SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 33

 

1. Info

To:    ṛbhus
From:   vāmadeva gautama
Metres:   1st set of styles: triṣṭup (2, 4, 5, 11); nicṛttriṣṭup (3, 6, 10); bhurikpaṅkti (7, 8); bhuriktriṣṭup (1); svarāṭpaṅkti (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.033.01   (Mandala. Sukta. Rik)

3.7.01.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ऋ॒भुभ्यो॑ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी॑ळे ।

ये वात॑जूतास्त॒रणि॑भि॒रेवैः॒ परि॒ द्यां स॒द्यो अ॒पसो॑ बभू॒वुः ॥

Samhita Devanagari Nonaccented

प्र ऋभुभ्यो दूतमिव वाचमिष्य उपस्तिरे श्वैतरीं धेनुमीळे ।

ये वातजूतास्तरणिभिरेवैः परि द्यां सद्यो अपसो बभूवुः ॥

Samhita Transcription Accented

prá ṛbhúbhyo dūtámiva vā́camiṣya upastíre śváitarīm dhenúmīḷe ǀ

yé vā́tajūtāstaráṇibhirévaiḥ pári dyā́m sadyó apáso babhūvúḥ ǁ

Samhita Transcription Nonaccented

pra ṛbhubhyo dūtamiva vācamiṣya upastire śvaitarīm dhenumīḷe ǀ

ye vātajūtāstaraṇibhirevaiḥ pari dyām sadyo apaso babhūvuḥ ǁ

Padapatha Devanagari Accented

प्र । ऋ॒भुऽभ्यः॑ । दू॒तम्ऽइ॑व । वाच॑म् । इ॒ष्ये॒ । उ॒प॒ऽस्तिरे॑ । श्वैत॑रीम् । धे॒नुम् । ई॒ळे॒ ।

ये । वात॑ऽजूताः । त॒रणि॑ऽभिः । एवैः॑ । परि॑ । द्याम् । स॒द्यः । अ॒पसः॑ । ब॒भू॒वुः ॥

Padapatha Devanagari Nonaccented

प्र । ऋभुऽभ्यः । दूतम्ऽइव । वाचम् । इष्ये । उपऽस्तिरे । श्वैतरीम् । धेनुम् । ईळे ।

ये । वातऽजूताः । तरणिऽभिः । एवैः । परि । द्याम् । सद्यः । अपसः । बभूवुः ॥

Padapatha Transcription Accented

prá ǀ ṛbhú-bhyaḥ ǀ dūtám-iva ǀ vā́cam ǀ iṣye ǀ upa-stíre ǀ śváitarīm ǀ dhenúm ǀ īḷe ǀ

yé ǀ vā́ta-jūtāḥ ǀ taráṇi-bhiḥ ǀ évaiḥ ǀ pári ǀ dyā́m ǀ sadyáḥ ǀ apásaḥ ǀ babhūvúḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ ṛbhu-bhyaḥ ǀ dūtam-iva ǀ vācam ǀ iṣye ǀ upa-stire ǀ śvaitarīm ǀ dhenum ǀ īḷe ǀ

ye ǀ vāta-jūtāḥ ǀ taraṇi-bhiḥ ǀ evaiḥ ǀ pari ǀ dyām ǀ sadyaḥ ǀ apasaḥ ǀ babhūvuḥ ǁ

04.033.02   (Mandala. Sukta. Rik)

3.7.01.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒दार॒मक्र॑न्नृ॒भवः॑ पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा॑ दं॒सना॑भिः ।

आदिद्दे॒वाना॒मुप॑ स॒ख्यमा॑यं॒धीरा॑सः पु॒ष्टिम॑वहन्म॒नायै॑ ॥

Samhita Devanagari Nonaccented

यदारमक्रन्नृभवः पितृभ्यां परिविष्टी वेषणा दंसनाभिः ।

आदिद्देवानामुप सख्यमायंधीरासः पुष्टिमवहन्मनायै ॥

Samhita Transcription Accented

yadā́ramákrannṛbhávaḥ pitṛ́bhyām páriviṣṭī veṣáṇā daṃsánābhiḥ ǀ

ā́díddevā́nāmúpa sakhyámāyandhī́rāsaḥ puṣṭímavahanmanā́yai ǁ

Samhita Transcription Nonaccented

yadāramakrannṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ ǀ

ādiddevānāmupa sakhyamāyandhīrāsaḥ puṣṭimavahanmanāyai ǁ

Padapatha Devanagari Accented

य॒दा । अर॑म् । अक्र॑न् । ऋ॒भवः॑ । पि॒तृऽभ्या॑म् । परि॑ऽविष्टी । वे॒षणा॑ । दं॒सना॑भिः ।

आत् । इत् । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आ॒य॒न् । धीरा॑सः । पु॒ष्टिम् । अ॒व॒ह॒न् । म॒नायै॑ ॥

Padapatha Devanagari Nonaccented

यदा । अरम् । अक्रन् । ऋभवः । पितृऽभ्याम् । परिऽविष्टी । वेषणा । दंसनाभिः ।

आत् । इत् । देवानाम् । उप । सख्यम् । आयन् । धीरासः । पुष्टिम् । अवहन् । मनायै ॥

Padapatha Transcription Accented

yadā́ ǀ áram ǀ ákran ǀ ṛbhávaḥ ǀ pitṛ́-bhyām ǀ pári-viṣṭī ǀ veṣáṇā ǀ daṃsánābhiḥ ǀ

ā́t ǀ ít ǀ devā́nām ǀ úpa ǀ sakhyám ǀ āyan ǀ dhī́rāsaḥ ǀ puṣṭím ǀ avahan ǀ manā́yai ǁ

Padapatha Transcription Nonaccented

yadā ǀ aram ǀ akran ǀ ṛbhavaḥ ǀ pitṛ-bhyām ǀ pari-viṣṭī ǀ veṣaṇā ǀ daṃsanābhiḥ ǀ

āt ǀ it ǀ devānām ǀ upa ǀ sakhyam ǀ āyan ǀ dhīrāsaḥ ǀ puṣṭim ǀ avahan ǀ manāyai ǁ

04.033.03   (Mandala. Sukta. Rik)

3.7.01.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा॑ना॒ सना॒ यूपे॑व जर॒णा शया॑ना ।

ते वाजो॒ विभ्वाँ॑ ऋ॒भुरिंद्र॑वंतो॒ मधु॑प्सरसो नोऽवंतु य॒ज्ञं ॥

Samhita Devanagari Nonaccented

पुनर्ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना ।

ते वाजो विभ्वाँ ऋभुरिंद्रवंतो मधुप्सरसो नोऽवंतु यज्ञं ॥

Samhita Transcription Accented

púnaryé cakrúḥ pitárā yúvānā sánā yū́peva jaraṇā́ śáyānā ǀ

té vā́jo víbhvām̐ ṛbhúríndravanto mádhupsaraso no’vantu yajñám ǁ

Samhita Transcription Nonaccented

punarye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā ǀ

te vājo vibhvām̐ ṛbhurindravanto madhupsaraso no’vantu yajñam ǁ

Padapatha Devanagari Accented

पुनः॑ । ये । च॒क्रुः । पि॒तरा॑ । युवा॑ना । सना॑ । यूपा॑ऽइव । ज॒र॒णा । शया॑ना ।

ते । वाजः॑ । विऽभ्वा॑ । ऋ॒भुः । इन्द्र॑ऽवन्तः । मधु॑ऽप्सरसः । नः॒ । अ॒व॒न्तु॒ । य॒ज्ञम् ॥

Padapatha Devanagari Nonaccented

पुनः । ये । चक्रुः । पितरा । युवाना । सना । यूपाऽइव । जरणा । शयाना ।

ते । वाजः । विऽभ्वा । ऋभुः । इन्द्रऽवन्तः । मधुऽप्सरसः । नः । अवन्तु । यज्ञम् ॥

Padapatha Transcription Accented

púnaḥ ǀ yé ǀ cakrúḥ ǀ pitárā ǀ yúvānā ǀ sánā ǀ yū́pā-iva ǀ jaraṇā́ ǀ śáyānā ǀ

té ǀ vā́jaḥ ǀ ví-bhvā ǀ ṛbhúḥ ǀ índra-vantaḥ ǀ mádhu-psarasaḥ ǀ naḥ ǀ avantu ǀ yajñám ǁ

Padapatha Transcription Nonaccented

punaḥ ǀ ye ǀ cakruḥ ǀ pitarā ǀ yuvānā ǀ sanā ǀ yūpā-iva ǀ jaraṇā ǀ śayānā ǀ

te ǀ vājaḥ ǀ vi-bhvā ǀ ṛbhuḥ ǀ indra-vantaḥ ǀ madhu-psarasaḥ ǀ naḥ ǀ avantu ǀ yajñam ǁ

04.033.04   (Mandala. Sukta. Rik)

3.7.01.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं॑शन् ।

यत्सं॒वत्स॒मभ॑र॒न्भासो॑ अस्या॒स्ताभिः॒ शमी॑भिरमृत॒त्वमा॑शुः ॥

Samhita Devanagari Nonaccented

यत्संवत्समृभवो गामरक्षन्यत्संवत्समृभवो मा अपिंशन् ।

यत्संवत्समभरन्भासो अस्यास्ताभिः शमीभिरमृतत्वमाशुः ॥

Samhita Transcription Accented

yátsaṃvátsamṛbhávo gā́márakṣanyátsaṃvátsamṛbhávo mā́ ápiṃśan ǀ

yátsaṃvátsamábharanbhā́so asyāstā́bhiḥ śámībhiramṛtatvámāśuḥ ǁ

Samhita Transcription Nonaccented

yatsaṃvatsamṛbhavo gāmarakṣanyatsaṃvatsamṛbhavo mā apiṃśan ǀ

yatsaṃvatsamabharanbhāso asyāstābhiḥ śamībhiramṛtatvamāśuḥ ǁ

Padapatha Devanagari Accented

यत् । स॒म्ऽवत्स॑म् । ऋ॒भवः॑ । गाम् । अर॑क्षन् । यत् । स॒म्ऽवत्स॑म् । ऋ॒भवः॑ । माः । अपिं॑शन् ।

यत् । स॒म्ऽवत्स॑म् । अ॒भ॑रन् । भासः॑ । अ॒स्याः॒ । ताभिः॑ । शमी॑भिः । अ॒मृ॒त॒ऽत्वम् । आ॒शुः॒ ॥

Padapatha Devanagari Nonaccented

यत् । सम्ऽवत्सम् । ऋभवः । गाम् । अरक्षन् । यत् । सम्ऽवत्सम् । ऋभवः । माः । अपिंशन् ।

यत् । सम्ऽवत्सम् । अभरन् । भासः । अस्याः । ताभिः । शमीभिः । अमृतऽत्वम् । आशुः ॥

Padapatha Transcription Accented

yát ǀ sam-vátsam ǀ ṛbhávaḥ ǀ gā́m ǀ árakṣan ǀ yát ǀ sam-vátsam ǀ ṛbhávaḥ ǀ mā́ḥ ǀ ápiṃśan ǀ

yát ǀ sam-vátsam ǀ abháran ǀ bhā́saḥ ǀ asyāḥ ǀ tā́bhiḥ ǀ śámībhiḥ ǀ amṛta-tvám ǀ āśuḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ sam-vatsam ǀ ṛbhavaḥ ǀ gām ǀ arakṣan ǀ yat ǀ sam-vatsam ǀ ṛbhavaḥ ǀ māḥ ǀ apiṃśan ǀ

yat ǀ sam-vatsam ǀ abharan ǀ bhāsaḥ ǀ asyāḥ ǀ tābhiḥ ǀ śamībhiḥ ǀ amṛta-tvam ǀ āśuḥ ǁ

04.033.05   (Mandala. Sukta. Rik)

3.7.01.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज्ये॒ष्ठ आ॑ह चम॒सा द्वा क॒रेति॒ कनी॑यां॒त्रीन्कृ॑णवा॒मेत्या॑ह ।

क॒नि॒ष्ठ आ॑ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत्प॑नय॒द्वचो॑ वः ॥

Samhita Devanagari Nonaccented

ज्येष्ठ आह चमसा द्वा करेति कनीयांत्रीन्कृणवामेत्याह ।

कनिष्ठ आह चतुरस्करेति त्वष्ट ऋभवस्तत्पनयद्वचो वः ॥

Samhita Transcription Accented

jyeṣṭhá āha camasā́ dvā́ karéti kánīyāntrī́nkṛṇavāmétyāha ǀ

kaniṣṭhá āha catúraskaréti tváṣṭa ṛbhavastátpanayadváco vaḥ ǁ

Samhita Transcription Nonaccented

jyeṣṭha āha camasā dvā kareti kanīyāntrīnkṛṇavāmetyāha ǀ

kaniṣṭha āha caturaskareti tvaṣṭa ṛbhavastatpanayadvaco vaḥ ǁ

Padapatha Devanagari Accented

ज्ये॒ष्ठः । आ॒ह॒ । च॒म॒सा । द्वा । क॒र॒ । इति॑ । कनी॑यान् । त्रीन् । कृ॒ण॒वा॒म॒ । इति॑ । आ॒ह॒ ।

क॒नि॒ष्ठः । आ॒ह॒ । च॒तुरः॑ । क॒र॒ । इति॑ । त्वष्टा॑ । ऋ॒भ॒वः॒ । तत् । प॒न॒य॒त् । वचः॑ । वः॒ ॥

Padapatha Devanagari Nonaccented

ज्येष्ठः । आह । चमसा । द्वा । कर । इति । कनीयान् । त्रीन् । कृणवाम । इति । आह ।

कनिष्ठः । आह । चतुरः । कर । इति । त्वष्टा । ऋभवः । तत् । पनयत् । वचः । वः ॥

Padapatha Transcription Accented

jyeṣṭháḥ ǀ āha ǀ camasā́ ǀ dvā́ ǀ kara ǀ íti ǀ kánīyān ǀ trī́n ǀ kṛṇavāma ǀ íti ǀ āha ǀ

kaniṣṭháḥ ǀ āha ǀ catúraḥ ǀ kara ǀ íti ǀ tváṣṭā ǀ ṛbhavaḥ ǀ tát ǀ panayat ǀ vácaḥ ǀ vaḥ ǁ

Padapatha Transcription Nonaccented

jyeṣṭhaḥ ǀ āha ǀ camasā ǀ dvā ǀ kara ǀ iti ǀ kanīyān ǀ trīn ǀ kṛṇavāma ǀ iti ǀ āha ǀ

kaniṣṭhaḥ ǀ āha ǀ caturaḥ ǀ kara ǀ iti ǀ tvaṣṭā ǀ ṛbhavaḥ ǀ tat ǀ panayat ǀ vacaḥ ǀ vaḥ ǁ

04.033.06   (Mandala. Sukta. Rik)

3.7.02.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्यमू॑चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो॑ जग्मुरे॒तां ।

वि॒भ्राज॑मानांश्चम॒साँ अहे॒वावे॑न॒त्त्वष्टा॑ च॒तुरो॑ ददृ॒श्वान् ॥

Samhita Devanagari Nonaccented

सत्यमूचुर्नर एवा हि चक्रुरनु स्वधामृभवो जग्मुरेतां ।

विभ्राजमानांश्चमसाँ अहेवावेनत्त्वष्टा चतुरो ददृश्वान् ॥

Samhita Transcription Accented

satyámūcurnára evā́ hí cakrúránu svadhā́mṛbhávo jagmuretā́m ǀ

vibhrā́jamānāṃścamasā́m̐ áhevā́venattváṣṭā catúro dadṛśvā́n ǁ

Samhita Transcription Nonaccented

satyamūcurnara evā hi cakruranu svadhāmṛbhavo jagmuretām ǀ

vibhrājamānāṃścamasām̐ ahevāvenattvaṣṭā caturo dadṛśvān ǁ

Padapatha Devanagari Accented

स॒त्यम् । ऊ॒चुः॒ । नरः॑ । ए॒व । हि । च॒क्रुः । अनु॑ । स्व॒धाम् । ऋ॒भवः॑ । ज॒ग्मुः॒ । ए॒ताम् ।

वि॒ऽभ्राज॑मानान् । च॒म॒सान् । अहा॑ऽइव । अवे॑नत् । त्वष्टा॑ । च॒तुरः॑ । द॒दृ॒श्वान् ॥

Padapatha Devanagari Nonaccented

सत्यम् । ऊचुः । नरः । एव । हि । चक्रुः । अनु । स्वधाम् । ऋभवः । जग्मुः । एताम् ।

विऽभ्राजमानान् । चमसान् । अहाऽइव । अवेनत् । त्वष्टा । चतुरः । ददृश्वान् ॥

Padapatha Transcription Accented

satyám ǀ ūcuḥ ǀ náraḥ ǀ evá ǀ hí ǀ cakrúḥ ǀ ánu ǀ svadhā́m ǀ ṛbhávaḥ ǀ jagmuḥ ǀ etā́m ǀ

vi-bhrā́jamānān ǀ camasā́n ǀ áhā-iva ǀ ávenat ǀ tváṣṭā ǀ catúraḥ ǀ dadṛśvā́n ǁ

Padapatha Transcription Nonaccented

satyam ǀ ūcuḥ ǀ naraḥ ǀ eva ǀ hi ǀ cakruḥ ǀ anu ǀ svadhām ǀ ṛbhavaḥ ǀ jagmuḥ ǀ etām ǀ

vi-bhrājamānān ǀ camasān ǀ ahā-iva ǀ avenat ǀ tvaṣṭā ǀ caturaḥ ǀ dadṛśvān ǁ

04.033.07   (Mandala. Sukta. Rik)

3.7.02.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्वाद॑श॒ द्यून्यदगो॑ह्यस्याति॒थ्ये रण॑न्नृ॒भवः॑ स॒संतः॑ ।

सु॒क्षेत्रा॑कृण्व॒न्नन॑यंत॒ सिंधूं॒धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ ॥

Samhita Devanagari Nonaccented

द्वादश द्यून्यदगोह्यस्यातिथ्ये रणन्नृभवः ससंतः ।

सुक्षेत्राकृण्वन्ननयंत सिंधूंधन्वातिष्ठन्नोषधीर्निम्नमापः ॥

Samhita Transcription Accented

dvā́daśa dyū́nyádágohyasyātithyé ráṇannṛbhávaḥ sasántaḥ ǀ

sukṣétrākṛṇvannánayanta síndhūndhánvā́tiṣṭhannóṣadhīrnimnámā́paḥ ǁ

Samhita Transcription Nonaccented

dvādaśa dyūnyadagohyasyātithye raṇannṛbhavaḥ sasantaḥ ǀ

sukṣetrākṛṇvannanayanta sindhūndhanvātiṣṭhannoṣadhīrnimnamāpaḥ ǁ

Padapatha Devanagari Accented

द्वाद॑श । द्यून् । यत् । अगो॑ह्यस्य । आ॒ति॒थ्ये । रण॑न् । ऋ॒भवः॑ । स॒सन्तः॑ ।

सु॒ऽक्षेत्रा॑ । अ॒कृ॒ण्व॒न् । अन॑यन्त । सिन्धू॑न् । धन्व॑ । आ । अ॒ति॒ष्ठ॒न् । ओष॑धीः । नि॒म्नम् । आपः॑ ॥

Padapatha Devanagari Nonaccented

द्वादश । द्यून् । यत् । अगोह्यस्य । आतिथ्ये । रणन् । ऋभवः । ससन्तः ।

सुऽक्षेत्रा । अकृण्वन् । अनयन्त । सिन्धून् । धन्व । आ । अतिष्ठन् । ओषधीः । निम्नम् । आपः ॥

Padapatha Transcription Accented

dvā́daśa ǀ dyū́n ǀ yát ǀ ágohyasya ǀ ātithyé ǀ ráṇan ǀ ṛbhávaḥ ǀ sasántaḥ ǀ

su-kṣétrā ǀ akṛṇvan ǀ ánayanta ǀ síndhūn ǀ dhánva ǀ ā́ ǀ atiṣṭhan ǀ óṣadhīḥ ǀ nimnám ǀ ā́paḥ ǁ

Padapatha Transcription Nonaccented

dvādaśa ǀ dyūn ǀ yat ǀ agohyasya ǀ ātithye ǀ raṇan ǀ ṛbhavaḥ ǀ sasantaḥ ǀ

su-kṣetrā ǀ akṛṇvan ǀ anayanta ǀ sindhūn ǀ dhanva ǀ ā ǀ atiṣṭhan ǀ oṣadhīḥ ǀ nimnam ǀ āpaḥ ǁ

04.033.08   (Mandala. Sukta. Rik)

3.7.02.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रथं॒ ये च॒क्रुः सु॒वृतं॑ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं॑ वि॒श्वरू॑पां ।

त आ त॑क्षंत्वृ॒भवो॑ र॒यिं नः॒ स्वव॑सः॒ स्वप॑सः सु॒हस्ताः॑ ॥

Samhita Devanagari Nonaccented

रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपां ।

त आ तक्षंत्वृभवो रयिं नः स्ववसः स्वपसः सुहस्ताः ॥

Samhita Transcription Accented

rátham yé cakrúḥ suvṛ́tam nareṣṭhā́m yé dhenúm viśvajúvam viśvárūpām ǀ

tá ā́ takṣantvṛbhávo rayím naḥ svávasaḥ svápasaḥ suhástāḥ ǁ

Samhita Transcription Nonaccented

ratham ye cakruḥ suvṛtam nareṣṭhām ye dhenum viśvajuvam viśvarūpām ǀ

ta ā takṣantvṛbhavo rayim naḥ svavasaḥ svapasaḥ suhastāḥ ǁ

Padapatha Devanagari Accented

रथ॑म् । ये । च॒क्रुः । सु॒ऽवृत॑म् । न॒रे॒ऽस्थाम् । ये । धे॒नुम् । वि॒श्व॒ऽजुव॑म् । वि॒श्वऽरू॑पाम् ।

ते । आ । त॒क्ष॒न्तु॒ । ऋ॒भवः॑ । र॒यिम् । नः॒ । सु॒ऽअव॑सः । सु॒ऽअप॑सः । सु॒ऽहस्ताः॑ ॥

Padapatha Devanagari Nonaccented

रथम् । ये । चक्रुः । सुऽवृतम् । नरेऽस्थाम् । ये । धेनुम् । विश्वऽजुवम् । विश्वऽरूपाम् ।

ते । आ । तक्षन्तु । ऋभवः । रयिम् । नः । सुऽअवसः । सुऽअपसः । सुऽहस्ताः ॥

Padapatha Transcription Accented

rátham ǀ yé ǀ cakrúḥ ǀ su-vṛ́tam ǀ nare-sthā́m ǀ yé ǀ dhenúm ǀ viśva-júvam ǀ viśvá-rūpām ǀ

té ǀ ā́ ǀ takṣantu ǀ ṛbhávaḥ ǀ rayím ǀ naḥ ǀ su-ávasaḥ ǀ su-ápasaḥ ǀ su-hástāḥ ǁ

Padapatha Transcription Nonaccented

ratham ǀ ye ǀ cakruḥ ǀ su-vṛtam ǀ nare-sthām ǀ ye ǀ dhenum ǀ viśva-juvam ǀ viśva-rūpām ǀ

te ǀ ā ǀ takṣantu ǀ ṛbhavaḥ ǀ rayim ǀ naḥ ǀ su-avasaḥ ǀ su-apasaḥ ǀ su-hastāḥ ǁ

04.033.09   (Mandala. Sukta. Rik)

3.7.02.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपो॒ ह्ये॑षा॒मजु॑षंत दे॒वा अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या॑नाः ।

वाजो॑ दे॒वाना॑मभवत्सु॒कर्मेंद्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा॑ ॥

Samhita Devanagari Nonaccented

अपो ह्येषामजुषंत देवा अभि क्रत्वा मनसा दीध्यानाः ।

वाजो देवानामभवत्सुकर्मेंद्रस्य ऋभुक्षा वरुणस्य विभ्वा ॥

Samhita Transcription Accented

ápo hyéṣāmájuṣanta devā́ abhí krátvā mánasā dī́dhyānāḥ ǀ

vā́jo devā́nāmabhavatsukárméndrasya ṛbhukṣā́ váruṇasya víbhvā ǁ

Samhita Transcription Nonaccented

apo hyeṣāmajuṣanta devā abhi kratvā manasā dīdhyānāḥ ǀ

vājo devānāmabhavatsukarmendrasya ṛbhukṣā varuṇasya vibhvā ǁ

Padapatha Devanagari Accented

अपः॑ । हि । ए॒षा॒म् । अजु॑षन्त । दे॒वाः । अ॒भि । क्रत्वा॑ । मन॑सा । दीध्या॑नाः ।

वाजः॑ । दे॒वाना॑म् । अ॒भ॒व॒त् । सु॒ऽकर्मा॑ । इन्द्र॑स्य । ऋ॒भु॒क्षाः । वरु॑णस्य । विऽभ्वा॑ ॥

Padapatha Devanagari Nonaccented

अपः । हि । एषाम् । अजुषन्त । देवाः । अभि । क्रत्वा । मनसा । दीध्यानाः ।

वाजः । देवानाम् । अभवत् । सुऽकर्मा । इन्द्रस्य । ऋभुक्षाः । वरुणस्य । विऽभ्वा ॥

Padapatha Transcription Accented

ápaḥ ǀ hí ǀ eṣām ǀ ájuṣanta ǀ devā́ḥ ǀ abhí ǀ krátvā ǀ mánasā ǀ dī́dhyānāḥ ǀ

vā́jaḥ ǀ devā́nām ǀ abhavat ǀ su-kármā ǀ índrasya ǀ ṛbhukṣā́ḥ ǀ váruṇasya ǀ ví-bhvā ǁ

Padapatha Transcription Nonaccented

apaḥ ǀ hi ǀ eṣām ǀ ajuṣanta ǀ devāḥ ǀ abhi ǀ kratvā ǀ manasā ǀ dīdhyānāḥ ǀ

vājaḥ ǀ devānām ǀ abhavat ǀ su-karmā ǀ indrasya ǀ ṛbhukṣāḥ ǀ varuṇasya ǀ vi-bhvā ǁ

04.033.10   (Mandala. Sukta. Rik)

3.7.02.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये हरी॑ मे॒धयो॒क्था मदं॑त॒ इंद्रा॑य च॒क्रुः सु॒युजा॒ ये अश्वा॑ ।

ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः क्षेम॒यंतो॒ न मि॒त्रं ॥

Samhita Devanagari Nonaccented

ये हरी मेधयोक्था मदंत इंद्राय चक्रुः सुयुजा ये अश्वा ।

ते रायस्पोषं द्रविणान्यस्मे धत्त ऋभवः क्षेमयंतो न मित्रं ॥

Samhita Transcription Accented

yé hárī medháyokthā́ mádanta índrāya cakrúḥ suyújā yé áśvā ǀ

té rāyáspóṣam dráviṇānyasmé dhattá ṛbhavaḥ kṣemayánto ná mitrám ǁ

Samhita Transcription Nonaccented

ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā ǀ

te rāyaspoṣam draviṇānyasme dhatta ṛbhavaḥ kṣemayanto na mitram ǁ

Padapatha Devanagari Accented

ये । हरी॒ इति॑ । मे॒धया॑ । उ॒क्था । मद॑न्तः । इन्द्रा॑य । च॒क्रुः । सु॒ऽयुजा॑ । ये । अश्वा॑ ।

ते । रा॒यः । पोष॑म् । द्रवि॑णानि । अ॒स्मे इति॑ । ध॒त्त । ऋ॒भ॒वः॒ । क्षे॒म॒ऽयन्तः॑ । न । मि॒त्रम् ॥

Padapatha Devanagari Nonaccented

ये । हरी इति । मेधया । उक्था । मदन्तः । इन्द्राय । चक्रुः । सुऽयुजा । ये । अश्वा ।

ते । रायः । पोषम् । द्रविणानि । अस्मे इति । धत्त । ऋभवः । क्षेमऽयन्तः । न । मित्रम् ॥

Padapatha Transcription Accented

yé ǀ hárī íti ǀ medháyā ǀ ukthā́ ǀ mádantaḥ ǀ índrāya ǀ cakrúḥ ǀ su-yújā ǀ yé ǀ áśvā ǀ

té ǀ rāyáḥ ǀ póṣam ǀ dráviṇāni ǀ asmé íti ǀ dhattá ǀ ṛbhavaḥ ǀ kṣema-yántaḥ ǀ ná ǀ mitrám ǁ

Padapatha Transcription Nonaccented

ye ǀ harī iti ǀ medhayā ǀ ukthā ǀ madantaḥ ǀ indrāya ǀ cakruḥ ǀ su-yujā ǀ ye ǀ aśvā ǀ

te ǀ rāyaḥ ǀ poṣam ǀ draviṇāni ǀ asme iti ǀ dhatta ǀ ṛbhavaḥ ǀ kṣema-yantaḥ ǀ na ǀ mitram ǁ

04.033.11   (Mandala. Sukta. Rik)

3.7.02.06    (Ashtaka. Adhyaya. Varga. Rik)

04.04.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दाह्नः॑ पी॒तिमु॒त वो॒ मदं॑ धु॒र्न ऋ॒ते श्रां॒तस्य॑ स॒ख्याय॑ दे॒वाः ।

ते नू॒नम॒स्मे ऋ॑भवो॒ वसू॑नि तृ॒तीये॑ अ॒स्मिन्त्सव॑ने दधात ॥

Samhita Devanagari Nonaccented

इदाह्नः पीतिमुत वो मदं धुर्न ऋते श्रांतस्य सख्याय देवाः ।

ते नूनमस्मे ऋभवो वसूनि तृतीये अस्मिन्त्सवने दधात ॥

Samhita Transcription Accented

idā́hnaḥ pītímutá vo mádam dhurná ṛté śrāntásya sakhyā́ya devā́ḥ ǀ

té nūnámasmé ṛbhavo vásūni tṛtī́ye asmíntsávane dadhāta ǁ

Samhita Transcription Nonaccented

idāhnaḥ pītimuta vo madam dhurna ṛte śrāntasya sakhyāya devāḥ ǀ

te nūnamasme ṛbhavo vasūni tṛtīye asmintsavane dadhāta ǁ

Padapatha Devanagari Accented

इ॒दा । अह्नः॑ । पी॒तिम् । उ॒त । वः॒ । मद॑म् । धुः॒ । न । ऋ॒ते । श्रा॒न्तस्य॑ । स॒ख्याय॑ । दे॒वाः ।

ते । नू॒नम् । अ॒स्मे इति॑ । ऋ॒भ॒वः॒ । वसू॑नि । तृ॒तीये॑ । अ॒स्मिन् । सव॑ने । द॒धा॒त॒ ॥

Padapatha Devanagari Nonaccented

इदा । अह्नः । पीतिम् । उत । वः । मदम् । धुः । न । ऋते । श्रान्तस्य । सख्याय । देवाः ।

ते । नूनम् । अस्मे इति । ऋभवः । वसूनि । तृतीये । अस्मिन् । सवने । दधात ॥

Padapatha Transcription Accented

idā́ ǀ áhnaḥ ǀ pītím ǀ utá ǀ vaḥ ǀ mádam ǀ dhuḥ ǀ ná ǀ ṛté ǀ śrāntásya ǀ sakhyā́ya ǀ devā́ḥ ǀ

té ǀ nūnám ǀ asmé íti ǀ ṛbhavaḥ ǀ vásūni ǀ tṛtī́ye ǀ asmín ǀ sávane ǀ dadhāta ǁ

Padapatha Transcription Nonaccented

idā ǀ ahnaḥ ǀ pītim ǀ uta ǀ vaḥ ǀ madam ǀ dhuḥ ǀ na ǀ ṛte ǀ śrāntasya ǀ sakhyāya ǀ devāḥ ǀ

te ǀ nūnam ǀ asme iti ǀ ṛbhavaḥ ǀ vasūni ǀ tṛtīye ǀ asmin ǀ savane ǀ dadhāta ǁ