SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 36

 

1. Info

To:    ṛbhus
From:   vāmadeva gautama
Metres:   1st set of styles: virāḍjagatī (2-5); svarāṭtriṣṭup (1, 6, 8); jagatī (7); triṣṭup (9)

2nd set of styles: jagatī (1-8); triṣṭubh (9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.036.01   (Mandala. Sukta. Rik)

3.7.07.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒न॒श्वो जा॒तो अ॑नभी॒शुरु॒क्थ्यो॒३॒॑ रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रजः॑ ।

म॒हत्तद्वो॑ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ ॥

Samhita Devanagari Nonaccented

अनश्वो जातो अनभीशुरुक्थ्यो रथस्त्रिचक्रः परि वर्तते रजः ।

महत्तद्वो देव्यस्य प्रवाचनं द्यामृभवः पृथिवीं यच्च पुष्यथ ॥

Samhita Transcription Accented

anaśvó jātó anabhīśúrukthyó ráthastricakráḥ pári vartate rájaḥ ǀ

maháttádvo devyásya pravā́canam dyā́mṛbhavaḥ pṛthivī́m yácca púṣyatha ǁ

Samhita Transcription Nonaccented

anaśvo jāto anabhīśurukthyo rathastricakraḥ pari vartate rajaḥ ǀ

mahattadvo devyasya pravācanam dyāmṛbhavaḥ pṛthivīm yacca puṣyatha ǁ

Padapatha Devanagari Accented

अ॒न॒श्वः । जा॒तः । अ॒न॒भी॒शुः । उ॒क्थ्यः॑ । रथः॑ । त्रि॒ऽच॒क्रः । परि॑ । व॒र्त॒ते॒ । रजः॑ ।

म॒हत् । तत् । वः॒ । दे॒व्य॑स्य । प्र॒ऽवाच॑नम् । द्याम् । ऋ॒भ॒वः॒ । पृ॒थि॒वीम् । यत् । च॒ । पुष्य॑थ ॥

Padapatha Devanagari Nonaccented

अनश्वः । जातः । अनभीशुः । उक्थ्यः । रथः । त्रिऽचक्रः । परि । वर्तते । रजः ।

महत् । तत् । वः । देव्यस्य । प्रऽवाचनम् । द्याम् । ऋभवः । पृथिवीम् । यत् । च । पुष्यथ ॥

Padapatha Transcription Accented

anaśváḥ ǀ jātáḥ ǀ anabhīśúḥ ǀ ukthyáḥ ǀ ráthaḥ ǀ tri-cakráḥ ǀ pári ǀ vartate ǀ rájaḥ ǀ

mahát ǀ tát ǀ vaḥ ǀ devyásya ǀ pra-vā́canam ǀ dyā́m ǀ ṛbhavaḥ ǀ pṛthivī́m ǀ yát ǀ ca ǀ púṣyatha ǁ

Padapatha Transcription Nonaccented

anaśvaḥ ǀ jātaḥ ǀ anabhīśuḥ ǀ ukthyaḥ ǀ rathaḥ ǀ tri-cakraḥ ǀ pari ǀ vartate ǀ rajaḥ ǀ

mahat ǀ tat ǀ vaḥ ǀ devyasya ǀ pra-vācanam ǀ dyām ǀ ṛbhavaḥ ǀ pṛthivīm ǀ yat ǀ ca ǀ puṣyatha ǁ

04.036.02   (Mandala. Sukta. Rik)

3.7.07.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रथं॒ ये च॒क्रुः सु॒वृतं॑ सु॒चेत॒सोऽवि॑ह्वरंतं॒ मन॑स॒स्परि॒ ध्यया॑ ।

ताँ ऊ॒ न्व१॒॑स्य सव॑नस्य पी॒तय॒ आ वो॑ वाजा ऋभवो वेदयामसि ॥

Samhita Devanagari Nonaccented

रथं ये चक्रुः सुवृतं सुचेतसोऽविह्वरंतं मनसस्परि ध्यया ।

ताँ ऊ न्वस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥

Samhita Transcription Accented

rátham yé cakrúḥ suvṛ́tam sucétasó’vihvarantam mánasaspári dhyáyā ǀ

tā́m̐ ū nvásyá sávanasya pītáya ā́ vo vājā ṛbhavo vedayāmasi ǁ

Samhita Transcription Nonaccented

ratham ye cakruḥ suvṛtam sucetaso’vihvarantam manasaspari dhyayā ǀ

tām̐ ū nvasya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi ǁ

Padapatha Devanagari Accented

रथ॑म् । ये । च॒क्रुः । सु॒ऽवृत॑म् । सु॒ऽचेत॑सः । अवि॑ऽह्वरन्तम् । मन॑सः । परि॑ । ध्यया॑ ।

तान् । ऊं॒ इति॑ । नु । अ॒स्य । सव॑नस्य । पी॒तये॑ । आ । वः॒ । वा॒जाः॒ । ऋ॒भ॒वः॒ । वे॒द॒या॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

रथम् । ये । चक्रुः । सुऽवृतम् । सुऽचेतसः । अविऽह्वरन्तम् । मनसः । परि । ध्यया ।

तान् । ऊं इति । नु । अस्य । सवनस्य । पीतये । आ । वः । वाजाः । ऋभवः । वेदयामसि ॥

Padapatha Transcription Accented

rátham ǀ yé ǀ cakrúḥ ǀ su-vṛ́tam ǀ su-cétasaḥ ǀ ávi-hvarantam ǀ mánasaḥ ǀ pári ǀ dhyáyā ǀ

tā́n ǀ ūṃ íti ǀ nú ǀ asyá ǀ sávanasya ǀ pītáye ǀ ā́ ǀ vaḥ ǀ vājāḥ ǀ ṛbhavaḥ ǀ vedayāmasi ǁ

Padapatha Transcription Nonaccented

ratham ǀ ye ǀ cakruḥ ǀ su-vṛtam ǀ su-cetasaḥ ǀ avi-hvarantam ǀ manasaḥ ǀ pari ǀ dhyayā ǀ

tān ǀ ūṃ iti ǀ nu ǀ asya ǀ savanasya ǀ pītaye ǀ ā ǀ vaḥ ǀ vājāḥ ǀ ṛbhavaḥ ǀ vedayāmasi ǁ

04.036.03   (Mandala. Sukta. Rik)

3.7.07.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्वो॑ वाजा ऋभवः सुप्रवाच॒नं दे॒वेषु॑ विभ्वो अभवन्महित्व॒नं ।

जिव्री॒ यत्संता॑ पि॒तरा॑ सना॒जुरा॒ पुन॒र्युवा॑ना च॒रथा॑य॒ तक्ष॑थ ॥

Samhita Devanagari Nonaccented

तद्वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन्महित्वनं ।

जिव्री यत्संता पितरा सनाजुरा पुनर्युवाना चरथाय तक्षथ ॥

Samhita Transcription Accented

tádvo vājā ṛbhavaḥ supravācanám devéṣu vibhvo abhavanmahitvanám ǀ

jívrī yátsántā pitárā sanājúrā púnaryúvānā caráthāya tákṣatha ǁ

Samhita Transcription Nonaccented

tadvo vājā ṛbhavaḥ supravācanam deveṣu vibhvo abhavanmahitvanam ǀ

jivrī yatsantā pitarā sanājurā punaryuvānā carathāya takṣatha ǁ

Padapatha Devanagari Accented

तत् । वः॒ । वा॒जाः॒ । ऋ॒भ॒वः॒ । सु॒ऽप्र॒वा॒च॒नम् । दे॒वेषु॑ । वि॒ऽभ्वः॒ । अ॒भ॒व॒त् । म॒हि॒ऽत्व॒नम् ।

जिव्री॒ इति॑ । यत् । सन्ता॑ । पि॒तरा॑ । स॒ना॒ऽजुरा॑ । पुनः॑ । युवा॑ना । च॒रथा॑य । तक्ष॑थ ॥

Padapatha Devanagari Nonaccented

तत् । वः । वाजाः । ऋभवः । सुऽप्रवाचनम् । देवेषु । विऽभ्वः । अभवत् । महिऽत्वनम् ।

जिव्री इति । यत् । सन्ता । पितरा । सनाऽजुरा । पुनः । युवाना । चरथाय । तक्षथ ॥

Padapatha Transcription Accented

tát ǀ vaḥ ǀ vājāḥ ǀ ṛbhavaḥ ǀ su-pravācanám ǀ devéṣu ǀ vi-bhvaḥ ǀ abhavat ǀ mahi-tvanám ǀ

jívrī íti ǀ yát ǀ sántā ǀ pitárā ǀ sanā-júrā ǀ púnaḥ ǀ yúvānā ǀ caráthāya ǀ tákṣatha ǁ

Padapatha Transcription Nonaccented

tat ǀ vaḥ ǀ vājāḥ ǀ ṛbhavaḥ ǀ su-pravācanam ǀ deveṣu ǀ vi-bhvaḥ ǀ abhavat ǀ mahi-tvanam ǀ

jivrī iti ǀ yat ǀ santā ǀ pitarā ǀ sanā-jurā ǀ punaḥ ǀ yuvānā ǀ carathāya ǀ takṣatha ǁ

04.036.04   (Mandala. Sukta. Rik)

3.7.07.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एकं॒ वि च॑क्र चम॒सं चतु॑र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभिः॑ ।

अथा॑ दे॒वेष्व॑मृत॒त्वमा॑नश श्रु॒ष्टी वा॑जा ऋभव॒स्तद्व॑ उ॒क्थ्यं॑ ॥

Samhita Devanagari Nonaccented

एकं वि चक्र चमसं चतुर्वयं निश्चर्मणो गामरिणीत धीतिभिः ।

अथा देवेष्वमृतत्वमानश श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यं ॥

Samhita Transcription Accented

ékam ví cakra camasám cáturvayam níścármaṇo gā́mariṇīta dhītíbhiḥ ǀ

áthā devéṣvamṛtatvámānaśa śruṣṭī́ vājā ṛbhavastádva ukthyam ǁ

Samhita Transcription Nonaccented

ekam vi cakra camasam caturvayam niścarmaṇo gāmariṇīta dhītibhiḥ ǀ

athā deveṣvamṛtatvamānaśa śruṣṭī vājā ṛbhavastadva ukthyam ǁ

Padapatha Devanagari Accented

एक॑म् । वि । च॒क्र॒ । च॒म॒सम् । चतुः॑ऽवयम् । निः । चर्म॑णः । गाम् । अ॒रि॒णी॒त॒ । धी॒तिऽभिः॑ ।

अथ॑ । दे॒वेषु॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒श॒ । श्रु॒ष्टी । वा॒जाः॒ । ऋ॒भ॒वः॒ । तत् । वः॒ । उ॒क्थ्य॑म् ॥

Padapatha Devanagari Nonaccented

एकम् । वि । चक्र । चमसम् । चतुःऽवयम् । निः । चर्मणः । गाम् । अरिणीत । धीतिऽभिः ।

अथ । देवेषु । अमृतऽत्वम् । आनश । श्रुष्टी । वाजाः । ऋभवः । तत् । वः । उक्थ्यम् ॥

Padapatha Transcription Accented

ékam ǀ ví ǀ cakra ǀ camasám ǀ cátuḥ-vayam ǀ níḥ ǀ cármaṇaḥ ǀ gā́m ǀ ariṇīta ǀ dhītí-bhiḥ ǀ

átha ǀ devéṣu ǀ amṛta-tvám ǀ ānaśa ǀ śruṣṭī́ ǀ vājāḥ ǀ ṛbhavaḥ ǀ tát ǀ vaḥ ǀ ukthyám ǁ

Padapatha Transcription Nonaccented

ekam ǀ vi ǀ cakra ǀ camasam ǀ catuḥ-vayam ǀ niḥ ǀ carmaṇaḥ ǀ gām ǀ ariṇīta ǀ dhīti-bhiḥ ǀ

atha ǀ deveṣu ǀ amṛta-tvam ǀ ānaśa ǀ śruṣṭī ǀ vājāḥ ǀ ṛbhavaḥ ǀ tat ǀ vaḥ ǀ ukthyam ǁ

04.036.05   (Mandala. Sukta. Rik)

3.7.07.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒भु॒तो र॒यिः प्र॑थ॒मश्र॑वस्तमो॒ वाज॑श्रुतासो॒ यमजी॑जन॒न्नरः॑ ।

वि॒भ्व॒त॒ष्टो वि॒दथे॑षु प्र॒वाच्यो॒ यं दे॑वा॒सोऽव॑था॒ स विच॑र्षणिः ॥

Samhita Devanagari Nonaccented

ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नरः ।

विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासोऽवथा स विचर्षणिः ॥

Samhita Transcription Accented

ṛbhutó rayíḥ prathamáśravastamo vā́jaśrutāso yámájījanannáraḥ ǀ

vibhvataṣṭó vidátheṣu pravā́cyo yám devāsó’vathā sá vícarṣaṇiḥ ǁ

Samhita Transcription Nonaccented

ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yamajījanannaraḥ ǀ

vibhvataṣṭo vidatheṣu pravācyo yam devāso’vathā sa vicarṣaṇiḥ ǁ

Padapatha Devanagari Accented

ऋ॒भु॒तः । र॒यिः । प्र॒थ॒मश्र॑वःऽतमः । वाज॑ऽश्रुतासः । यम् । अजी॑जनन् । नरः॑ ।

वि॒भ्व॒ऽत॒ष्टः । वि॒दथे॑षु । प्र॒ऽवाच्यः॑ । यम् । दे॒वा॒सः॒ । अव॑थ । सः । विऽच॑र्षणिः ॥

Padapatha Devanagari Nonaccented

ऋभुतः । रयिः । प्रथमश्रवःऽतमः । वाजऽश्रुतासः । यम् । अजीजनन् । नरः ।

विभ्वऽतष्टः । विदथेषु । प्रऽवाच्यः । यम् । देवासः । अवथ । सः । विऽचर्षणिः ॥

Padapatha Transcription Accented

ṛbhutáḥ ǀ rayíḥ ǀ prathamáśravaḥ-tamaḥ ǀ vā́ja-śrutāsaḥ ǀ yám ǀ ájījanan ǀ náraḥ ǀ

vibhva-taṣṭáḥ ǀ vidátheṣu ǀ pra-vā́cyaḥ ǀ yám ǀ devāsaḥ ǀ ávatha ǀ sáḥ ǀ ví-carṣaṇiḥ ǁ

Padapatha Transcription Nonaccented

ṛbhutaḥ ǀ rayiḥ ǀ prathamaśravaḥ-tamaḥ ǀ vāja-śrutāsaḥ ǀ yam ǀ ajījanan ǀ naraḥ ǀ

vibhva-taṣṭaḥ ǀ vidatheṣu ǀ pra-vācyaḥ ǀ yam ǀ devāsaḥ ǀ avatha ǀ saḥ ǀ vi-carṣaṇiḥ ǁ

04.036.06   (Mandala. Sukta. Rik)

3.7.08.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वा॒ज्यर्वा॒ स ऋषि॑र्वच॒स्यया॒ स शूरो॒ अस्ता॒ पृत॑नासु दु॒ष्टरः॑ ।

स रा॒यस्पोषं॒ स सु॒वीर्यं॑ दधे॒ यं वाजो॒ विभ्वाँ॑ ऋ॒भवो॒ यमावि॑षुः ॥

Samhita Devanagari Nonaccented

स वाज्यर्वा स ऋषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः ।

स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वाँ ऋभवो यमाविषुः ॥

Samhita Transcription Accented

sá vājyárvā sá ṛ́ṣirvacasyáyā sá śū́ro ástā pṛ́tanāsu duṣṭáraḥ ǀ

sá rāyáspóṣam sá suvī́ryam dadhe yám vā́jo víbhvām̐ ṛbhávo yámā́viṣuḥ ǁ

Samhita Transcription Nonaccented

sa vājyarvā sa ṛṣirvacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ ǀ

sa rāyaspoṣam sa suvīryam dadhe yam vājo vibhvām̐ ṛbhavo yamāviṣuḥ ǁ

Padapatha Devanagari Accented

सः । वा॒जी । अर्वा॑ । सः । ऋषिः॑ । व॒च॒स्यया॑ । सः । शूरः॑ । अस्ता॑ । पृत॑नासु । दु॒स्तरः॑ ।

सः । रा॒यः । पोष॑म् । सः । सु॒ऽवीर्य॑म् । द॒धे॒ । यम् । वाजः॑ । विऽभ्वा॑ । ऋ॒भवः॑ । यम् । आवि॑षुः ॥

Padapatha Devanagari Nonaccented

सः । वाजी । अर्वा । सः । ऋषिः । वचस्यया । सः । शूरः । अस्ता । पृतनासु । दुस्तरः ।

सः । रायः । पोषम् । सः । सुऽवीर्यम् । दधे । यम् । वाजः । विऽभ्वा । ऋभवः । यम् । आविषुः ॥

Padapatha Transcription Accented

sáḥ ǀ vājī́ ǀ árvā ǀ sáḥ ǀ ṛ́ṣiḥ ǀ vacasyáyā ǀ sáḥ ǀ śū́raḥ ǀ ástā ǀ pṛ́tanāsu ǀ dustáraḥ ǀ

sáḥ ǀ rāyáḥ ǀ póṣam ǀ sáḥ ǀ su-vī́ryam ǀ dadhe ǀ yám ǀ vā́jaḥ ǀ ví-bhvā ǀ ṛbhávaḥ ǀ yám ǀ ā́viṣuḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vājī ǀ arvā ǀ saḥ ǀ ṛṣiḥ ǀ vacasyayā ǀ saḥ ǀ śūraḥ ǀ astā ǀ pṛtanāsu ǀ dustaraḥ ǀ

saḥ ǀ rāyaḥ ǀ poṣam ǀ saḥ ǀ su-vīryam ǀ dadhe ǀ yam ǀ vājaḥ ǀ vi-bhvā ǀ ṛbhavaḥ ǀ yam ǀ āviṣuḥ ǁ

04.036.07   (Mandala. Sukta. Rik)

3.7.08.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रेष्ठं॑ वः॒ पेशो॒ अधि॑ धायि दर्श॒तं स्तोमो॑ वाजा ऋभव॒स्तं जु॑जुष्टन ।

धीरा॑सो॒ हि ष्ठा क॒वयो॑ विप॒श्चित॒स्तान्व॑ ए॒ना ब्रह्म॒णा वे॑दयामसि ॥

Samhita Devanagari Nonaccented

श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस्तं जुजुष्टन ।

धीरासो हि ष्ठा कवयो विपश्चितस्तान्व एना ब्रह्मणा वेदयामसि ॥

Samhita Transcription Accented

śréṣṭham vaḥ péśo ádhi dhāyi darśatám stómo vājā ṛbhavastám jujuṣṭana ǀ

dhī́rāso hí ṣṭhā́ kaváyo vipaścítastā́nva enā́ bráhmaṇā́ vedayāmasi ǁ

Samhita Transcription Nonaccented

śreṣṭham vaḥ peśo adhi dhāyi darśatam stomo vājā ṛbhavastam jujuṣṭana ǀ

dhīrāso hi ṣṭhā kavayo vipaścitastānva enā brahmaṇā vedayāmasi ǁ

Padapatha Devanagari Accented

श्रेष्ठ॑म् । वः॒ । पेशः॑ । अधि॑ । धा॒यि॒ । द॒र्श॒तम् । स्तोमः॑ । वा॒जाः॒ । ऋ॒भ॒वः॒ । तम् । जु॒जु॒ष्ट॒न॒ ।

धीरा॑सः । हि । स्थ । क॒वयः॑ । वि॒पः॒ऽचितः॑ । तान् । वः॒ । ए॒ना । ब्रह्म॑णा । आ । वे॒द॒या॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

श्रेष्ठम् । वः । पेशः । अधि । धायि । दर्शतम् । स्तोमः । वाजाः । ऋभवः । तम् । जुजुष्टन ।

धीरासः । हि । स्थ । कवयः । विपःऽचितः । तान् । वः । एना । ब्रह्मणा । आ । वेदयामसि ॥

Padapatha Transcription Accented

śréṣṭham ǀ vaḥ ǀ péśaḥ ǀ ádhi ǀ dhāyi ǀ darśatám ǀ stómaḥ ǀ vājāḥ ǀ ṛbhavaḥ ǀ tám ǀ jujuṣṭana ǀ

dhī́rāsaḥ ǀ hí ǀ sthá ǀ kaváyaḥ ǀ vipaḥ-cítaḥ ǀ tā́n ǀ vaḥ ǀ enā́ ǀ bráhmaṇā ǀ ā́ ǀ vedayāmasi ǁ

Padapatha Transcription Nonaccented

śreṣṭham ǀ vaḥ ǀ peśaḥ ǀ adhi ǀ dhāyi ǀ darśatam ǀ stomaḥ ǀ vājāḥ ǀ ṛbhavaḥ ǀ tam ǀ jujuṣṭana ǀ

dhīrāsaḥ ǀ hi ǀ stha ǀ kavayaḥ ǀ vipaḥ-citaḥ ǀ tān ǀ vaḥ ǀ enā ǀ brahmaṇā ǀ ā ǀ vedayāmasi ǁ

04.036.08   (Mandala. Sukta. Rik)

3.7.08.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यम॒स्मभ्यं॑ धि॒षणा॑भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या॑णि॒ भोज॑ना ।

द्यु॒मंतं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो॑ र॒यिमृ॑भवस्तक्ष॒ता वयः॑ ॥

Samhita Devanagari Nonaccented

यूयमस्मभ्यं धिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना ।

द्युमंतं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः ॥

Samhita Transcription Accented

yūyámasmábhyam dhiṣáṇābhyaspári vidvā́ṃso víśvā náryāṇi bhójanā ǀ

dyumántam vā́jam vṛ́ṣaśuṣmamuttamámā́ no rayímṛbhavastakṣatā́ váyaḥ ǁ

Samhita Transcription Nonaccented

yūyamasmabhyam dhiṣaṇābhyaspari vidvāṃso viśvā naryāṇi bhojanā ǀ

dyumantam vājam vṛṣaśuṣmamuttamamā no rayimṛbhavastakṣatā vayaḥ ǁ

Padapatha Devanagari Accented

यू॒यम् । अ॒स्मभ्य॑म् । धि॒षणा॑भ्यः । परि॑ । वि॒द्वांसः॑ । विश्वा॑ । नर्या॑णि । भोज॑ना ।

द्यु॒ऽमन्त॑म् । वाज॑म् । वृष॑ऽशुष्मम् । उ॒त्ऽत॒मम् । आ । नः॒ । र॒यिम् । ऋ॒भ॒वः॒ । त॒क्ष॒त॒ । आ । वयः॑ ॥

Padapatha Devanagari Nonaccented

यूयम् । अस्मभ्यम् । धिषणाभ्यः । परि । विद्वांसः । विश्वा । नर्याणि । भोजना ।

द्युऽमन्तम् । वाजम् । वृषऽशुष्मम् । उत्ऽतमम् । आ । नः । रयिम् । ऋभवः । तक्षत । आ । वयः ॥

Padapatha Transcription Accented

yūyám ǀ asmábhyam ǀ dhiṣáṇābhyaḥ ǀ pári ǀ vidvā́ṃsaḥ ǀ víśvā ǀ náryāṇi ǀ bhójanā ǀ

dyu-mántam ǀ vā́jam ǀ vṛ́ṣa-śuṣmam ǀ ut-tamám ǀ ā́ ǀ naḥ ǀ rayím ǀ ṛbhavaḥ ǀ takṣata ǀ ā́ ǀ váyaḥ ǁ

Padapatha Transcription Nonaccented

yūyam ǀ asmabhyam ǀ dhiṣaṇābhyaḥ ǀ pari ǀ vidvāṃsaḥ ǀ viśvā ǀ naryāṇi ǀ bhojanā ǀ

dyu-mantam ǀ vājam ǀ vṛṣa-śuṣmam ǀ ut-tamam ǀ ā ǀ naḥ ǀ rayim ǀ ṛbhavaḥ ǀ takṣata ǀ ā ǀ vayaḥ ǁ

04.036.09   (Mandala. Sukta. Rik)

3.7.08.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णा इ॒ह श्रवो॑ वी॒रव॑त्तक्षता नः ।

येन॑ व॒यं चि॒तये॒मात्य॒न्यांतं वाजं॑ चि॒त्रमृ॑भवो ददा नः ॥

Samhita Devanagari Nonaccented

इह प्रजामिह रयिं रराणा इह श्रवो वीरवत्तक्षता नः ।

येन वयं चितयेमात्यन्यांतं वाजं चित्रमृभवो ददा नः ॥

Samhita Transcription Accented

ihá prajā́mihá rayím rárāṇā ihá śrávo vīrávattakṣatā naḥ ǀ

yéna vayám citáyemā́tyanyā́ntám vā́jam citrámṛbhavo dadā naḥ ǁ

Samhita Transcription Nonaccented

iha prajāmiha rayim rarāṇā iha śravo vīravattakṣatā naḥ ǀ

yena vayam citayemātyanyāntam vājam citramṛbhavo dadā naḥ ǁ

Padapatha Devanagari Accented

इ॒ह । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णाः । इ॒ह । श्रवः॑ । वी॒रऽव॑त् । त॒क्ष॒त॒ । नः॒ ।

येन॑ । व॒यम् । चि॒तये॑म । अति॑ । अ॒न्यान् । तम् । वाज॑म् । चि॒त्रम् । ऋ॒भ॒वः॒ । द॒द॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

इह । प्रऽजाम् । इह । रयिम् । रराणाः । इह । श्रवः । वीरऽवत् । तक्षत । नः ।

येन । वयम् । चितयेम । अति । अन्यान् । तम् । वाजम् । चित्रम् । ऋभवः । दद । नः ॥

Padapatha Transcription Accented

ihá ǀ pra-jā́m ǀ ihá ǀ rayím ǀ rárāṇāḥ ǀ ihá ǀ śrávaḥ ǀ vīrá-vat ǀ takṣata ǀ naḥ ǀ

yéna ǀ vayám ǀ citáyema ǀ áti ǀ anyā́n ǀ tám ǀ vā́jam ǀ citrám ǀ ṛbhavaḥ ǀ dada ǀ naḥ ǁ

Padapatha Transcription Nonaccented

iha ǀ pra-jām ǀ iha ǀ rayim ǀ rarāṇāḥ ǀ iha ǀ śravaḥ ǀ vīra-vat ǀ takṣata ǀ naḥ ǀ

yena ǀ vayam ǀ citayema ǀ ati ǀ anyān ǀ tam ǀ vājam ǀ citram ǀ ṛbhavaḥ ǀ dada ǀ naḥ ǁ