SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 34

 

1. Info

To:    ṛbhus
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (4, 6-9); svarāṭpaṅkti (3, 11); virāṭtrisṭup (1); bhuriktriṣṭup (2); bhurikpaṅkti (5); triṣṭup (10)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.034.01   (Mandala. Sukta. Rik)

3.7.03.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒भुर्विभ्वा॒ वाज॒ इंद्रो॑ नो॒ अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात ।

इ॒दा हि वो॑ धि॒षणा॑ दे॒व्यह्ना॒मधा॑त्पी॒तिं सं मदा॑ अग्मता वः ॥

Samhita Devanagari Nonaccented

ऋभुर्विभ्वा वाज इंद्रो नो अच्छेमं यज्ञं रत्नधेयोप यात ।

इदा हि वो धिषणा देव्यह्नामधात्पीतिं सं मदा अग्मता वः ॥

Samhita Transcription Accented

ṛbhúrvíbhvā vā́ja índro no ácchemám yajñám ratnadhéyópa yāta ǀ

idā́ hí vo dhiṣáṇā devyáhnāmádhātpītím sám mádā agmatā vaḥ ǁ

Samhita Transcription Nonaccented

ṛbhurvibhvā vāja indro no acchemam yajñam ratnadheyopa yāta ǀ

idā hi vo dhiṣaṇā devyahnāmadhātpītim sam madā agmatā vaḥ ǁ

Padapatha Devanagari Accented

ऋ॒भुः । विऽभ्वा॑ । वाजः॑ । इन्द्रः॑ । नः॒ । अच्छ॑ । इ॒मम् । य॒ज्ञम् । र॒त्न॒ऽधेया॑ । उप॑ । या॒त॒ ।

इ॒दा । हि । वः॒ । धि॒षणा॑ । दे॒वी । अह्ना॑म् । अधा॑त् । पी॒तिम् । सम् । मदाः॑ । अ॒ग्म॒त॒ । वः॒ ॥

Padapatha Devanagari Nonaccented

ऋभुः । विऽभ्वा । वाजः । इन्द्रः । नः । अच्छ । इमम् । यज्ञम् । रत्नऽधेया । उप । यात ।

इदा । हि । वः । धिषणा । देवी । अह्नाम् । अधात् । पीतिम् । सम् । मदाः । अग्मत । वः ॥

Padapatha Transcription Accented

ṛbhúḥ ǀ ví-bhvā ǀ vā́jaḥ ǀ índraḥ ǀ naḥ ǀ áccha ǀ imám ǀ yajñám ǀ ratna-dhéyā ǀ úpa ǀ yāta ǀ

idā́ ǀ hí ǀ vaḥ ǀ dhiṣáṇā ǀ devī́ ǀ áhnām ǀ ádhāt ǀ pītím ǀ sám ǀ mádāḥ ǀ agmata ǀ vaḥ ǁ

Padapatha Transcription Nonaccented

ṛbhuḥ ǀ vi-bhvā ǀ vājaḥ ǀ indraḥ ǀ naḥ ǀ accha ǀ imam ǀ yajñam ǀ ratna-dheyā ǀ upa ǀ yāta ǀ

idā ǀ hi ǀ vaḥ ǀ dhiṣaṇā ǀ devī ǀ ahnām ǀ adhāt ǀ pītim ǀ sam ǀ madāḥ ǀ agmata ǀ vaḥ ǁ

04.034.02   (Mandala. Sukta. Rik)

3.7.03.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना उ॒त ऋ॒तुभि॑र्ऋभवो मादयध्वं ।

सं वो॒ मदा॒ अग्म॑त॒ सं पुरं॑धिः सु॒वीरा॑म॒स्मे र॒यिमेर॑यध्वं ॥

Samhita Devanagari Nonaccented

विदानासो जन्मनो वाजरत्ना उत ऋतुभिर्ऋभवो मादयध्वं ।

सं वो मदा अग्मत सं पुरंधिः सुवीरामस्मे रयिमेरयध्वं ॥

Samhita Transcription Accented

vidānā́so jánmano vājaratnā utá ṛtúbhirṛbhavo mādayadhvam ǀ

sám vo mádā ágmata sám púraṃdhiḥ suvī́rāmasmé rayímérayadhvam ǁ

Samhita Transcription Nonaccented

vidānāso janmano vājaratnā uta ṛtubhirṛbhavo mādayadhvam ǀ

sam vo madā agmata sam puraṃdhiḥ suvīrāmasme rayimerayadhvam ǁ

Padapatha Devanagari Accented

वि॒दा॒नासः॑ । जन्म॑नः । वा॒ज॒ऽर॒त्नाः॒ । उ॒त । ऋ॒तुऽभिः॑ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् ।

सम् । वः॒ । मदाः॑ । अग्म॑त । सम् । पुर॑म्ऽधिः । सु॒ऽवीरा॑म् । अ॒स्मे इति॑ । र॒यिम् । आ । ई॒र॒य॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

विदानासः । जन्मनः । वाजऽरत्नाः । उत । ऋतुऽभिः । ऋभवः । मादयध्वम् ।

सम् । वः । मदाः । अग्मत । सम् । पुरम्ऽधिः । सुऽवीराम् । अस्मे इति । रयिम् । आ । ईरयध्वम् ॥

Padapatha Transcription Accented

vidānā́saḥ ǀ jánmanaḥ ǀ vāja-ratnāḥ ǀ utá ǀ ṛtú-bhiḥ ǀ ṛbhavaḥ ǀ mādayadhvam ǀ

sám ǀ vaḥ ǀ mádāḥ ǀ ágmata ǀ sám ǀ púram-dhiḥ ǀ su-vī́rām ǀ asmé íti ǀ rayím ǀ ā́ ǀ īrayadhvam ǁ

Padapatha Transcription Nonaccented

vidānāsaḥ ǀ janmanaḥ ǀ vāja-ratnāḥ ǀ uta ǀ ṛtu-bhiḥ ǀ ṛbhavaḥ ǀ mādayadhvam ǀ

sam ǀ vaḥ ǀ madāḥ ǀ agmata ǀ sam ǀ puram-dhiḥ ǀ su-vīrām ǀ asme iti ǀ rayim ǀ ā ǀ īrayadhvam ǁ

04.034.03   (Mandala. Sukta. Rik)

3.7.03.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं वो॑ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत्प्र॒दिवो॑ दधि॒ध्वे ।

प्र वोऽच्छा॑ जुजुषा॒णासो॑ अस्थु॒रभू॑त॒ विश्वे॑ अग्रि॒योत वा॑जाः ॥

Samhita Devanagari Nonaccented

अयं वो यज्ञ ऋभवोऽकारि यमा मनुष्वत्प्रदिवो दधिध्वे ।

प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे अग्रियोत वाजाः ॥

Samhita Transcription Accented

ayám vo yajñá ṛbhavo’kāri yámā́ manuṣvátpradívo dadhidhvé ǀ

prá vó’cchā jujuṣāṇā́so asthurábhūta víśve agriyótá vājāḥ ǁ

Samhita Transcription Nonaccented

ayam vo yajña ṛbhavo’kāri yamā manuṣvatpradivo dadhidhve ǀ

pra vo’cchā jujuṣāṇāso asthurabhūta viśve agriyota vājāḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । वः॒ । य॒ज्ञः । ऋ॒भ॒वः॒ । अ॒का॒रि॒ । यम् । आ । म॒नु॒ष्वत् । प्र॒ऽदिवः॑ । द॒धि॒ध्वे ।

प्र । वः॒ । अच्छ॑ । जु॒जु॒षा॒णासः॑ । अ॒स्थुः॒ । अभू॑त । विश्वे॑ । अ॒ग्रि॒या । उ॒त । वा॒जाः॒ ॥

Padapatha Devanagari Nonaccented

अयम् । वः । यज्ञः । ऋभवः । अकारि । यम् । आ । मनुष्वत् । प्रऽदिवः । दधिध्वे ।

प्र । वः । अच्छ । जुजुषाणासः । अस्थुः । अभूत । विश्वे । अग्रिया । उत । वाजाः ॥

Padapatha Transcription Accented

ayám ǀ vaḥ ǀ yajñáḥ ǀ ṛbhavaḥ ǀ akāri ǀ yám ǀ ā́ ǀ manuṣvát ǀ pra-dívaḥ ǀ dadhidhvé ǀ

prá ǀ vaḥ ǀ áccha ǀ jujuṣāṇā́saḥ ǀ asthuḥ ǀ ábhūta ǀ víśve ǀ agriyā́ ǀ utá ǀ vājāḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ vaḥ ǀ yajñaḥ ǀ ṛbhavaḥ ǀ akāri ǀ yam ǀ ā ǀ manuṣvat ǀ pra-divaḥ ǀ dadhidhve ǀ

pra ǀ vaḥ ǀ accha ǀ jujuṣāṇāsaḥ ǀ asthuḥ ǀ abhūta ǀ viśve ǀ agriyā ǀ uta ǀ vājāḥ ǁ

04.034.04   (Mandala. Sukta. Rik)

3.7.03.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अभू॑दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या॑य ।

पिब॑त वाजा ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा॑य ॥

Samhita Devanagari Nonaccented

अभूदु वो विधते रत्नधेयमिदा नरो दाशुषे मर्त्याय ।

पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनं मदाय ॥

Samhita Transcription Accented

ábhūdu vo vidhaté ratnadhéyamidā́ naro dāśúṣe mártyāya ǀ

píbata vājā ṛbhavo dadé vo máhi tṛtī́yam sávanam mádāya ǁ

Samhita Transcription Nonaccented

abhūdu vo vidhate ratnadheyamidā naro dāśuṣe martyāya ǀ

pibata vājā ṛbhavo dade vo mahi tṛtīyam savanam madāya ǁ

Padapatha Devanagari Accented

अभू॑त् । ऊं॒ इति॑ । वः॒ । वि॒ध॒ते । र॒त्न॒ऽधेय॑म् । इ॒दा । न॒रः॒ । दा॒शुषे॑ । मर्त्या॑य ।

पिब॑त । वा॒जाः॒ । ऋ॒भ॒वः॒ । द॒दे । वः॒ । महि॑ । तृ॒तीय॑म् । सव॑नम् । मदा॑य ॥

Padapatha Devanagari Nonaccented

अभूत् । ऊं इति । वः । विधते । रत्नऽधेयम् । इदा । नरः । दाशुषे । मर्त्याय ।

पिबत । वाजाः । ऋभवः । ददे । वः । महि । तृतीयम् । सवनम् । मदाय ॥

Padapatha Transcription Accented

ábhūt ǀ ūṃ íti ǀ vaḥ ǀ vidhaté ǀ ratna-dhéyam ǀ idā́ ǀ naraḥ ǀ dāśúṣe ǀ mártyāya ǀ

píbata ǀ vājāḥ ǀ ṛbhavaḥ ǀ dadé ǀ vaḥ ǀ máhi ǀ tṛtī́yam ǀ sávanam ǀ mádāya ǁ

Padapatha Transcription Nonaccented

abhūt ǀ ūṃ iti ǀ vaḥ ǀ vidhate ǀ ratna-dheyam ǀ idā ǀ naraḥ ǀ dāśuṣe ǀ martyāya ǀ

pibata ǀ vājāḥ ǀ ṛbhavaḥ ǀ dade ǀ vaḥ ǀ mahi ǀ tṛtīyam ǀ savanam ǀ madāya ǁ

04.034.05   (Mandala. Sukta. Rik)

3.7.03.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वा॑जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः ।

आ वः॑ पी॒तयो॑ऽभिपि॒त्वे अह्ना॑मि॒मा अस्तं॑ नव॒स्व॑ इव ग्मन् ॥

Samhita Devanagari Nonaccented

आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः ।

आ वः पीतयोऽभिपित्वे अह्नामिमा अस्तं नवस्व इव ग्मन् ॥

Samhita Transcription Accented

ā́ vājā yātópa na ṛbhukṣā mahó naro dráviṇaso gṛṇānā́ḥ ǀ

ā́ vaḥ pītáyo’bhipitvé áhnāmimā́ ástam navasvá iva gman ǁ

Samhita Transcription Nonaccented

ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ ǀ

ā vaḥ pītayo’bhipitve ahnāmimā astam navasva iva gman ǁ

Padapatha Devanagari Accented

आ । वा॒जाः॒ । या॒त॒ । उप॑ । नः॒ । ऋ॒भु॒क्षाः॒ । म॒हः । न॒रः॒ । द्रवि॑णसः । गृ॒णा॒नाः ।

आ । वः॒ । पी॒तयः॑ । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् । इ॒माः । अस्त॑म् । न॒व॒स्वः॑ऽइव । ग्म॒न् ॥

Padapatha Devanagari Nonaccented

आ । वाजाः । यात । उप । नः । ऋभुक्षाः । महः । नरः । द्रविणसः । गृणानाः ।

आ । वः । पीतयः । अभिऽपित्वे । अह्नाम् । इमाः । अस्तम् । नवस्वःऽइव । ग्मन् ॥

Padapatha Transcription Accented

ā́ ǀ vājāḥ ǀ yāta ǀ úpa ǀ naḥ ǀ ṛbhukṣāḥ ǀ maháḥ ǀ naraḥ ǀ dráviṇasaḥ ǀ gṛṇānā́ḥ ǀ

ā́ ǀ vaḥ ǀ pītáyaḥ ǀ abhi-pitvé ǀ áhnām ǀ imā́ḥ ǀ ástam ǀ navasváḥ-iva ǀ gman ǁ

Padapatha Transcription Nonaccented

ā ǀ vājāḥ ǀ yāta ǀ upa ǀ naḥ ǀ ṛbhukṣāḥ ǀ mahaḥ ǀ naraḥ ǀ draviṇasaḥ ǀ gṛṇānāḥ ǀ

ā ǀ vaḥ ǀ pītayaḥ ǀ abhi-pitve ǀ ahnām ǀ imāḥ ǀ astam ǀ navasvaḥ-iva ǀ gman ǁ

04.034.06   (Mandala. Sukta. Rik)

3.7.04.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा॑नाः ।

स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्वः॑ पात रत्न॒धा इंद्र॑वंतः ॥

Samhita Devanagari Nonaccented

आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः ।

सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इंद्रवंतः ॥

Samhita Transcription Accented

ā́ napātaḥ śavaso yātanópemám yajñám námasā hūyámānāḥ ǀ

sajóṣasaḥ sūrayo yásya ca sthá mádhvaḥ pāta ratnadhā́ índravantaḥ ǁ

Samhita Transcription Nonaccented

ā napātaḥ śavaso yātanopemam yajñam namasā hūyamānāḥ ǀ

sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ ǁ

Padapatha Devanagari Accented

आ । न॒पा॒तः॒ । श॒व॒सः॒ । या॒त॒न॒ । उप॑ । इ॒मम् । य॒ज्ञम् । नम॑सा । हू॒यमा॑नाः ।

स॒ऽजोष॑सः । सू॒र॒यः॒ । यस्य॑ । च॒ । स्थ । मध्वः॑ । पा॒त॒ । र॒त्न॒ऽधाः । इन्द्र॑ऽवन्तः ॥

Padapatha Devanagari Nonaccented

आ । नपातः । शवसः । यातन । उप । इमम् । यज्ञम् । नमसा । हूयमानाः ।

सऽजोषसः । सूरयः । यस्य । च । स्थ । मध्वः । पात । रत्नऽधाः । इन्द्रऽवन्तः ॥

Padapatha Transcription Accented

ā́ ǀ napātaḥ ǀ śavasaḥ ǀ yātana ǀ úpa ǀ imám ǀ yajñám ǀ námasā ǀ hūyámānāḥ ǀ

sa-jóṣasaḥ ǀ sūrayaḥ ǀ yásya ǀ ca ǀ sthá ǀ mádhvaḥ ǀ pāta ǀ ratna-dhā́ḥ ǀ índra-vantaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ napātaḥ ǀ śavasaḥ ǀ yātana ǀ upa ǀ imam ǀ yajñam ǀ namasā ǀ hūyamānāḥ ǀ

sa-joṣasaḥ ǀ sūrayaḥ ǀ yasya ǀ ca ǀ stha ǀ madhvaḥ ǀ pāta ǀ ratna-dhāḥ ǀ indra-vantaḥ ǁ

04.034.07   (Mandala. Sukta. Rik)

3.7.04.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒जोषा॑ इंद्र॒ वरु॑णेन॒ सोमं॑ स॒जोषाः॑ पाहि गिर्वणो म॒रुद्भिः॑ ।

अ॒ग्रे॒पाभि॑र्ऋतु॒पाभिः॑ स॒जोषा॒ ग्नास्पत्नी॑भी रत्न॒धाभिः॑ स॒जोषाः॑ ॥

Samhita Devanagari Nonaccented

सजोषा इंद्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः ।

अग्रेपाभिर्ऋतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः ॥

Samhita Transcription Accented

sajóṣā indra váruṇena sómam sajóṣāḥ pāhi girvaṇo marúdbhiḥ ǀ

agrepā́bhirṛtupā́bhiḥ sajóṣā gnā́spátnībhī ratnadhā́bhiḥ sajóṣāḥ ǁ

Samhita Transcription Nonaccented

sajoṣā indra varuṇena somam sajoṣāḥ pāhi girvaṇo marudbhiḥ ǀ

agrepābhirṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ ǁ

Padapatha Devanagari Accented

स॒ऽजोषाः॑ । इ॒न्द्र॒ । वरु॑णेन । सोम॑म् । स॒ऽजोषाः॑ । पा॒हि॒ । गि॒र्व॒णः॒ । म॒रुत्ऽभिः॑ ।

अ॒ग्रे॒ऽपाभिः॑ । ऋ॒तु॒ऽपाभिः॑ । स॒ऽजोषाः॑ । ग्नाःपत्नी॑भिः । र॒त्न॒ऽधाभिः॑ । स॒ऽजोषाः॑ ॥

Padapatha Devanagari Nonaccented

सऽजोषाः । इन्द्र । वरुणेन । सोमम् । सऽजोषाः । पाहि । गिर्वणः । मरुत्ऽभिः ।

अग्रेऽपाभिः । ऋतुऽपाभिः । सऽजोषाः । ग्नाःपत्नीभिः । रत्नऽधाभिः । सऽजोषाः ॥

Padapatha Transcription Accented

sa-jóṣāḥ ǀ indra ǀ váruṇena ǀ sómam ǀ sa-jóṣāḥ ǀ pāhi ǀ girvaṇaḥ ǀ marút-bhiḥ ǀ

agre-pā́bhiḥ ǀ ṛtu-pā́bhiḥ ǀ sa-jóṣāḥ ǀ gnā́ḥpátnībhiḥ ǀ ratna-dhā́bhiḥ ǀ sa-jóṣāḥ ǁ

Padapatha Transcription Nonaccented

sa-joṣāḥ ǀ indra ǀ varuṇena ǀ somam ǀ sa-joṣāḥ ǀ pāhi ǀ girvaṇaḥ ǀ marut-bhiḥ ǀ

agre-pābhiḥ ǀ ṛtu-pābhiḥ ǀ sa-joṣāḥ ǀ gnāḥpatnībhiḥ ǀ ratna-dhābhiḥ ǀ sa-joṣāḥ ǁ

04.034.08   (Mandala. Sukta. Rik)

3.7.04.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒जोष॑स आदि॒त्यैर्मा॑दयध्वं स॒जोष॑स ऋभवः॒ पर्व॑तेभिः ।

स॒जोष॑सो॒ दैव्ये॑ना सवि॒त्रा स॒जोष॑सः॒ सिंधु॑भी रत्न॒धेभिः॑ ॥

Samhita Devanagari Nonaccented

सजोषस आदित्यैर्मादयध्वं सजोषस ऋभवः पर्वतेभिः ।

सजोषसो दैव्येना सवित्रा सजोषसः सिंधुभी रत्नधेभिः ॥

Samhita Transcription Accented

sajóṣasa ādityáirmādayadhvam sajóṣasa ṛbhavaḥ párvatebhiḥ ǀ

sajóṣaso dáivyenā savitrā́ sajóṣasaḥ síndhubhī ratnadhébhiḥ ǁ

Samhita Transcription Nonaccented

sajoṣasa ādityairmādayadhvam sajoṣasa ṛbhavaḥ parvatebhiḥ ǀ

sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ ǁ

Padapatha Devanagari Accented

स॒ऽजोष॑सः । आ॒दि॒त्यैः । मा॒द॒य॒ध्व॒म् । स॒ऽजोष॑सः । ऋ॒भ॒वः॒ । पर्व॑तेभिः ।

स॒ऽजोष॑सः । दैव्ये॑न । स॒वि॒त्रा । स॒ऽजोष॑सः । सिन्धु॑ऽभिः । र॒त्न॒ऽधेभिः॑ ॥

Padapatha Devanagari Nonaccented

सऽजोषसः । आदित्यैः । मादयध्वम् । सऽजोषसः । ऋभवः । पर्वतेभिः ।

सऽजोषसः । दैव्येन । सवित्रा । सऽजोषसः । सिन्धुऽभिः । रत्नऽधेभिः ॥

Padapatha Transcription Accented

sa-jóṣasaḥ ǀ ādityáiḥ ǀ mādayadhvam ǀ sa-jóṣasaḥ ǀ ṛbhavaḥ ǀ párvatebhiḥ ǀ

sa-jóṣasaḥ ǀ dáivyena ǀ savitrā́ ǀ sa-jóṣasaḥ ǀ síndhu-bhiḥ ǀ ratna-dhébhiḥ ǁ

Padapatha Transcription Nonaccented

sa-joṣasaḥ ǀ ādityaiḥ ǀ mādayadhvam ǀ sa-joṣasaḥ ǀ ṛbhavaḥ ǀ parvatebhiḥ ǀ

sa-joṣasaḥ ǀ daivyena ǀ savitrā ǀ sa-joṣasaḥ ǀ sindhu-bhiḥ ǀ ratna-dhebhiḥ ǁ

04.034.09   (Mandala. Sukta. Rik)

3.7.04.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुर्ऋ॒भवो॒ ये अश्वा॑ ।

ये अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नरः॑ स्वप॒त्यानि॑ च॒क्रुः ॥

Samhita Devanagari Nonaccented

ये अश्विना ये पितरा य ऊती धेनुं ततक्षुर्ऋभवो ये अश्वा ।

ये अंसत्रा य ऋधग्रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः ॥

Samhita Transcription Accented

yé aśvínā yé pitárā yá ūtī́ dhenúm tatakṣúrṛbhávo yé áśvā ǀ

yé áṃsatrā yá ṛ́dhagródasī yé víbhvo náraḥ svapatyā́ni cakrúḥ ǁ

Samhita Transcription Nonaccented

ye aśvinā ye pitarā ya ūtī dhenum tatakṣurṛbhavo ye aśvā ǀ

ye aṃsatrā ya ṛdhagrodasī ye vibhvo naraḥ svapatyāni cakruḥ ǁ

Padapatha Devanagari Accented

ये । अ॒श्विना॑ । ये । पि॒तरा॑ । ये । ऊ॒ती । धे॒नुम् । त॒त॒क्षुः । ऋ॒भवः॑ । ये । अश्वा॑ ।

ये । अंस॑त्रा । ये । ऋध॑क् । रोद॑सी॒ इति॑ । ये । विऽभ्वः॑ । नरः॑ । सु॒ऽअ॒प॒त्यानि॑ । च॒क्रुः ॥

Padapatha Devanagari Nonaccented

ये । अश्विना । ये । पितरा । ये । ऊती । धेनुम् । ततक्षुः । ऋभवः । ये । अश्वा ।

ये । अंसत्रा । ये । ऋधक् । रोदसी इति । ये । विऽभ्वः । नरः । सुऽअपत्यानि । चक्रुः ॥

Padapatha Transcription Accented

yé ǀ aśvínā ǀ yé ǀ pitárā ǀ yé ǀ ūtī́ ǀ dhenúm ǀ tatakṣúḥ ǀ ṛbhávaḥ ǀ yé ǀ áśvā ǀ

yé ǀ áṃsatrā ǀ yé ǀ ṛ́dhak ǀ ródasī íti ǀ yé ǀ ví-bhvaḥ ǀ náraḥ ǀ su-apatyā́ni ǀ cakrúḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ aśvinā ǀ ye ǀ pitarā ǀ ye ǀ ūtī ǀ dhenum ǀ tatakṣuḥ ǀ ṛbhavaḥ ǀ ye ǀ aśvā ǀ

ye ǀ aṃsatrā ǀ ye ǀ ṛdhak ǀ rodasī iti ǀ ye ǀ vi-bhvaḥ ǀ naraḥ ǀ su-apatyāni ǀ cakruḥ ǁ

04.034.10   (Mandala. Sukta. Rik)

3.7.04.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये गोमं॑तं॒ वाज॑वंतं सु॒वीरं॑ र॒यिं ध॒त्थ वसु॑मंतं पुरु॒क्षुं ।

ते अ॑ग्रे॒पा ऋ॑भवो मंदसा॒ना अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णंति॑ ॥

Samhita Devanagari Nonaccented

ये गोमंतं वाजवंतं सुवीरं रयिं धत्थ वसुमंतं पुरुक्षुं ।

ते अग्रेपा ऋभवो मंदसाना अस्मे धत्त ये च रातिं गृणंति ॥

Samhita Transcription Accented

yé gómantam vā́javantam suvī́ram rayím dhatthá vásumantam purukṣúm ǀ

té agrepā́ ṛbhavo mandasānā́ asmé dhatta yé ca rātím gṛṇánti ǁ

Samhita Transcription Nonaccented

ye gomantam vājavantam suvīram rayim dhattha vasumantam purukṣum ǀ

te agrepā ṛbhavo mandasānā asme dhatta ye ca rātim gṛṇanti ǁ

Padapatha Devanagari Accented

ये । गोऽम॑न्तम् । वाज॑ऽवन्तम् । सु॒ऽवीर॑म् । र॒यिम् । ध॒त्थ । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् ।

ते । अ॒ग्रे॒ऽपाः । ऋ॒भ॒वः॒ । म॒न्द॒सा॒नाः । अ॒स्मे इति॑ । ध॒त्त॒ । ये । च॒ । रा॒तिम् । गृ॒णन्ति॑ ॥

Padapatha Devanagari Nonaccented

ये । गोऽमन्तम् । वाजऽवन्तम् । सुऽवीरम् । रयिम् । धत्थ । वसुऽमन्तम् । पुरुऽक्षुम् ।

ते । अग्रेऽपाः । ऋभवः । मन्दसानाः । अस्मे इति । धत्त । ये । च । रातिम् । गृणन्ति ॥

Padapatha Transcription Accented

yé ǀ gó-mantam ǀ vā́ja-vantam ǀ su-vī́ram ǀ rayím ǀ dhatthá ǀ vásu-mantam ǀ puru-kṣúm ǀ

té ǀ agre-pā́ḥ ǀ ṛbhavaḥ ǀ mandasānā́ḥ ǀ asmé íti ǀ dhatta ǀ yé ǀ ca ǀ rātím ǀ gṛṇánti ǁ

Padapatha Transcription Nonaccented

ye ǀ go-mantam ǀ vāja-vantam ǀ su-vīram ǀ rayim ǀ dhattha ǀ vasu-mantam ǀ puru-kṣum ǀ

te ǀ agre-pāḥ ǀ ṛbhavaḥ ǀ mandasānāḥ ǀ asme iti ǀ dhatta ǀ ye ǀ ca ǀ rātim ǀ gṛṇanti ǁ

04.034.11   (Mandala. Sukta. Rik)

3.7.04.06    (Ashtaka. Adhyaya. Varga. Rik)

04.04.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नापा॑भूत॒ न वो॑ऽतीतृषा॒मानिः॑शस्ता ऋभवो य॒ज्ञे अ॒स्मिन् ।

समिंद्रे॑ण॒ मद॑थ॒ सं म॒रुद्भिः॒ सं राज॑भी रत्न॒धेया॑य देवाः ॥

Samhita Devanagari Nonaccented

नापाभूत न वोऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् ।

समिंद्रेण मदथ सं मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥

Samhita Transcription Accented

nā́pābhūta ná vo’tītṛṣāmā́niḥśastā ṛbhavo yajñé asmín ǀ

sámíndreṇa mádatha sám marúdbhiḥ sám rā́jabhī ratnadhéyāya devāḥ ǁ

Samhita Transcription Nonaccented

nāpābhūta na vo’tītṛṣāmāniḥśastā ṛbhavo yajñe asmin ǀ

samindreṇa madatha sam marudbhiḥ sam rājabhī ratnadheyāya devāḥ ǁ

Padapatha Devanagari Accented

न । अप॑ । अ॒भू॒त॒ । न । वः॒ । अ॒ती॒तृ॒षा॒म॒ । अनिः॑ऽशस्ताः । ऋ॒भ॒वः॒ । य॒ज्ञे । अ॒स्मिन् ।

सम् । इन्द्रे॑ण । मद॑थ । सम् । म॒रुत्ऽभिः॑ । सम् । राज॑ऽभिः । र॒त्न॒ऽधेया॑य । दे॒वाः॒ ॥

Padapatha Devanagari Nonaccented

न । अप । अभूत । न । वः । अतीतृषाम । अनिःऽशस्ताः । ऋभवः । यज्ञे । अस्मिन् ।

सम् । इन्द्रेण । मदथ । सम् । मरुत्ऽभिः । सम् । राजऽभिः । रत्नऽधेयाय । देवाः ॥

Padapatha Transcription Accented

ná ǀ ápa ǀ abhūta ǀ ná ǀ vaḥ ǀ atītṛṣāma ǀ ániḥ-śastāḥ ǀ ṛbhavaḥ ǀ yajñé ǀ asmín ǀ

sám ǀ índreṇa ǀ mádatha ǀ sám ǀ marút-bhiḥ ǀ sám ǀ rā́ja-bhiḥ ǀ ratna-dhéyāya ǀ devāḥ ǁ

Padapatha Transcription Nonaccented

na ǀ apa ǀ abhūta ǀ na ǀ vaḥ ǀ atītṛṣāma ǀ aniḥ-śastāḥ ǀ ṛbhavaḥ ǀ yajñe ǀ asmin ǀ

sam ǀ indreṇa ǀ madatha ǀ sam ǀ marut-bhiḥ ǀ sam ǀ rāja-bhiḥ ǀ ratna-dheyāya ǀ devāḥ ǁ