SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 32

 

1. Info

To:    1-22: indra;
23, 24: indrāśva (indra’s two horses)
From:   vāmadeva gautama
Metres:   1st set of styles: gāyatrī (1, 8-10, 14, 16, 18, 22, 23); nicṛdgāyatrī (3, 5, 6, 12, 13, 15, 19-21); virāḍgāyatrī (2, 4, 7); pipīlikāmadhyāgāyatrī (11); gāyatrī (pādanicṛdgāyatrī) (17); svarāḍarcīgāyatrī (24)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.032.01   (Mandala. Sukta. Rik)

3.6.27.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ तू न॑ इंद्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि ।

म॒हान्म॒हीभि॑रू॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

आ तू न इंद्र वृत्रहन्नस्माकमर्धमा गहि ।

महान्महीभिरूतिभिः ॥

Samhita Transcription Accented

ā́ tū́ na indra vṛtrahannasmā́kamardhámā́ gahi ǀ

mahā́nmahī́bhirūtíbhiḥ ǁ

Samhita Transcription Nonaccented

ā tū na indra vṛtrahannasmākamardhamā gahi ǀ

mahānmahībhirūtibhiḥ ǁ

Padapatha Devanagari Accented

आ । तु । नः॒ । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒स्माक॑म् । अ॒र्धम् । आ । ग॒हि॒ ।

म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

आ । तु । नः । इन्द्र । वृत्रऽहन् । अस्माकम् । अर्धम् । आ । गहि ।

महान् । महीभिः । ऊतिऽभिः ॥

Padapatha Transcription Accented

ā́ ǀ tú ǀ naḥ ǀ indra ǀ vṛtra-han ǀ asmā́kam ǀ ardhám ǀ ā́ ǀ gahi ǀ

mahā́n ǀ mahī́bhiḥ ǀ ūtí-bhiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ tu ǀ naḥ ǀ indra ǀ vṛtra-han ǀ asmākam ǀ ardham ǀ ā ǀ gahi ǀ

mahān ǀ mahībhiḥ ǀ ūti-bhiḥ ǁ

04.032.02   (Mandala. Sukta. Rik)

3.6.27.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा ।

चि॒त्रं कृ॑णोष्यू॒तये॑ ॥

Samhita Devanagari Nonaccented

भृमिश्चिद्घासि तूतुजिरा चित्र चित्रिणीष्वा ।

चित्रं कृणोष्यूतये ॥

Samhita Transcription Accented

bhṛ́miścidghāsi tū́tujirā́ citra citríṇīṣvā́ ǀ

citrám kṛṇoṣyūtáye ǁ

Samhita Transcription Nonaccented

bhṛmiścidghāsi tūtujirā citra citriṇīṣvā ǀ

citram kṛṇoṣyūtaye ǁ

Padapatha Devanagari Accented

भृमिः॑ । चि॒त् । घ॒ । अ॒सि॒ । तूतु॑जिः । आ । चि॒त्र॒ । चि॒त्रिणी॑षु । आ ।

चि॒त्रम् । कृ॒णो॒षि॒ । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

भृमिः । चित् । घ । असि । तूतुजिः । आ । चित्र । चित्रिणीषु । आ ।

चित्रम् । कृणोषि । ऊतये ॥

Padapatha Transcription Accented

bhṛ́miḥ ǀ cit ǀ gha ǀ asi ǀ tū́tujiḥ ǀ ā́ ǀ citra ǀ citríṇīṣu ǀ ā́ ǀ

citrám ǀ kṛṇoṣi ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

bhṛmiḥ ǀ cit ǀ gha ǀ asi ǀ tūtujiḥ ǀ ā ǀ citra ǀ citriṇīṣu ǀ ā ǀ

citram ǀ kṛṇoṣi ǀ ūtaye ǁ

04.032.03   (Mandala. Sukta. Rik)

3.6.27.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒भ्रेभि॑श्चि॒च्छशी॑यांसं॒ हंसि॒ व्राधं॑त॒मोज॑सा ।

सखि॑भि॒र्ये त्वे सचा॑ ॥

Samhita Devanagari Nonaccented

दभ्रेभिश्चिच्छशीयांसं हंसि व्राधंतमोजसा ।

सखिभिर्ये त्वे सचा ॥

Samhita Transcription Accented

dabhrébhiściccháśīyāṃsam háṃsi vrā́dhantamójasā ǀ

sákhibhiryé tvé sácā ǁ

Samhita Transcription Nonaccented

dabhrebhiścicchaśīyāṃsam haṃsi vrādhantamojasā ǀ

sakhibhirye tve sacā ǁ

Padapatha Devanagari Accented

द॒भ्रेभिः॑ । चि॒त् । शशी॑यांसम् । हंसि॑ । व्राध॑न्तम् । ओज॑सा ।

सखि॑ऽभिः । ये । त्वे इति॑ । सचा॑ ॥

Padapatha Devanagari Nonaccented

दभ्रेभिः । चित् । शशीयांसम् । हंसि । व्राधन्तम् । ओजसा ।

सखिऽभिः । ये । त्वे इति । सचा ॥

Padapatha Transcription Accented

dabhrébhiḥ ǀ cit ǀ śáśīyāṃsam ǀ háṃsi ǀ vrā́dhantam ǀ ójasā ǀ

sákhi-bhiḥ ǀ yé ǀ tvé íti ǀ sácā ǁ

Padapatha Transcription Nonaccented

dabhrebhiḥ ǀ cit ǀ śaśīyāṃsam ǀ haṃsi ǀ vrādhantam ǀ ojasā ǀ

sakhi-bhiḥ ǀ ye ǀ tve iti ǀ sacā ǁ

04.032.04   (Mandala. Sukta. Rik)

3.6.27.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यमिं॑द्र॒ त्वे सचा॑ व॒यं त्वा॒भि नो॑नुमः ।

अ॒स्माँअ॑स्माँ॒ इदुद॑व ॥

Samhita Devanagari Nonaccented

वयमिंद्र त्वे सचा वयं त्वाभि नोनुमः ।

अस्माँअस्माँ इदुदव ॥

Samhita Transcription Accented

vayámindra tvé sácā vayám tvābhí nonumaḥ ǀ

asmā́m̐asmām̐ ídúdava ǁ

Samhita Transcription Nonaccented

vayamindra tve sacā vayam tvābhi nonumaḥ ǀ

asmām̐asmām̐ idudava ǁ

Padapatha Devanagari Accented

व॒यम् । इ॒न्द्र॒ । त्वे इति॑ । सचा॑ । व॒यम् । त्वा॒ । अ॒भि । नो॒नु॒मः॒ ।

अ॒स्मान्ऽअ॑स्मान् । इत् । उत् । अ॒व॒ ॥

Padapatha Devanagari Nonaccented

वयम् । इन्द्र । त्वे इति । सचा । वयम् । त्वा । अभि । नोनुमः ।

अस्मान्ऽअस्मान् । इत् । उत् । अव ॥

Padapatha Transcription Accented

vayám ǀ indra ǀ tvé íti ǀ sácā ǀ vayám ǀ tvā ǀ abhí ǀ nonumaḥ ǀ

asmā́n-asmān ǀ ít ǀ út ǀ ava ǁ

Padapatha Transcription Nonaccented

vayam ǀ indra ǀ tve iti ǀ sacā ǀ vayam ǀ tvā ǀ abhi ǀ nonumaḥ ǀ

asmān-asmān ǀ it ǀ ut ǀ ava ǁ

04.032.05   (Mandala. Sukta. Rik)

3.6.27.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ ।

अना॑धृष्टाभि॒रा ग॑हि ॥

Samhita Devanagari Nonaccented

स नश्चित्राभिरद्रिवोऽनवद्याभिरूतिभिः ।

अनाधृष्टाभिरा गहि ॥

Samhita Transcription Accented

sá naścitrā́bhiradrivo’navadyā́bhirūtíbhiḥ ǀ

ánādhṛṣṭābhirā́ gahi ǁ

Samhita Transcription Nonaccented

sa naścitrābhiradrivo’navadyābhirūtibhiḥ ǀ

anādhṛṣṭābhirā gahi ǁ

Padapatha Devanagari Accented

सः । नः॒ । चि॒त्राभिः॑ । अ॒द्रि॒ऽवः॒ । अ॒न॒व॒द्याभिः॑ । ऊ॒तिऽभिः॑ ।

अना॑धृष्टाभिः । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

सः । नः । चित्राभिः । अद्रिऽवः । अनवद्याभिः । ऊतिऽभिः ।

अनाधृष्टाभिः । आ । गहि ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ citrā́bhiḥ ǀ adri-vaḥ ǀ anavadyā́bhiḥ ǀ ūtí-bhiḥ ǀ

ánādhṛṣṭābhiḥ ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ citrābhiḥ ǀ adri-vaḥ ǀ anavadyābhiḥ ǀ ūti-bhiḥ ǀ

anādhṛṣṭābhiḥ ǀ ā ǀ gahi ǁ

04.032.06   (Mandala. Sukta. Rik)

3.6.28.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भू॒यामो॒ षु त्वाव॑तः॒ सखा॑य इंद्र॒ गोम॑तः ।

युजो॒ वाजा॑य॒ घृष्व॑ये ॥

Samhita Devanagari Nonaccented

भूयामो षु त्वावतः सखाय इंद्र गोमतः ।

युजो वाजाय घृष्वये ॥

Samhita Transcription Accented

bhūyā́mo ṣú tvā́vataḥ sákhāya indra gómataḥ ǀ

yújo vā́jāya ghṛ́ṣvaye ǁ

Samhita Transcription Nonaccented

bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ ǀ

yujo vājāya ghṛṣvaye ǁ

Padapatha Devanagari Accented

भू॒यामो॒ इति॑ । सु । त्वाऽव॑तः । सखा॑यः । इ॒न्द्र॒ । गोऽम॑तः ।

युजः॑ । वाजा॑य । घृष्व॑ये ॥

Padapatha Devanagari Nonaccented

भूयामो इति । सु । त्वाऽवतः । सखायः । इन्द्र । गोऽमतः ।

युजः । वाजाय । घृष्वये ॥

Padapatha Transcription Accented

bhūyā́mo íti ǀ sú ǀ tvā́-vataḥ ǀ sákhāyaḥ ǀ indra ǀ gó-mataḥ ǀ

yújaḥ ǀ vā́jāya ǀ ghṛ́ṣvaye ǁ

Padapatha Transcription Nonaccented

bhūyāmo iti ǀ su ǀ tvā-vataḥ ǀ sakhāyaḥ ǀ indra ǀ go-mataḥ ǀ

yujaḥ ǀ vājāya ǀ ghṛṣvaye ǁ

04.032.07   (Mandala. Sukta. Rik)

3.6.28.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ह्येक॒ ईशि॑ष॒ इंद्र॒ वाज॑स्य॒ गोम॑तः ।

स नो॑ यंधि म॒हीमिषं॑ ॥

Samhita Devanagari Nonaccented

त्वं ह्येक ईशिष इंद्र वाजस्य गोमतः ।

स नो यंधि महीमिषं ॥

Samhita Transcription Accented

tvám hyéka ī́śiṣa índra vā́jasya gómataḥ ǀ

sá no yandhi mahī́míṣam ǁ

Samhita Transcription Nonaccented

tvam hyeka īśiṣa indra vājasya gomataḥ ǀ

sa no yandhi mahīmiṣam ǁ

Padapatha Devanagari Accented

त्वम् । हि । एकः॑ । ईशि॑षे । इन्द्र॑ । वाज॑स्य । गोऽम॑तः ।

सः । नः॒ । य॒न्धि॒ । म॒हीम् । इष॑म् ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । एकः । ईशिषे । इन्द्र । वाजस्य । गोऽमतः ।

सः । नः । यन्धि । महीम् । इषम् ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ ékaḥ ǀ ī́śiṣe ǀ índra ǀ vā́jasya ǀ gó-mataḥ ǀ

sáḥ ǀ naḥ ǀ yandhi ǀ mahī́m ǀ íṣam ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ ekaḥ ǀ īśiṣe ǀ indra ǀ vājasya ǀ go-mataḥ ǀ

saḥ ǀ naḥ ǀ yandhi ǀ mahīm ǀ iṣam ǁ

04.032.08   (Mandala. Sukta. Rik)

3.6.28.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न त्वा॑ वरंते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घं ।

स्तो॒तृभ्य॑ इंद्र गिर्वणः ॥

Samhita Devanagari Nonaccented

न त्वा वरंते अन्यथा यद्दित्ससि स्तुतो मघं ।

स्तोतृभ्य इंद्र गिर्वणः ॥

Samhita Transcription Accented

ná tvā varante anyáthā yáddítsasi stutó maghám ǀ

stotṛ́bhya indra girvaṇaḥ ǁ

Samhita Transcription Nonaccented

na tvā varante anyathā yadditsasi stuto magham ǀ

stotṛbhya indra girvaṇaḥ ǁ

Padapatha Devanagari Accented

न । त्वा॒ । व॒र॒न्ते॒ । अ॒न्यथा॑ । यत् । दित्स॑सि । स्तु॒तः । म॒घम् ।

स्तो॒तृऽभ्यः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥

Padapatha Devanagari Nonaccented

न । त्वा । वरन्ते । अन्यथा । यत् । दित्ससि । स्तुतः । मघम् ।

स्तोतृऽभ्यः । इन्द्र । गिर्वणः ॥

Padapatha Transcription Accented

ná ǀ tvā ǀ varante ǀ anyáthā ǀ yát ǀ dítsasi ǀ stutáḥ ǀ maghám ǀ

stotṛ́-bhyaḥ ǀ indra ǀ girvaṇaḥ ǁ

Padapatha Transcription Nonaccented

na ǀ tvā ǀ varante ǀ anyathā ǀ yat ǀ ditsasi ǀ stutaḥ ǀ magham ǀ

stotṛ-bhyaḥ ǀ indra ǀ girvaṇaḥ ǁ

04.032.09   (Mandala. Sukta. Rik)

3.6.28.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि त्वा॒ गोत॑मा गि॒रानू॑षत॒ प्र दा॒वने॑ ।

इंद्र॒ वाजा॑य॒ घृष्व॑ये ॥

Samhita Devanagari Nonaccented

अभि त्वा गोतमा गिरानूषत प्र दावने ।

इंद्र वाजाय घृष्वये ॥

Samhita Transcription Accented

abhí tvā gótamā girā́nūṣata prá dāváne ǀ

índra vā́jāya ghṛ́ṣvaye ǁ

Samhita Transcription Nonaccented

abhi tvā gotamā girānūṣata pra dāvane ǀ

indra vājāya ghṛṣvaye ǁ

Padapatha Devanagari Accented

अ॒भि । त्वा॒ । गोत॑माः । गि॒रा । अनू॑षत । प्र । दा॒वने॑ ।

इन्द्र॑ । वाजा॑य । घृष्व॑ये ॥

Padapatha Devanagari Nonaccented

अभि । त्वा । गोतमाः । गिरा । अनूषत । प्र । दावने ।

इन्द्र । वाजाय । घृष्वये ॥

Padapatha Transcription Accented

abhí ǀ tvā ǀ gótamāḥ ǀ girā́ ǀ ánūṣata ǀ prá ǀ dāváne ǀ

índra ǀ vā́jāya ǀ ghṛ́ṣvaye ǁ

Padapatha Transcription Nonaccented

abhi ǀ tvā ǀ gotamāḥ ǀ girā ǀ anūṣata ǀ pra ǀ dāvane ǀ

indra ǀ vājāya ǀ ghṛṣvaye ǁ

04.032.10   (Mandala. Sukta. Rik)

3.6.28.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॑ वोचाम वी॒र्या॒३॒॑ या मं॑दसा॒न आरु॑जः ।

पुरो॒ दासी॑र॒भीत्य॑ ॥

Samhita Devanagari Nonaccented

प्र ते वोचाम वीर्या या मंदसान आरुजः ।

पुरो दासीरभीत्य ॥

Samhita Transcription Accented

prá te vocāma vīryā́ yā́ mandasāná ā́rujaḥ ǀ

púro dā́sīrabhī́tya ǁ

Samhita Transcription Nonaccented

pra te vocāma vīryā yā mandasāna ārujaḥ ǀ

puro dāsīrabhītya ǁ

Padapatha Devanagari Accented

प्र । ते॒ । वो॒चा॒म॒ । वी॒र्या॑ । याः । म॒न्द॒सा॒नः । आ । अरु॑जः ।

पुरः॑ । दासीः॑ । अ॒भि॒ऽइत्य॑ ॥

Padapatha Devanagari Nonaccented

प्र । ते । वोचाम । वीर्या । याः । मन्दसानः । आ । अरुजः ।

पुरः । दासीः । अभिऽइत्य ॥

Padapatha Transcription Accented

prá ǀ te ǀ vocāma ǀ vīryā́ ǀ yā́ḥ ǀ mandasānáḥ ǀ ā́ ǀ árujaḥ ǀ

púraḥ ǀ dā́sīḥ ǀ abhi-ítya ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ vocāma ǀ vīryā ǀ yāḥ ǀ mandasānaḥ ǀ ā ǀ arujaḥ ǀ

puraḥ ǀ dāsīḥ ǀ abhi-itya ǁ

04.032.11   (Mandala. Sukta. Rik)

3.6.29.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता ते॑ गृणंति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या॑ ।

सु॒तेष्विं॑द्र गिर्वणः ॥

Samhita Devanagari Nonaccented

ता ते गृणंति वेधसो यानि चकर्थ पौंस्या ।

सुतेष्विंद्र गिर्वणः ॥

Samhita Transcription Accented

tā́ te gṛṇanti vedháso yā́ni cakártha páuṃsyā ǀ

sutéṣvindra girvaṇaḥ ǁ

Samhita Transcription Nonaccented

tā te gṛṇanti vedhaso yāni cakartha pauṃsyā ǀ

suteṣvindra girvaṇaḥ ǁ

Padapatha Devanagari Accented

ता । ते॒ । गृ॒ण॒न्ति॒ । वे॒धसः॑ । यानि॑ । च॒कर्थ॑ । पौंस्या॑ ।

सु॒तेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥

Padapatha Devanagari Nonaccented

ता । ते । गृणन्ति । वेधसः । यानि । चकर्थ । पौंस्या ।

सुतेषु । इन्द्र । गिर्वणः ॥

Padapatha Transcription Accented

tā́ ǀ te ǀ gṛṇanti ǀ vedhásaḥ ǀ yā́ni ǀ cakártha ǀ páuṃsyā ǀ

sutéṣu ǀ indra ǀ girvaṇaḥ ǁ

Padapatha Transcription Nonaccented

tā ǀ te ǀ gṛṇanti ǀ vedhasaḥ ǀ yāni ǀ cakartha ǀ pauṃsyā ǀ

suteṣu ǀ indra ǀ girvaṇaḥ ǁ

04.032.12   (Mandala. Sukta. Rik)

3.6.29.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवी॑वृधंत॒ गोत॑मा॒ इंद्र॒ त्वे स्तोम॑वाहसः ।

ऐषु॑ धा वी॒रव॒द्यशः॑ ॥

Samhita Devanagari Nonaccented

अवीवृधंत गोतमा इंद्र त्वे स्तोमवाहसः ।

ऐषु धा वीरवद्यशः ॥

Samhita Transcription Accented

ávīvṛdhanta gótamā índra tvé stómavāhasaḥ ǀ

áiṣu dhā vīrávadyáśaḥ ǁ

Samhita Transcription Nonaccented

avīvṛdhanta gotamā indra tve stomavāhasaḥ ǀ

aiṣu dhā vīravadyaśaḥ ǁ

Padapatha Devanagari Accented

अवी॑वृधन्त । गोत॑माः । इन्द्र॑ । त्वे इति॑ । स्तोम॑ऽवाहसः ।

आ । ए॒षु॒ । धाः॒ । वी॒रऽव॑त् । यशः॑ ॥

Padapatha Devanagari Nonaccented

अवीवृधन्त । गोतमाः । इन्द्र । त्वे इति । स्तोमऽवाहसः ।

आ । एषु । धाः । वीरऽवत् । यशः ॥

Padapatha Transcription Accented

ávīvṛdhanta ǀ gótamāḥ ǀ índra ǀ tvé íti ǀ stóma-vāhasaḥ ǀ

ā́ ǀ eṣu ǀ dhāḥ ǀ vīrá-vat ǀ yáśaḥ ǁ

Padapatha Transcription Nonaccented

avīvṛdhanta ǀ gotamāḥ ǀ indra ǀ tve iti ǀ stoma-vāhasaḥ ǀ

ā ǀ eṣu ǀ dhāḥ ǀ vīra-vat ǀ yaśaḥ ǁ

04.032.13   (Mandala. Sukta. Rik)

3.6.29.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यच्चि॒द्धि शश्व॑ता॒मसींद्र॒ साधा॑रण॒स्त्वं ।

तं त्वा॑ व॒यं ह॑वामहे ॥

Samhita Devanagari Nonaccented

यच्चिद्धि शश्वतामसींद्र साधारणस्त्वं ।

तं त्वा वयं हवामहे ॥

Samhita Transcription Accented

yácciddhí śáśvatāmásī́ndra sā́dhāraṇastvám ǀ

tám tvā vayám havāmahe ǁ

Samhita Transcription Nonaccented

yacciddhi śaśvatāmasīndra sādhāraṇastvam ǀ

tam tvā vayam havāmahe ǁ

Padapatha Devanagari Accented

यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् ।

तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

यत् । चित् । हि । शश्वताम् । असि । इन्द्र । साधारणः । त्वम् ।

तम् । त्वा । वयम् । हवामहे ॥

Padapatha Transcription Accented

yát ǀ cit ǀ hí ǀ śáśvatām ǀ ási ǀ índra ǀ sā́dhāraṇaḥ ǀ tvám ǀ

tám ǀ tvā ǀ vayám ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

yat ǀ cit ǀ hi ǀ śaśvatām ǀ asi ǀ indra ǀ sādhāraṇaḥ ǀ tvam ǀ

tam ǀ tvā ǀ vayam ǀ havāmahe ǁ

04.032.14   (Mandala. Sukta. Rik)

3.6.29.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वांध॑सः ।

सोमा॑नामिंद्र सोमपाः ॥

Samhita Devanagari Nonaccented

अर्वाचीनो वसो भवास्मे सु मत्स्वांधसः ।

सोमानामिंद्र सोमपाः ॥

Samhita Transcription Accented

arvācīnó vaso bhavāsmé sú matsvā́ndhasaḥ ǀ

sómānāmindra somapāḥ ǁ

Samhita Transcription Nonaccented

arvācīno vaso bhavāsme su matsvāndhasaḥ ǀ

somānāmindra somapāḥ ǁ

Padapatha Devanagari Accented

अ॒र्वा॒ची॒नः । व॒सो॒ इति॑ । भ॒व॒ । अ॒स्मे इति॑ । सु । म॒त्स्व॒ । अन्ध॑सः ।

सोमा॑नाम् । इ॒न्द्र॒ । सो॒म॒ऽपाः॒ ॥

Padapatha Devanagari Nonaccented

अर्वाचीनः । वसो इति । भव । अस्मे इति । सु । मत्स्व । अन्धसः ।

सोमानाम् । इन्द्र । सोमऽपाः ॥

Padapatha Transcription Accented

arvācīnáḥ ǀ vaso íti ǀ bhava ǀ asmé íti ǀ sú ǀ matsva ǀ ándhasaḥ ǀ

sómānām ǀ indra ǀ soma-pāḥ ǁ

Padapatha Transcription Nonaccented

arvācīnaḥ ǀ vaso iti ǀ bhava ǀ asme iti ǀ su ǀ matsva ǀ andhasaḥ ǀ

somānām ǀ indra ǀ soma-pāḥ ǁ

04.032.15   (Mandala. Sukta. Rik)

3.6.29.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माकं॑ त्वा मती॒नामा स्तोम॑ इंद्र यच्छतु ।

अ॒र्वागा व॑र्तया॒ हरी॑ ॥

Samhita Devanagari Nonaccented

अस्माकं त्वा मतीनामा स्तोम इंद्र यच्छतु ।

अर्वागा वर्तया हरी ॥

Samhita Transcription Accented

asmā́kam tvā matīnā́mā́ stóma indra yacchatu ǀ

arvā́gā́ vartayā hárī ǁ

Samhita Transcription Nonaccented

asmākam tvā matīnāmā stoma indra yacchatu ǀ

arvāgā vartayā harī ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । त्वा॒ । म॒ती॒नाम् । आ । स्तोमः॑ । इ॒न्द्र॒ । य॒च्छ॒तु॒ ।

अ॒र्वाक् । आ । व॒र्त॒य॒ । हरी॒ इति॑ ॥

Padapatha Devanagari Nonaccented

अस्माकम् । त्वा । मतीनाम् । आ । स्तोमः । इन्द्र । यच्छतु ।

अर्वाक् । आ । वर्तय । हरी इति ॥

Padapatha Transcription Accented

asmā́kam ǀ tvā ǀ matīnā́m ǀ ā́ ǀ stómaḥ ǀ indra ǀ yacchatu ǀ

arvā́k ǀ ā́ ǀ vartaya ǀ hárī íti ǁ

Padapatha Transcription Nonaccented

asmākam ǀ tvā ǀ matīnām ǀ ā ǀ stomaḥ ǀ indra ǀ yacchatu ǀ

arvāk ǀ ā ǀ vartaya ǀ harī iti ǁ

04.032.16   (Mandala. Sukta. Rik)

3.6.29.06    (Ashtaka. Adhyaya. Varga. Rik)

04.03.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः ।

व॒धू॒युरि॑व॒ योष॑णां ॥

Samhita Devanagari Nonaccented

पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।

वधूयुरिव योषणां ॥

Samhita Transcription Accented

puroḷā́śam ca no gháso joṣáyāse gíraśca naḥ ǀ

vadhūyúriva yóṣaṇām ǁ

Samhita Transcription Nonaccented

puroḷāśam ca no ghaso joṣayāse giraśca naḥ ǀ

vadhūyuriva yoṣaṇām ǁ

Padapatha Devanagari Accented

पु॒रो॒ळाश॑म् । च॒ । नः॒ । घसः॑ । जो॒षया॑से । गिरः॑ । च॒ । नः॒ ।

व॒धू॒युःऽइ॑व । योष॑णाम् ॥

Padapatha Devanagari Nonaccented

पुरोळाशम् । च । नः । घसः । जोषयासे । गिरः । च । नः ।

वधूयुःऽइव । योषणाम् ॥

Padapatha Transcription Accented

puroḷā́śam ǀ ca ǀ naḥ ǀ ghásaḥ ǀ joṣáyāse ǀ gíraḥ ǀ ca ǀ naḥ ǀ

vadhūyúḥ-iva ǀ yóṣaṇām ǁ

Padapatha Transcription Nonaccented

puroḷāśam ǀ ca ǀ naḥ ǀ ghasaḥ ǀ joṣayāse ǀ giraḥ ǀ ca ǀ naḥ ǀ

vadhūyuḥ-iva ǀ yoṣaṇām ǁ

04.032.17   (Mandala. Sukta. Rik)

3.6.30.01    (Ashtaka. Adhyaya. Varga. Rik)

04.03.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्रं॒ व्यती॑नां यु॒क्ताना॒मिंद्र॑मीमहे ।

श॒तं सोम॑स्य खा॒र्यः॑ ॥

Samhita Devanagari Nonaccented

सहस्रं व्यतीनां युक्तानामिंद्रमीमहे ।

शतं सोमस्य खार्यः ॥

Samhita Transcription Accented

sahásram vyátīnām yuktā́nāmíndramīmahe ǀ

śatám sómasya khāryáḥ ǁ

Samhita Transcription Nonaccented

sahasram vyatīnām yuktānāmindramīmahe ǀ

śatam somasya khāryaḥ ǁ

Padapatha Devanagari Accented

स॒हस्र॑म् । व्यती॑नाम् । यु॒क्ताना॑म् । इन्द्र॑म् । ई॒म॒हे॒ ।

श॒तम् । सोम॑स्य । खा॒र्यः॑ ॥

Padapatha Devanagari Nonaccented

सहस्रम् । व्यतीनाम् । युक्तानाम् । इन्द्रम् । ईमहे ।

शतम् । सोमस्य । खार्यः ॥

Padapatha Transcription Accented

sahásram ǀ vyátīnām ǀ yuktā́nām ǀ índram ǀ īmahe ǀ

śatám ǀ sómasya ǀ khāryáḥ ǁ

Padapatha Transcription Nonaccented

sahasram ǀ vyatīnām ǀ yuktānām ǀ indram ǀ īmahe ǀ

śatam ǀ somasya ǀ khāryaḥ ǁ

04.032.18   (Mandala. Sukta. Rik)

3.6.30.02    (Ashtaka. Adhyaya. Varga. Rik)

04.03.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्रा॑ ते श॒ता व॒यं गवा॒मा च्या॑वयामसि ।

अ॒स्म॒त्रा राध॑ एतु ते ॥

Samhita Devanagari Nonaccented

सहस्रा ते शता वयं गवामा च्यावयामसि ।

अस्मत्रा राध एतु ते ॥

Samhita Transcription Accented

sahásrā te śatā́ vayám gávāmā́ cyāvayāmasi ǀ

asmatrā́ rā́dha etu te ǁ

Samhita Transcription Nonaccented

sahasrā te śatā vayam gavāmā cyāvayāmasi ǀ

asmatrā rādha etu te ǁ

Padapatha Devanagari Accented

स॒हस्रा॑ । ते॒ । श॒ता । व॒यम् । गवा॑म् । आ । च्य॒व॒या॒म॒सि॒ ।

अ॒स्म॒ऽत्रा । राधः॑ । ए॒तु॒ । ते॒ ॥

Padapatha Devanagari Nonaccented

सहस्रा । ते । शता । वयम् । गवाम् । आ । च्यवयामसि ।

अस्मऽत्रा । राधः । एतु । ते ॥

Padapatha Transcription Accented

sahásrā ǀ te ǀ śatā́ ǀ vayám ǀ gávām ǀ ā́ ǀ cyavayāmasi ǀ

asma-trā́ ǀ rā́dhaḥ ǀ etu ǀ te ǁ

Padapatha Transcription Nonaccented

sahasrā ǀ te ǀ śatā ǀ vayam ǀ gavām ǀ ā ǀ cyavayāmasi ǀ

asma-trā ǀ rādhaḥ ǀ etu ǀ te ǁ

04.032.19   (Mandala. Sukta. Rik)

3.6.30.03    (Ashtaka. Adhyaya. Varga. Rik)

04.03.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दश॑ ते क॒लशा॑नां॒ हिर॑ण्यानामधीमहि ।

भू॒रि॒दा अ॑सि वृत्रहन् ॥

Samhita Devanagari Nonaccented

दश ते कलशानां हिरण्यानामधीमहि ।

भूरिदा असि वृत्रहन् ॥

Samhita Transcription Accented

dáśa te kaláśānām híraṇyānāmadhīmahi ǀ

bhūridā́ asi vṛtrahan ǁ

Samhita Transcription Nonaccented

daśa te kalaśānām hiraṇyānāmadhīmahi ǀ

bhūridā asi vṛtrahan ǁ

Padapatha Devanagari Accented

दश॑ । ते॒ । क॒लशा॑नाम् । हिर॑ण्यानाम् । अ॒धी॒म॒हि॒ ।

भू॒रि॒ऽदाः । अ॒सि॒ । वृ॒त्र॒ऽह॒न् ॥

Padapatha Devanagari Nonaccented

दश । ते । कलशानाम् । हिरण्यानाम् । अधीमहि ।

भूरिऽदाः । असि । वृत्रऽहन् ॥

Padapatha Transcription Accented

dáśa ǀ te ǀ kaláśānām ǀ híraṇyānām ǀ adhīmahi ǀ

bhūri-dā́ḥ ǀ asi ǀ vṛtra-han ǁ

Padapatha Transcription Nonaccented

daśa ǀ te ǀ kalaśānām ǀ hiraṇyānām ǀ adhīmahi ǀ

bhūri-dāḥ ǀ asi ǀ vṛtra-han ǁ

04.032.20   (Mandala. Sukta. Rik)

3.6.30.04    (Ashtaka. Adhyaya. Varga. Rik)

04.03.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र ।

भूरि॒ घेदिं॑द्र दित्ससि ॥

Samhita Devanagari Nonaccented

भूरिदा भूरि देहि नो मा दभ्रं भूर्या भर ।

भूरि घेदिंद्र दित्ससि ॥

Samhita Transcription Accented

bhū́ridā bhū́ri dehi no mā́ dabhrám bhū́ryā́ bhara ǀ

bhū́ri ghédindra ditsasi ǁ

Samhita Transcription Nonaccented

bhūridā bhūri dehi no mā dabhram bhūryā bhara ǀ

bhūri ghedindra ditsasi ǁ

Padapatha Devanagari Accented

भूरि॑ऽदाः । भूरि॑ । दे॒हि॒ । नः॒ । मा । द॒भ्रम् । भूरि॑ । आ । भ॒र॒ ।

भूरि॑ । घ॒ । इत् । इ॒न्द्र॒ । दि॒त्स॒सि॒ ॥

Padapatha Devanagari Nonaccented

भूरिऽदाः । भूरि । देहि । नः । मा । दभ्रम् । भूरि । आ । भर ।

भूरि । घ । इत् । इन्द्र । दित्ससि ॥

Padapatha Transcription Accented

bhū́ri-dāḥ ǀ bhū́ri ǀ dehi ǀ naḥ ǀ mā́ ǀ dabhrám ǀ bhū́ri ǀ ā́ ǀ bhara ǀ

bhū́ri ǀ gha ǀ ít ǀ indra ǀ ditsasi ǁ

Padapatha Transcription Nonaccented

bhūri-dāḥ ǀ bhūri ǀ dehi ǀ naḥ ǀ mā ǀ dabhram ǀ bhūri ǀ ā ǀ bhara ǀ

bhūri ǀ gha ǀ it ǀ indra ǀ ditsasi ǁ

04.032.21   (Mandala. Sukta. Rik)

3.6.30.05    (Ashtaka. Adhyaya. Varga. Rik)

04.03.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू॑र वृत्रहन् ।

आ नो॑ भजस्व॒ राध॑सि ॥

Samhita Devanagari Nonaccented

भूरिदा ह्यसि श्रुतः पुरुत्रा शूर वृत्रहन् ।

आ नो भजस्व राधसि ॥

Samhita Transcription Accented

bhūridā́ hyási śrutáḥ purutrā́ śūra vṛtrahan ǀ

ā́ no bhajasva rā́dhasi ǁ

Samhita Transcription Nonaccented

bhūridā hyasi śrutaḥ purutrā śūra vṛtrahan ǀ

ā no bhajasva rādhasi ǁ

Padapatha Devanagari Accented

भू॒रि॒ऽदाः । हि । असि॑ । श्रु॒तः । पु॒रु॒ऽत्रा । शू॒र॒ । वृ॒त्र॒ऽह॒न् ।

आ । नः॒ । भ॒ज॒स्व॒ । राध॑सि ॥

Padapatha Devanagari Nonaccented

भूरिऽदाः । हि । असि । श्रुतः । पुरुऽत्रा । शूर । वृत्रऽहन् ।

आ । नः । भजस्व । राधसि ॥

Padapatha Transcription Accented

bhūri-dā́ḥ ǀ hí ǀ ási ǀ śrutáḥ ǀ puru-trā́ ǀ śūra ǀ vṛtra-han ǀ

ā́ ǀ naḥ ǀ bhajasva ǀ rā́dhasi ǁ

Padapatha Transcription Nonaccented

bhūri-dāḥ ǀ hi ǀ asi ǀ śrutaḥ ǀ puru-trā ǀ śūra ǀ vṛtra-han ǀ

ā ǀ naḥ ǀ bhajasva ǀ rādhasi ǁ

04.032.22   (Mandala. Sukta. Rik)

3.6.30.06    (Ashtaka. Adhyaya. Varga. Rik)

04.03.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॑ ब॒भ्रू वि॑चक्षण॒ शंसा॑मि गोषणो नपात् ।

माभ्यां॒ गा अनु॑ शिश्रथः ॥

Samhita Devanagari Nonaccented

प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् ।

माभ्यां गा अनु शिश्रथः ॥

Samhita Transcription Accented

prá te babhrū́ vicakṣaṇa śáṃsāmi goṣaṇo napāt ǀ

mā́bhyām gā́ ánu śiśrathaḥ ǁ

Samhita Transcription Nonaccented

pra te babhrū vicakṣaṇa śaṃsāmi goṣaṇo napāt ǀ

mābhyām gā anu śiśrathaḥ ǁ

Padapatha Devanagari Accented

प्र । ते॒ । ब॒भ्रू इति॑ । वि॒ऽच॒क्ष॒ण॒ । शंसा॑मि । गो॒ऽस॒नः॒ । न॒पा॒त् ।

मा । आ॒भ्या॒म् । गाः । अनु॑ । शि॒श्र॒थः॒ ॥

Padapatha Devanagari Nonaccented

प्र । ते । बभ्रू इति । विऽचक्षण । शंसामि । गोऽसनः । नपात् ।

मा । आभ्याम् । गाः । अनु । शिश्रथः ॥

Padapatha Transcription Accented

prá ǀ te ǀ babhrū́ íti ǀ vi-cakṣaṇa ǀ śáṃsāmi ǀ go-sanaḥ ǀ napāt ǀ

mā́ ǀ ābhyām ǀ gā́ḥ ǀ ánu ǀ śiśrathaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ babhrū iti ǀ vi-cakṣaṇa ǀ śaṃsāmi ǀ go-sanaḥ ǀ napāt ǀ

mā ǀ ābhyām ǀ gāḥ ǀ anu ǀ śiśrathaḥ ǁ

04.032.23   (Mandala. Sukta. Rik)

3.6.30.07    (Ashtaka. Adhyaya. Varga. Rik)

04.03.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒नी॒न॒केव॑ विद्र॒धे नवे॑ द्रुप॒दे अ॑र्भ॒के ।

ब॒भ्रू यामे॑षु शोभेते ॥

Samhita Devanagari Nonaccented

कनीनकेव विद्रधे नवे द्रुपदे अर्भके ।

बभ्रू यामेषु शोभेते ॥

Samhita Transcription Accented

kanīnakéva vidradhé náve drupadé arbhaké ǀ

babhrū́ yā́meṣu śobhete ǁ

Samhita Transcription Nonaccented

kanīnakeva vidradhe nave drupade arbhake ǀ

babhrū yāmeṣu śobhete ǁ

Padapatha Devanagari Accented

क॒नी॒न॒काऽइ॑व । वि॒द्र॒धे । नवे॑ । द्रु॒ऽप॒दे । अ॒र्भ॒के ।

ब॒भ्रू इति॑ । यामे॑षु । शो॒भे॒ते॒ इति॑ ॥

Padapatha Devanagari Nonaccented

कनीनकाऽइव । विद्रधे । नवे । द्रुऽपदे । अर्भके ।

बभ्रू इति । यामेषु । शोभेते इति ॥

Padapatha Transcription Accented

kanīnakā́-iva ǀ vidradhé ǀ náve ǀ dru-padé ǀ arbhaké ǀ

babhrū́ íti ǀ yā́meṣu ǀ śobhete íti ǁ

Padapatha Transcription Nonaccented

kanīnakā-iva ǀ vidradhe ǀ nave ǀ dru-pade ǀ arbhake ǀ

babhrū iti ǀ yāmeṣu ǀ śobhete iti ǁ

04.032.24   (Mandala. Sukta. Rik)

3.6.30.08    (Ashtaka. Adhyaya. Varga. Rik)

04.03.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अरं॑ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे ।

ब॒भ्रू यामे॑ष्व॒स्रिधा॑ ॥

Samhita Devanagari Nonaccented

अरं म उस्रयाम्णेऽरमनुस्रयाम्णे ।

बभ्रू यामेष्वस्रिधा ॥

Samhita Transcription Accented

áram ma usráyāmṇé’ramánusrayāmṇe ǀ

babhrū́ yā́meṣvasrídhā ǁ

Samhita Transcription Nonaccented

aram ma usrayāmṇe’ramanusrayāmṇe ǀ

babhrū yāmeṣvasridhā ǁ

Padapatha Devanagari Accented

अर॑म् । मे॒ । उ॒स्रऽया॑म्ने । अर॑म् । अनु॑स्रऽयाम्ने ।

ब॒भ्रू इति॑ । यामे॑षु । अ॒स्रिधा॑ ॥

Padapatha Devanagari Nonaccented

अरम् । मे । उस्रऽयाम्ने । अरम् । अनुस्रऽयाम्ने ।

बभ्रू इति । यामेषु । अस्रिधा ॥

Padapatha Transcription Accented

áram ǀ me ǀ usrá-yāmne ǀ áram ǀ ánusra-yāmne ǀ

babhrū́ íti ǀ yā́meṣu ǀ asrídhā ǁ

Padapatha Transcription Nonaccented

aram ǀ me ǀ usra-yāmne ǀ aram ǀ anusra-yāmne ǀ

babhrū iti ǀ yāmeṣu ǀ asridhā ǁ