SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 35

 

1. Info

To:    ṛbhus
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 4, 6, 7, 9); bhurikpaṅkti (3); svarāṭpaṅkti (5); triṣṭup (8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.035.01   (Mandala. Sukta. Rik)

3.7.05.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒होप॑ यात शवसो नपातः॒ सौध॑न्वना ऋभवो॒ माप॑ भूत ।

अ॒स्मिन्हि वः॒ सव॑ने रत्न॒धेयं॒ गमं॒त्विंद्र॒मनु॑ वो॒ मदा॑सः ॥

Samhita Devanagari Nonaccented

इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत ।

अस्मिन्हि वः सवने रत्नधेयं गमंत्विंद्रमनु वो मदासः ॥

Samhita Transcription Accented

ihópa yāta śavaso napātaḥ sáudhanvanā ṛbhavo mā́pa bhūta ǀ

asmínhí vaḥ sávane ratnadhéyam gámantvíndramánu vo mádāsaḥ ǁ

Samhita Transcription Nonaccented

ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta ǀ

asminhi vaḥ savane ratnadheyam gamantvindramanu vo madāsaḥ ǁ

Padapatha Devanagari Accented

इ॒ह । उप॑ । या॒त॒ । श॒व॒सः॒ । न॒पा॒तः॒ । सौध॑न्वनाः । ऋ॒भ॒वः॒ । मा । अप॑ । भू॒त॒ ।

अ॒स्मिन् । हि । वः॒ । सव॑ने । र॒त्न॒ऽधेय॑म् । गम॑न्तु । इन्द्र॑म् । अनु॑ । वः॒ । मदा॑सः ॥

Padapatha Devanagari Nonaccented

इह । उप । यात । शवसः । नपातः । सौधन्वनाः । ऋभवः । मा । अप । भूत ।

अस्मिन् । हि । वः । सवने । रत्नऽधेयम् । गमन्तु । इन्द्रम् । अनु । वः । मदासः ॥

Padapatha Transcription Accented

ihá ǀ úpa ǀ yāta ǀ śavasaḥ ǀ napātaḥ ǀ sáudhanvanāḥ ǀ ṛbhavaḥ ǀ mā́ ǀ ápa ǀ bhūta ǀ

asmín ǀ hí ǀ vaḥ ǀ sávane ǀ ratna-dhéyam ǀ gámantu ǀ índram ǀ ánu ǀ vaḥ ǀ mádāsaḥ ǁ

Padapatha Transcription Nonaccented

iha ǀ upa ǀ yāta ǀ śavasaḥ ǀ napātaḥ ǀ saudhanvanāḥ ǀ ṛbhavaḥ ǀ mā ǀ apa ǀ bhūta ǀ

asmin ǀ hi ǀ vaḥ ǀ savane ǀ ratna-dheyam ǀ gamantu ǀ indram ǀ anu ǀ vaḥ ǀ madāsaḥ ǁ

04.035.02   (Mandala. Sukta. Rik)

3.7.05.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आग॑न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः ।

सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया॑ चँ॒ एकं॑ विच॒क्र च॑म॒सं च॑तु॒र्धा ॥

Samhita Devanagari Nonaccented

आगन्नृभूणामिह रत्नधेयमभूत्सोमस्य सुषुतस्य पीतिः ।

सुकृत्यया यत्स्वपस्यया चँ एकं विचक्र चमसं चतुर्धा ॥

Samhita Transcription Accented

ā́gannṛbhūṇā́mihá ratnadhéyamábhūtsómasya súṣutasya pītíḥ ǀ

sukṛtyáyā yátsvapasyáyā cam̐ ékam vicakrá camasám caturdhā́ ǁ

Samhita Transcription Nonaccented

āgannṛbhūṇāmiha ratnadheyamabhūtsomasya suṣutasya pītiḥ ǀ

sukṛtyayā yatsvapasyayā cam̐ ekam vicakra camasam caturdhā ǁ

Padapatha Devanagari Accented

आ । अ॒ग॒न् । ऋ॒भू॒णाम् । इ॒ह । र॒त्न॒ऽधेय॑म् । अभू॑त् । सोम॑स्य । सुऽसु॑तस्य । पी॒तिः ।

सु॒ऽकृ॒त्यया॑ । यत् । सु॒ऽअ॒प॒स्यया॑ । च॒ । एक॑म् । वि॒ऽच॒क्र । च॒म॒सम् । च॒तुः॒ऽधा ॥

Padapatha Devanagari Nonaccented

आ । अगन् । ऋभूणाम् । इह । रत्नऽधेयम् । अभूत् । सोमस्य । सुऽसुतस्य । पीतिः ।

सुऽकृत्यया । यत् । सुऽअपस्यया । च । एकम् । विऽचक्र । चमसम् । चतुःऽधा ॥

Padapatha Transcription Accented

ā́ ǀ agan ǀ ṛbhūṇā́m ǀ ihá ǀ ratna-dhéyam ǀ ábhūt ǀ sómasya ǀ sú-sutasya ǀ pītíḥ ǀ

su-kṛtyáyā ǀ yát ǀ su-apasyáyā ǀ ca ǀ ékam ǀ vi-cakrá ǀ camasám ǀ catuḥ-dhā́ ǁ

Padapatha Transcription Nonaccented

ā ǀ agan ǀ ṛbhūṇām ǀ iha ǀ ratna-dheyam ǀ abhūt ǀ somasya ǀ su-sutasya ǀ pītiḥ ǀ

su-kṛtyayā ǀ yat ǀ su-apasyayā ǀ ca ǀ ekam ǀ vi-cakra ǀ camasam ǀ catuḥ-dhā ǁ

04.035.03   (Mandala. Sukta. Rik)

3.7.05.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत ।

अथै॑त वाजा अ॒मृत॑स्य॒ पंथां॑ ग॒णं दे॒वाना॑मृभवः सुहस्ताः ॥

Samhita Devanagari Nonaccented

व्यकृणोत चमसं चतुर्धा सखे वि शिक्षेत्यब्रवीत ।

अथैत वाजा अमृतस्य पंथां गणं देवानामृभवः सुहस्ताः ॥

Samhita Transcription Accented

vyákṛṇota camasám caturdhā́ sákhe ví śikṣétyabravīta ǀ

áthaita vājā amṛ́tasya pánthām gaṇám devā́nāmṛbhavaḥ suhastāḥ ǁ

Samhita Transcription Nonaccented

vyakṛṇota camasam caturdhā sakhe vi śikṣetyabravīta ǀ

athaita vājā amṛtasya panthām gaṇam devānāmṛbhavaḥ suhastāḥ ǁ

Padapatha Devanagari Accented

वि । अ॒कृ॒णो॒त॒ । च॒म॒सम् । च॒तुः॒ऽधा । सखे॑ । वि । शि॒क्ष॒ । इति॑ । अ॒ब्र॒वी॒त॒ ।

अथ॑ । ऐ॒त॒ । वा॒जाः॒ । अ॒मृत॑स्य । पन्था॑म् । ग॒णम् । दे॒वाना॑म् । ऋ॒भ॒वः॒ । सु॒ऽह॒स्ताः॒ ॥

Padapatha Devanagari Nonaccented

वि । अकृणोत । चमसम् । चतुःऽधा । सखे । वि । शिक्ष । इति । अब्रवीत ।

अथ । ऐत । वाजाः । अमृतस्य । पन्थाम् । गणम् । देवानाम् । ऋभवः । सुऽहस्ताः ॥

Padapatha Transcription Accented

ví ǀ akṛṇota ǀ camasám ǀ catuḥ-dhā́ ǀ sákhe ǀ ví ǀ śikṣa ǀ íti ǀ abravīta ǀ

átha ǀ aita ǀ vājāḥ ǀ amṛ́tasya ǀ pánthām ǀ gaṇám ǀ devā́nām ǀ ṛbhavaḥ ǀ su-hastāḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ akṛṇota ǀ camasam ǀ catuḥ-dhā ǀ sakhe ǀ vi ǀ śikṣa ǀ iti ǀ abravīta ǀ

atha ǀ aita ǀ vājāḥ ǀ amṛtasya ǀ panthām ǀ gaṇam ǀ devānām ǀ ṛbhavaḥ ǀ su-hastāḥ ǁ

04.035.04   (Mandala. Sukta. Rik)

3.7.05.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कि॒म्मयः॑ स्विच्चम॒स ए॒ष आ॑स॒ यं काव्ये॑न च॒तुरो॑ विच॒क्र ।

अथा॑ सुनुध्वं॒ सव॑नं॒ मदा॑य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ॥

Samhita Devanagari Nonaccented

किम्मयः स्विच्चमस एष आस यं काव्येन चतुरो विचक्र ।

अथा सुनुध्वं सवनं मदाय पात ऋभवो मधुनः सोम्यस्य ॥

Samhita Transcription Accented

kimmáyaḥ sviccamasá eṣá āsa yám kā́vyena catúro vicakrá ǀ

áthā sunudhvam sávanam mádāya pātá ṛbhavo mádhunaḥ somyásya ǁ

Samhita Transcription Nonaccented

kimmayaḥ sviccamasa eṣa āsa yam kāvyena caturo vicakra ǀ

athā sunudhvam savanam madāya pāta ṛbhavo madhunaḥ somyasya ǁ

Padapatha Devanagari Accented

कि॒म्ऽमयः॑ । स्वि॒त् । च॒म॒सः । ए॒षः । आ॒स॒ । यम् । काव्ये॑न । च॒तुरः॑ । वि॒ऽच॒क्र ।

अथ॑ । सु॒नु॒ध्व॒म् । सव॑नम् । मदा॑य । पा॒त । ऋ॒भ॒वः॒ । मधु॑नः । सो॒म्यस्य॑ ॥

Padapatha Devanagari Nonaccented

किम्ऽमयः । स्वित् । चमसः । एषः । आस । यम् । काव्येन । चतुरः । विऽचक्र ।

अथ । सुनुध्वम् । सवनम् । मदाय । पात । ऋभवः । मधुनः । सोम्यस्य ॥

Padapatha Transcription Accented

kim-máyaḥ ǀ svit ǀ camasáḥ ǀ eṣáḥ ǀ āsa ǀ yám ǀ kā́vyena ǀ catúraḥ ǀ vi-cakrá ǀ

átha ǀ sunudhvam ǀ sávanam ǀ mádāya ǀ pātá ǀ ṛbhavaḥ ǀ mádhunaḥ ǀ somyásya ǁ

Padapatha Transcription Nonaccented

kim-mayaḥ ǀ svit ǀ camasaḥ ǀ eṣaḥ ǀ āsa ǀ yam ǀ kāvyena ǀ caturaḥ ǀ vi-cakra ǀ

atha ǀ sunudhvam ǀ savanam ǀ madāya ǀ pāta ǀ ṛbhavaḥ ǀ madhunaḥ ǀ somyasya ǁ

04.035.05   (Mandala. Sukta. Rik)

3.7.05.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शच्या॑कर्त पि॒तरा॒ युवा॑ना॒ शच्या॑कर्त चम॒सं दे॑व॒पानं॑ ।

शच्या॒ हरी॒ धनु॑तरावतष्टेंद्र॒वाहा॑वृभवो वाजरत्नाः ॥

Samhita Devanagari Nonaccented

शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानं ।

शच्या हरी धनुतरावतष्टेंद्रवाहावृभवो वाजरत्नाः ॥

Samhita Transcription Accented

śácyākarta pitárā yúvānā śácyākarta camasám devapā́nam ǀ

śácyā hárī dhánutarāvataṣṭendravā́hāvṛbhavo vājaratnāḥ ǁ

Samhita Transcription Nonaccented

śacyākarta pitarā yuvānā śacyākarta camasam devapānam ǀ

śacyā harī dhanutarāvataṣṭendravāhāvṛbhavo vājaratnāḥ ǁ

Padapatha Devanagari Accented

शच्या॑ । अ॒क॒र्त॒ । पि॒तरा॑ । युवा॑ना । शच्या॑ । अ॒क॒र्त॒ । च॒म॒सम् । दे॒व॒ऽपान॑म् ।

शच्या॑ । हरी॒ इति॑ । धनु॑ऽतरौ । अ॒त॒ष्ट॒ । इ॒न्द्र॒ऽवाहौ॑ । ऋ॒भ॒वः॒ । वा॒ज॒ऽर॒त्नाः॒ ॥

Padapatha Devanagari Nonaccented

शच्या । अकर्त । पितरा । युवाना । शच्या । अकर्त । चमसम् । देवऽपानम् ।

शच्या । हरी इति । धनुऽतरौ । अतष्ट । इन्द्रऽवाहौ । ऋभवः । वाजऽरत्नाः ॥

Padapatha Transcription Accented

śácyā ǀ akarta ǀ pitárā ǀ yúvānā ǀ śácyā ǀ akarta ǀ camasám ǀ deva-pā́nam ǀ

śácyā ǀ hárī íti ǀ dhánu-tarau ǀ ataṣṭa ǀ indra-vā́hau ǀ ṛbhavaḥ ǀ vāja-ratnāḥ ǁ

Padapatha Transcription Nonaccented

śacyā ǀ akarta ǀ pitarā ǀ yuvānā ǀ śacyā ǀ akarta ǀ camasam ǀ deva-pānam ǀ

śacyā ǀ harī iti ǀ dhanu-tarau ǀ ataṣṭa ǀ indra-vāhau ǀ ṛbhavaḥ ǀ vāja-ratnāḥ ǁ

04.035.06   (Mandala. Sukta. Rik)

3.7.06.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वः॑ सु॒नोत्य॑भिपि॒त्वे अह्नां॑ ती॒व्रं वा॑जासः॒ सव॑नं॒ मदा॑य ।

तस्मै॑ र॒यिमृ॑भवः॒ सर्व॑वीर॒मा त॑क्षत वृषणो मंदसा॒नाः ॥

Samhita Devanagari Nonaccented

यो वः सुनोत्यभिपित्वे अह्नां तीव्रं वाजासः सवनं मदाय ।

तस्मै रयिमृभवः सर्ववीरमा तक्षत वृषणो मंदसानाः ॥

Samhita Transcription Accented

yó vaḥ sunótyabhipitvé áhnām tīvrám vājāsaḥ sávanam mádāya ǀ

tásmai rayímṛbhavaḥ sárvavīramā́ takṣata vṛṣaṇo mandasānā́ḥ ǁ

Samhita Transcription Nonaccented

yo vaḥ sunotyabhipitve ahnām tīvram vājāsaḥ savanam madāya ǀ

tasmai rayimṛbhavaḥ sarvavīramā takṣata vṛṣaṇo mandasānāḥ ǁ

Padapatha Devanagari Accented

यः । वः॒ । सु॒नोति॑ । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् । ती॒व्रम् । वा॒जा॒सः॒ । सव॑नम् । मदा॑य ।

तस्मै॑ । र॒यिम् । ऋ॒भ॒वः॒ । सर्व॑ऽवीरम् । आ । त॒क्ष॒त॒ । वृ॒ष॒णः॒ । म॒न्द॒सा॒नाः ॥

Padapatha Devanagari Nonaccented

यः । वः । सुनोति । अभिऽपित्वे । अह्नाम् । तीव्रम् । वाजासः । सवनम् । मदाय ।

तस्मै । रयिम् । ऋभवः । सर्वऽवीरम् । आ । तक्षत । वृषणः । मन्दसानाः ॥

Padapatha Transcription Accented

yáḥ ǀ vaḥ ǀ sunóti ǀ abhi-pitvé ǀ áhnām ǀ tīvrám ǀ vājāsaḥ ǀ sávanam ǀ mádāya ǀ

tásmai ǀ rayím ǀ ṛbhavaḥ ǀ sárva-vīram ǀ ā́ ǀ takṣata ǀ vṛṣaṇaḥ ǀ mandasānā́ḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vaḥ ǀ sunoti ǀ abhi-pitve ǀ ahnām ǀ tīvram ǀ vājāsaḥ ǀ savanam ǀ madāya ǀ

tasmai ǀ rayim ǀ ṛbhavaḥ ǀ sarva-vīram ǀ ā ǀ takṣata ǀ vṛṣaṇaḥ ǀ mandasānāḥ ǁ

04.035.07   (Mandala. Sukta. Rik)

3.7.06.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं॑दिनं॒ सव॑नं॒ केव॑लं ते ।

समृ॒भुभिः॑ पिबस्व रत्न॒धेभिः॒ सखीँ॒र्याँ इं॑द्र चकृ॒षे सु॑कृ॒त्या ॥

Samhita Devanagari Nonaccented

प्रातः सुतमपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते ।

समृभुभिः पिबस्व रत्नधेभिः सखीँर्याँ इंद्र चकृषे सुकृत्या ॥

Samhita Transcription Accented

prātáḥ sutámapibo haryaśva mā́dhyaṃdinam sávanam kévalam te ǀ

sámṛbhúbhiḥ pibasva ratnadhébhiḥ sákhīm̐ryā́m̐ indra cakṛṣé sukṛtyā́ ǁ

Samhita Transcription Nonaccented

prātaḥ sutamapibo haryaśva mādhyaṃdinam savanam kevalam te ǀ

samṛbhubhiḥ pibasva ratnadhebhiḥ sakhīm̐ryām̐ indra cakṛṣe sukṛtyā ǁ

Padapatha Devanagari Accented

प्रा॒तरिति॑ । सु॒तम् । अ॒पि॒बः॒ । ह॒रि॒ऽअ॒श्व॒ । माध्य॑न्दिनम् । सव॑नम् । केव॑लम् । ते॒ ।

सम् । ऋ॒भुऽभिः॑ । पि॒ब॒स्व॒ । र॒त्न॒ऽधेभिः॑ । सखी॑न् । यान् । इ॒न्द्र॒ । च॒कृ॒षे । सु॒ऽकृ॒त्या ॥

Padapatha Devanagari Nonaccented

प्रातरिति । सुतम् । अपिबः । हरिऽअश्व । माध्यन्दिनम् । सवनम् । केवलम् । ते ।

सम् । ऋभुऽभिः । पिबस्व । रत्नऽधेभिः । सखीन् । यान् । इन्द्र । चकृषे । सुऽकृत्या ॥

Padapatha Transcription Accented

prātáríti ǀ sutám ǀ apibaḥ ǀ hari-aśva ǀ mā́dhyandinam ǀ sávanam ǀ kévalam ǀ te ǀ

sám ǀ ṛbhú-bhiḥ ǀ pibasva ǀ ratna-dhébhiḥ ǀ sákhīn ǀ yā́n ǀ indra ǀ cakṛṣé ǀ su-kṛtyā́ ǁ

Padapatha Transcription Nonaccented

prātariti ǀ sutam ǀ apibaḥ ǀ hari-aśva ǀ mādhyandinam ǀ savanam ǀ kevalam ǀ te ǀ

sam ǀ ṛbhu-bhiḥ ǀ pibasva ǀ ratna-dhebhiḥ ǀ sakhīn ǀ yān ǀ indra ǀ cakṛṣe ǀ su-kṛtyā ǁ

04.035.08   (Mandala. Sukta. Rik)

3.7.06.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये दे॒वासो॒ अभ॑वता सुकृ॒त्या श्ये॒ना इ॒वेदधि॑ दि॒वि नि॑षे॒द ।

ते रत्नं॑ धात शवसो नपातः॒ सौध॑न्वना॒ अभ॑वता॒मृता॑सः ॥

Samhita Devanagari Nonaccented

ये देवासो अभवता सुकृत्या श्येना इवेदधि दिवि निषेद ।

ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः ॥

Samhita Transcription Accented

yé devā́so ábhavatā sukṛtyā́ śyenā́ ivédádhi diví niṣedá ǀ

té rátnam dhāta śavaso napātaḥ sáudhanvanā ábhavatāmṛ́tāsaḥ ǁ

Samhita Transcription Nonaccented

ye devāso abhavatā sukṛtyā śyenā ivedadhi divi niṣeda ǀ

te ratnam dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ ǁ

Padapatha Devanagari Accented

ये । दे॒वासः॑ । अभ॑वत । सु॒ऽकृ॒त्या । श्ये॒नाःऽइ॑व । इत् । अधि॑ । दि॒वि । नि॒ऽसे॒द ।

ते । रत्न॑म् । धा॒त॒ । श॒व॒सः॒ । न॒पा॒तः॒ । सौध॑न्वनाः । अभ॑वत । अ॒मृता॑सः ॥

Padapatha Devanagari Nonaccented

ये । देवासः । अभवत । सुऽकृत्या । श्येनाःऽइव । इत् । अधि । दिवि । निऽसेद ।

ते । रत्नम् । धात । शवसः । नपातः । सौधन्वनाः । अभवत । अमृतासः ॥

Padapatha Transcription Accented

yé ǀ devā́saḥ ǀ ábhavata ǀ su-kṛtyā́ ǀ śyenā́ḥ-iva ǀ ít ǀ ádhi ǀ diví ǀ ni-sedá ǀ

té ǀ rátnam ǀ dhāta ǀ śavasaḥ ǀ napātaḥ ǀ sáudhanvanāḥ ǀ ábhavata ǀ amṛ́tāsaḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ devāsaḥ ǀ abhavata ǀ su-kṛtyā ǀ śyenāḥ-iva ǀ it ǀ adhi ǀ divi ǀ ni-seda ǀ

te ǀ ratnam ǀ dhāta ǀ śavasaḥ ǀ napātaḥ ǀ saudhanvanāḥ ǀ abhavata ǀ amṛtāsaḥ ǁ

04.035.09   (Mandala. Sukta. Rik)

3.7.06.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः ।

तदृ॑भवः॒ परि॑षिक्तं व ए॒तत्सं मदे॑भिरिंद्रि॒येभिः॑ पिबध्वं ॥

Samhita Devanagari Nonaccented

यत्तृतीयं सवनं रत्नधेयमकृणुध्वं स्वपस्या सुहस्ताः ।

तदृभवः परिषिक्तं व एतत्सं मदेभिरिंद्रियेभिः पिबध्वं ॥

Samhita Transcription Accented

yáttṛtī́yam sávanam ratnadhéyamákṛṇudhvam svapasyā́ suhastāḥ ǀ

tádṛbhavaḥ páriṣiktam va etátsám mádebhirindriyébhiḥ pibadhvam ǁ

Samhita Transcription Nonaccented

yattṛtīyam savanam ratnadheyamakṛṇudhvam svapasyā suhastāḥ ǀ

tadṛbhavaḥ pariṣiktam va etatsam madebhirindriyebhiḥ pibadhvam ǁ

Padapatha Devanagari Accented

यत् । तृ॒तीय॑म् । सव॑नम् । र॒त्न॒ऽधेय॑म् । अकृ॑णुध्वम् । सु॒ऽअ॒प॒स्या । सु॒ऽह॒स्ताः॒ ।

तत् । ऋ॒भ॒वः॒ । परि॑ऽसिक्तम् । वः॒ । ए॒तत् । सम् । मदे॑भिः । इ॒न्द्रि॒येभिः॑ । पि॒ब॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

यत् । तृतीयम् । सवनम् । रत्नऽधेयम् । अकृणुध्वम् । सुऽअपस्या । सुऽहस्ताः ।

तत् । ऋभवः । परिऽसिक्तम् । वः । एतत् । सम् । मदेभिः । इन्द्रियेभिः । पिबध्वम् ॥

Padapatha Transcription Accented

yát ǀ tṛtī́yam ǀ sávanam ǀ ratna-dhéyam ǀ ákṛṇudhvam ǀ su-apasyā́ ǀ su-hastāḥ ǀ

tát ǀ ṛbhavaḥ ǀ pári-siktam ǀ vaḥ ǀ etát ǀ sám ǀ mádebhiḥ ǀ indriyébhiḥ ǀ pibadhvam ǁ

Padapatha Transcription Nonaccented

yat ǀ tṛtīyam ǀ savanam ǀ ratna-dheyam ǀ akṛṇudhvam ǀ su-apasyā ǀ su-hastāḥ ǀ

tat ǀ ṛbhavaḥ ǀ pari-siktam ǀ vaḥ ǀ etat ǀ sam ǀ madebhiḥ ǀ indriyebhiḥ ǀ pibadhvam ǁ