvṛdhaḥ sakhā ǀ

kayā śaciṣṭhayā vṛtā ǁ

Padapatha Devanagari Accented

कया॑ । नः॒ । चि॒त्रः । आ । भु॒व॒त् । ऊ॒ती । स॒दाऽवृ॑धः । सखा॑ ।

कया॑ । शचि॑ष्ठया । वृ॒ता ॥

Padapatha Devanagari Nonaccented

कया । नः । चित्रः । आ । भुवत् । ऊती । सदाऽवृधः । सखा ।

कया । शचिष्ठया । वृता ॥

Padapatha Transcription Accented

káyā ǀ naḥ ǀ citráḥ ǀ ā́ ǀ bhuvat ǀ ūtī́ ǀ sadā́-vṛdhaḥ ǀ sákhā ǀ

káyā ǀ śáciṣṭhayā ǀ vṛtā́ ǁ

Padapatha Transcription Nonaccented

kayā ǀ naḥ ǀ citraḥ ǀ ā ǀ bhuvat ǀ ūtī ǀ sadā-vṛdhaḥ ǀ sakhā ǀ

kayā ǀ śaciṣṭhayā ǀ vṛtā ǁ

04.031.02   (Mandala. Sukta. Rik)

3.6.24.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कस्त्वा॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्स॒दंध॑सः ।

दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ॥

Samhita Devanagari Nonaccented

कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदंधसः ।

दृळ्हा चिदारुजे वसु ॥

Samhita Transcription Accented

kástvā satyó mádānām máṃhiṣṭho matsadándhasaḥ ǀ

dṛḷhā́ cidārúje vásu ǁ

Samhita Transcription Nonaccented

kastvā satyo madānām maṃhiṣṭho matsadandhasaḥ ǀ

dṛḷhā cidāruje vasu ǁ

Padapatha Devanagari Accented

कः । त्वा॒ । स॒त्यः । मदा॑नाम् । मंहि॑ष्ठः । म॒त्स॒त् । अन्ध॑सः ।

दृ॒ळ्हा । चि॒त् । आ॒ऽरुजे॑ । वसु॑ ॥

Padapatha Devanagari Nonaccented

कः । त्वा । सत्यः । मदानाम् । मंहिष्ठः । मत्सत् । अन्धसः ।

दृळ्हा । चित् । आऽरुजे । वसु ॥

Padapatha Transcription Accented

káḥ ǀ tvā ǀ satyáḥ ǀ mádānām ǀ máṃhiṣṭhaḥ ǀ matsat ǀ ándhasaḥ ǀ

dṛḷhā́ ǀ cit ǀ ā-rúje ǀ vásu ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ tvā ǀ satyaḥ ǀ madānām ǀ maṃhiṣṭhaḥ ǀ matsat ǀ andhasaḥ ǀ

dṛḷhā ǀ cit ǀ ā-ruje ǀ vasu ǁ

04.031.03   (Mandala. Sukta. Rik)

3.6.24.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णां ।

श॒तं भ॑वास्यू॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

अभी षु णः सखीनामविता जरितॄणां ।

शतं भवास्यूतिभिः ॥

Samhita Transcription Accented

abhī́ ṣú ṇaḥ sákhīnāmavitā́ jaritṝṇā́m ǀ

śatám bhavāsyūtíbhiḥ ǁ

Samhita Transcription Nonaccented

abhī ṣu ṇaḥ sakhīnāmavitā jaritṝṇām ǀ

śatam bhavāsyūtibhiḥ ǁ

Padapatha Devanagari Accented

अ॒भि । सु । नः॒ । सखी॑नाम् । अ॒वि॒ता । ज॒रि॒तॄ॒णाम् ।

श॒तम् । भ॒वा॒सि॒ । ऊ॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

अभि । सु । नः । सखीनाम् । अविता । जरितॄणाम् ।

शतम् । भवासि । ऊतिऽभिः ॥

Padapatha Transcription Accented

abhí ǀ sú ǀ naḥ ǀ sákhīnām ǀ avitā́ ǀ jaritṝṇā́m ǀ

śatám ǀ bhavāsi ǀ ūtí-bhiḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ su ǀ naḥ ǀ sakhīnām ǀ avitā ǀ jaritṝṇām ǀ

śatam ǀ bhavāsi ǀ ūti-bhiḥ ǁ

04.031.04   (Mandala. Sukta. Rik)

3.6.24.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भी न॒ आ व॑वृत्स्व च॒क्रं न वृ॒त्तमर्व॑तः ।

नि॒युद्भि॑श्चर्षणी॒नां ॥

Samhita Devanagari Nonaccented

अभी न आ ववृत्स्व चक्रं न वृत्तमर्वतः ।

नियुद्भिश्चर्षणीनां ॥

Samhita Transcription Accented

abhī́ na ā́ vavṛtsva cakrám ná vṛttámárvataḥ ǀ

niyúdbhiścarṣaṇīnā́m ǁ

Samhita Transcription Nonaccented

abhī na ā vavṛtsva cakram na vṛttamarvataḥ ǀ

niyudbhiścarṣaṇīnām ǁ

Padapatha Devanagari Accented

अ॒भि । नः॒ । आ । व॒वृ॒त्स्व॒ । च॒क्रम् । न । वृ॒त्तम् । अर्व॑तः ।

नि॒युत्ऽभिः॑ । च॒र्ष॒णी॒नाम् ॥

Padapatha Devanagari Nonaccented

अभि । नः । आ । ववृत्स्व । चक्रम् । न । वृत्तम् । अर्वतः ।

नियुत्ऽभिः । चर्षणीनाम् ॥

Padapatha Transcription Accented

abhí ǀ naḥ ǀ ā́ ǀ vavṛtsva ǀ cakrám ǀ ná ǀ vṛttám ǀ árvataḥ ǀ

niyút-bhiḥ ǀ carṣaṇīnā́m ǁ

Padapatha Transcription Nonaccented

abhi ǀ naḥ ǀ ā ǀ vavṛtsva ǀ cakram ǀ na ǀ vṛttam ǀ arvataḥ ǀ

niyut-bhiḥ ǀ carṣaṇīnām ǁ

04.031.05   (Mandala. Sukta. Rik)

3.6.24.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒वता॒ हि क्रतू॑ना॒मा हा॑ प॒देव॒ गच्छ॑सि ।

अभ॑क्षि॒ सूर्ये॒ सचा॑ ॥

Samhita Devanagari Nonaccented

प्रवता हि क्रतूनामा हा पदेव गच्छसि ।

अभक्षि सूर्ये सचा ॥

Samhita Transcription Accented

pravátā hí krátūnāmā́ hā padéva gácchasi ǀ

ábhakṣi sū́rye sácā ǁ

Samhita Transcription Nonaccented

pravatā hi kratūnāmā hā padeva gacchasi ǀ

abhakṣi sūrye sacā ǁ

Padapatha Devanagari Accented

प्र॒ऽवता॑ । हि । क्रतू॑नाम् । आ । ह॒ । प॒दाऽइ॑व । गच्छ॑सि ।

अभ॑क्षि । सूर्ये॑ । सचा॑ ॥

Padapatha Devanagari Nonaccented

प्रऽवता । हि । क्रतूनाम् । आ । ह । पदाऽइव । गच्छसि ।

अभक्षि । सूर्ये । सचा ॥

Padapatha Transcription Accented

pra-vátā ǀ hí ǀ krátūnām ǀ ā́ ǀ ha ǀ padā́-iva ǀ gácchasi ǀ

ábhakṣi ǀ sū́rye ǀ sácā ǁ

Padapatha Transcription Nonaccented

pra-vatā ǀ hi ǀ kratūnām ǀ ā ǀ ha ǀ padā-iva ǀ gacchasi ǀ

abhakṣi ǀ sūrye ǀ sacā ǁ

04.031.06   (Mandala. Sukta. Rik)

3.6.25.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं यत्त॑ इंद्र म॒न्यवः॒ सं च॒क्राणि॑ दधन्वि॒रे ।

अध॒ त्वे अध॒ सूर्ये॑ ॥

Samhita Devanagari Nonaccented

सं यत्त इंद्र मन्यवः सं चक्राणि दधन्विरे ।

अध त्वे अध सूर्ये ॥

Samhita Transcription Accented

sám yátta indra manyávaḥ sám cakrā́ṇi dadhanviré ǀ

ádha tvé ádha sū́rye ǁ

Samhita Transcription Nonaccented

sam yatta indra manyavaḥ sam cakrāṇi dadhanvire ǀ

adha tve adha sūrye ǁ

Padapatha Devanagari Accented

सम् । यत् । ते॒ । इ॒न्द्र॒ । म॒न्यवः॑ । सम् । च॒क्राणि॑ । द॒ध॒न्वि॒रे ।

अध॑ । त्वे इति॑ । अध॑ । सूर्ये॑ ॥

Padapatha Devanagari Nonaccented

सम् । यत् । ते । इन्द्र । मन्यवः । सम् । चक्राणि । दधन्विरे ।

अध । त्वे इति । अध । सूर्ये ॥

Padapatha Transcription Accented

sám ǀ yát ǀ te ǀ indra ǀ manyávaḥ ǀ sám ǀ cakrā́ṇi ǀ dadhanviré ǀ

ádha ǀ tvé íti ǀ ádha ǀ sū́rye ǁ

Padapatha Transcription Nonaccented

sam ǀ yat ǀ te ǀ indra ǀ manyavaḥ ǀ sam ǀ cakrāṇi ǀ dadhanvire ǀ

adha ǀ tve iti ǀ adha ǀ sūrye ǁ

04.031.07   (Mandala. Sukta. Rik)

3.6.25.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा॑नं शचीपते ।

दाता॑र॒मवि॑दीधयुं ॥

Samhita Devanagari Nonaccented

उत स्मा हि त्वामाहुरिन्मघवानं शचीपते ।

दातारमविदीधयुं ॥

Samhita Transcription Accented

utá smā hí tvā́māhúrínmaghávānam śacīpate ǀ

dā́tāramávidīdhayum ǁ

Samhita Transcription Nonaccented

uta smā hi tvāmāhurinmaghavānam śacīpate ǀ

dātāramavidīdhayum ǁ

Padapatha Devanagari Accented

उ॒त । स्म॒ । हि । त्वाम् । आ॒हुः । इत् । म॒घऽवा॑नम् । श॒ची॒ऽप॒ते॒ ।

दाता॑रम् । अवि॑ऽदीधयुम् ॥

Padapatha Devanagari Nonaccented

उत । स्म । हि । त्वाम् । आहुः । इत् । मघऽवानम् । शचीऽपते ।

दातारम् । अविऽदीधयुम् ॥

Padapatha Transcription Accented

utá ǀ sma ǀ hí ǀ tvā́m ǀ āhúḥ ǀ ít ǀ maghá-vānam ǀ śacī-pate ǀ

dā́tāram ǀ ávi-dīdhayum ǁ

Padapatha Transcription Nonaccented

uta ǀ sma ǀ hi ǀ tvām ǀ āhuḥ ǀ it ǀ magha-vānam ǀ śacī-pate ǀ

dātāram ǀ avi-dīdhayum ǁ

04.031.08   (Mandala. Sukta. Rik)

3.6.25.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्मा॑ स॒द्य इत्परि॑ शशमा॒नाय॑ सुन्व॒ते ।

पु॒रू चि॑न्मंहसे॒ वसु॑ ॥

Samhita Devanagari Nonaccented

उत स्मा सद्य इत्परि शशमानाय सुन्वते ।

पुरू चिन्मंहसे वसु ॥

Samhita Transcription Accented

utá smā sadyá ítpári śaśamānā́ya sunvaté ǀ

purū́ cinmaṃhase vásu ǁ

Samhita Transcription Nonaccented

uta smā sadya itpari śaśamānāya sunvate ǀ

purū cinmaṃhase vasu ǁ

Padapatha Devanagari Accented

उ॒त । स्म॒ । स॒द्यः । इत् । परि॑ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते ।

पु॒रु । चि॒त् । मं॒ह॒से॒ । वसु॑ ॥

Padapatha Devanagari Nonaccented

उत । स्म । सद्यः । इत् । परि । शशमानाय । सुन्वते ।

पुरु । चित् । मंहसे । वसु ॥

Padapatha Transcription Accented

utá ǀ sma ǀ sadyáḥ ǀ ít ǀ pári ǀ śaśamānā́ya ǀ sunvaté ǀ

purú ǀ cit ǀ maṃhase ǀ vásu ǁ

Padapatha Transcription Nonaccented

uta ǀ sma ǀ sadyaḥ ǀ it ǀ pari ǀ śaśamānāya ǀ sunvate ǀ

puru ǀ cit ǀ maṃhase ǀ vasu ǁ

04.031.09   (Mandala. Sukta. Rik)

3.6.25.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि ष्मा॑ ते श॒तं च॒न राधो॒ वरं॑त आ॒मुरः॑ ।

न च्यौ॒त्नानि॑ करिष्य॒तः ॥

Samhita Devanagari Nonaccented

नहि ष्मा ते शतं चन राधो वरंत आमुरः ।

न च्यौत्नानि करिष्यतः ॥

Samhita Transcription Accented

nahí ṣmā te śatám caná rā́dho váranta āmúraḥ ǀ

ná cyautnā́ni kariṣyatáḥ ǁ

Samhita Transcription Nonaccented

nahi ṣmā te śatam cana rādho varanta āmuraḥ ǀ

na cyautnāni kariṣyataḥ ǁ

Padapatha Devanagari Accented

न॒हि । स्म॒ । ते॒ । श॒तम् । च॒न । राधः॑ । वर॑न्ते । आ॒ऽमुरः॑ ।

न । च्यौ॒त्नानि॑ । क॒रि॒ष्य॒तः ॥

Padapatha Devanagari Nonaccented

नहि । स्म । ते । शतम् । चन । राधः । वरन्ते । आऽमुरः ।

न । च्यौत्नानि । करिष्यतः ॥

Padapatha Transcription Accented

nahí ǀ sma ǀ te ǀ śatám ǀ caná ǀ rā́dhaḥ ǀ várante ǀ ā-múraḥ ǀ

ná ǀ cyautnā́ni ǀ kariṣyatáḥ ǁ

Padapatha Transcription Nonaccented

nahi ǀ sma ǀ te ǀ śatam ǀ cana ǀ rādhaḥ ǀ varante ǀ ā-muraḥ ǀ

na ǀ cyautnāni ǀ kariṣyataḥ ǁ

04.031.10   (Mandala. Sukta. Rik)

3.6.25.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माँ अ॑वंतु ते श॒तम॒स्मान्त्स॒हस्र॑मू॒तयः॑ ।

अ॒स्मान्विश्वा॑ अ॒भिष्ट॑यः ॥

Samhita Devanagari Nonaccented

अस्माँ अवंतु ते शतमस्मान्त्सहस्रमूतयः ।

अस्मान्विश्वा अभिष्टयः ॥

Samhita Transcription Accented

asmā́m̐ avantu te śatámasmā́ntsahásramūtáyaḥ ǀ

asmā́nvíśvā abhíṣṭayaḥ ǁ

Samhita Transcription Nonaccented

asmām̐ avantu te śatamasmāntsahasramūtayaḥ ǀ

asmānviśvā abhiṣṭayaḥ ǁ

Padapatha Devanagari Accented

अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । श॒तम् । अ॒स्मान् । स॒हस्र॑म् । ऊ॒तयः॑ ।

अ॒स्मान् । विश्वाः॑ । अ॒भिष्ट॑यः ॥

Padapatha Devanagari Nonaccented

अस्मान् । अवन्तु । ते । शतम् । अस्मान् । सहस्रम् । ऊतयः ।

अस्मान् । विश्वाः । अभिष्टयः ॥

Padapatha Transcription Accented

asmā́n ǀ avantu ǀ te ǀ śatám ǀ asmā́n ǀ sahásram ǀ ūtáyaḥ ǀ

asmā́n ǀ víśvāḥ ǀ abhíṣṭayaḥ ǁ

Padapatha Transcription Nonaccented

asmān ǀ avantu ǀ te ǀ śatam ǀ asmān ǀ sahasram ǀ ūtayaḥ ǀ

asmān ǀ viśvāḥ ǀ abhiṣṭayaḥ ǁ

04.031.11   (Mandala. Sukta. Rik)

3.6.26.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माँ इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये॑ ।

म॒हो रा॒ये दि॒वित्म॑ते ॥

Samhita Devanagari Nonaccented

अस्माँ इहा वृणीष्व सख्याय स्वस्तये ।

महो राये दिवित्मते ॥

Samhita Transcription Accented

asmā́m̐ ihā́ vṛṇīṣva sakhyā́ya svastáye ǀ

mahó rāyé divítmate ǁ

Samhita Transcription Nonaccented

asmām̐ ihā vṛṇīṣva sakhyāya svastaye ǀ

maho rāye divitmate ǁ

Padapatha Devanagari Accented

अ॒स्मान् । इ॒ह । वृ॒णी॒ष्व॒ । स॒ख्याय॑ । स्व॒स्तये॑ ।

म॒हः । रा॒ये । दि॒वित्म॑ते ॥

Padapatha Devanagari Nonaccented

अस्मान् । इह । वृणीष्व । सख्याय । स्वस्तये ।

महः । राये । दिवित्मते ॥

Padapatha Transcription Accented

asmā́n ǀ ihá ǀ vṛṇīṣva ǀ sakhyā́ya ǀ svastáye ǀ

maháḥ ǀ rāyé ǀ divítmate ǁ

Padapatha Transcription Nonaccented

asmān ǀ iha ǀ vṛṇīṣva ǀ sakhyāya ǀ svastaye ǀ

mahaḥ ǀ rāye ǀ divitmate ǁ

04.031.12   (Mandala. Sukta. Rik)

3.6.26.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माँ अ॑विड्ढि वि॒श्वहेंद्र॑ रा॒या परी॑णसा ।

अ॒स्मान्विश्वा॑भिरू॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

अस्माँ अविड्ढि विश्वहेंद्र राया परीणसा ।

अस्मान्विश्वाभिरूतिभिः ॥

Samhita Transcription Accented

asmā́m̐ aviḍḍhi viśváhéndra rāyā́ párīṇasā ǀ

asmā́nvíśvābhirūtíbhiḥ ǁ

Samhita Transcription Nonaccented

asmām̐ aviḍḍhi viśvahendra rāyā parīṇasā ǀ

asmānviśvābhirūtibhiḥ ǁ

Padapatha Devanagari Accented

अ॒स्मान् । अ॒वि॒ड्ढि॒ । वि॒श्वहा॑ । इन्द्र॑ । रा॒या । परी॑णसा ।

अ॒स्मान् । विश्वा॑भिः । ऊ॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

अस्मान् । अविड्ढि । विश्वहा । इन्द्र । राया । परीणसा ।

अस्मान् । विश्वाभिः । ऊतिऽभिः ॥

Padapatha Transcription Accented

asmā́n ǀ aviḍḍhi ǀ viśváhā ǀ índra ǀ rāyā́ ǀ párīṇasā ǀ

asmā́n ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǁ

Padapatha Transcription Nonaccented

asmān ǀ aviḍḍhi ǀ viśvahā ǀ indra ǀ rāyā ǀ parīṇasā ǀ

asmān ǀ viśvābhiḥ ǀ ūti-bhiḥ ǁ

04.031.13   (Mandala. Sukta. Rik)

3.6.26.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मभ्यं॒ ताँ अपा॑ वृधि व्र॒जाँ अस्ते॑व॒ गोम॑तः ।

नवा॑भिरिंद्रो॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

अस्मभ्यं ताँ अपा वृधि व्रजाँ अस्तेव गोमतः ।

नवाभिरिंद्रोतिभिः ॥

Samhita Transcription Accented

asmábhyam tā́m̐ ápā vṛdhi vrajā́m̐ ásteva gómataḥ ǀ

návābhirindrotíbhiḥ ǁ

Samhita Transcription Nonaccented

asmabhyam tām̐ apā vṛdhi vrajām̐ asteva gomataḥ ǀ

navābhirindrotibhiḥ ǁ

Padapatha Devanagari Accented

अ॒स्मभ्य॑म् । तान् । अप॑ । वृ॒धि॒ । व्र॒जान् । अस्ता॑ऽइव । गोऽम॑तः ।

नवा॑भिः । इ॒न्द्र॒ । ऊ॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

अस्मभ्यम् । तान् । अप । वृधि । व्रजान् । अस्ताऽइव । गोऽमतः ।

नवाभिः । इन्द्र । ऊतिऽभिः ॥

Padapatha Transcription Accented

asmábhyam ǀ tā́n ǀ ápa ǀ vṛdhi ǀ vrajā́n ǀ ástā-iva ǀ gó-mataḥ ǀ

návābhiḥ ǀ indra ǀ ūtí-bhiḥ ǁ

Padapatha Transcription Nonaccented

asmabhyam ǀ tān ǀ apa ǀ vṛdhi ǀ vrajān ǀ astā-iva ǀ go-mataḥ ǀ

navābhiḥ ǀ indra ǀ ūti-bhiḥ ǁ

04.031.14   (Mandala. Sukta. Rik)

3.6.26.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माकं॑ धृष्णु॒या रथो॑ द्यु॒माँ इं॒द्रान॑पच्युतः ।

ग॒व्युर॑श्व॒युरी॑यते ॥

Samhita Devanagari Nonaccented

अस्माकं धृष्णुया रथो द्युमाँ इंद्रानपच्युतः ।

गव्युरश्वयुरीयते ॥

Samhita Transcription Accented

asmā́kam dhṛṣṇuyā́ rátho dyumā́m̐ indrā́napacyutaḥ ǀ

gavyúraśvayúrīyate ǁ

Samhita Transcription Nonaccented

asmākam dhṛṣṇuyā ratho dyumām̐ indrānapacyutaḥ ǀ

gavyuraśvayurīyate ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । धृ॒ष्णु॒ऽया । रथः॑ । द्यु॒ऽमान् । इ॒न्द्र॒ । अन॑पऽच्युतः ।

ग॒व्युः । अ॒श्व॒ऽयुः । ई॒य॒ते॒ ॥

Padapatha Devanagari Nonaccented

अस्माकम् । धृष्णुऽया । रथः । द्युऽमान् । इन्द्र । अनपऽच्युतः ।

गव्युः । अश्वऽयुः । ईयते ॥

Padapatha Transcription Accented

asmā́kam ǀ dhṛṣṇu-yā́ ǀ ráthaḥ ǀ dyu-mā́n ǀ indra ǀ ánapa-cyutaḥ ǀ

gavyúḥ ǀ aśva-yúḥ ǀ īyate ǁ

Padapatha Transcription Nonaccented

asmākam ǀ dhṛṣṇu-yā ǀ rathaḥ ǀ dyu-mān ǀ indra ǀ anapa-cyutaḥ ǀ

gavyuḥ ǀ aśva-yuḥ ǀ īyate ǁ

04.031.15   (Mandala. Sukta. Rik)

3.6.26.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो॑ दे॒वेषु॑ सूर्य ।

वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ॥

Samhita Devanagari Nonaccented

अस्माकमुत्तमं कृधि श्रवो देवेषु सूर्य ।

वर्षिष्ठं द्यामिवोपरि ॥

Samhita Transcription Accented

asmā́kamuttamám kṛdhi śrávo devéṣu sūrya ǀ

várṣiṣṭham dyā́mivopári ǁ

Samhita Transcription Nonaccented

asmākamuttamam kṛdhi śravo deveṣu sūrya ǀ

varṣiṣṭham dyāmivopari ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । उ॒त्ऽत॒मम् । कृ॒धि॒ । श्रवः॑ । दे॒वेषु॑ । सू॒र्य॒ ।

वर्षि॑ष्ठम् । द्याम्ऽइ॑व । उ॒परि॑ ॥

Padapatha Devanagari Nonaccented

अस्माकम् । उत्ऽतमम् । कृधि । श्रवः । देवेषु । सूर्य ।

वर्षिष्ठम् । द्याम्ऽइव । उपरि ॥

Padapatha Transcription Accented

asmā́kam ǀ ut-tamám ǀ kṛdhi ǀ śrávaḥ ǀ devéṣu ǀ sūrya ǀ

várṣiṣṭham ǀ dyā́m-iva ǀ upári ǁ

Padapatha Transcription Nonaccented

asmākam ǀ ut-tamam ǀ kṛdhi ǀ śravaḥ ǀ deveṣu ǀ sūrya ǀ

varṣiṣṭham ǀ dyām-iva ǀ upari ǁ