SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 37

 

1. Info

To:    ṛbhus
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (3, 8); anuṣṭup (5, 7); virāṭtrisṭup (1); triṣṭup (2); paṅktiḥ (4); nicṛdanuṣṭup (6)

2nd set of styles: triṣṭubh (1-4); anuṣṭubh (5-8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.037.01   (Mandala. Sukta. Rik)

3.7.09.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानैः॑ ।

यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॒॑सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्नां॑ ॥

Samhita Devanagari Nonaccented

उप नो वाजा अध्वरमृभुक्षा देवा यात पथिभिर्देवयानैः ।

यथा यज्ञं मनुषो विक्ष्वासु दधिध्वे रण्वाः सुदिनेष्वह्नां ॥

Samhita Transcription Accented

úpa no vājā adhvarámṛbhukṣā dévā yātá pathíbhirdevayā́naiḥ ǀ

yáthā yajñám mánuṣo vikṣvā́sú dadhidhvé raṇvāḥ sudíneṣváhnām ǁ

Samhita Transcription Nonaccented

upa no vājā adhvaramṛbhukṣā devā yāta pathibhirdevayānaiḥ ǀ

yathā yajñam manuṣo vikṣvāsu dadhidhve raṇvāḥ sudineṣvahnām ǁ

Padapatha Devanagari Accented

उप॑ । नः॒ । वा॒जाः॒ । अ॒ध्व॒रम् । ऋ॒भु॒क्षाः॒ । देवाः॑ । या॒त । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ।

यथा॑ । य॒ज्ञम् । मनु॑षः । वि॒क्षु । आ॒सु । द॒धि॒ध्वे । र॒ण्वाः॒ । सु॒ऽदिने॑षु । अह्ना॑म् ॥

Padapatha Devanagari Nonaccented

उप । नः । वाजाः । अध्वरम् । ऋभुक्षाः । देवाः । यात । पथिऽभिः । देवऽयानैः ।

यथा । यज्ञम् । मनुषः । विक्षु । आसु । दधिध्वे । रण्वाः । सुऽदिनेषु । अह्नाम् ॥

Padapatha Transcription Accented

úpa ǀ naḥ ǀ vājāḥ ǀ adhvarám ǀ ṛbhukṣāḥ ǀ dévāḥ ǀ yātá ǀ pathí-bhiḥ ǀ deva-yā́naiḥ ǀ

yáthā ǀ yajñám ǀ mánuṣaḥ ǀ vikṣú ǀ āsú ǀ dadhidhvé ǀ raṇvāḥ ǀ su-díneṣu ǀ áhnām ǁ

Padapatha Transcription Nonaccented

upa ǀ naḥ ǀ vājāḥ ǀ adhvaram ǀ ṛbhukṣāḥ ǀ devāḥ ǀ yāta ǀ pathi-bhiḥ ǀ deva-yānaiḥ ǀ

yathā ǀ yajñam ǀ manuṣaḥ ǀ vikṣu ǀ āsu ǀ dadhidhve ǀ raṇvāḥ ǀ su-dineṣu ǀ ahnām ǁ

04.037.02   (Mandala. Sukta. Rik)

3.7.09.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते वो॑ हृ॒दे मन॑से संतु य॒ज्ञा जुष्टा॑सो अ॒द्य घृ॒तनि॑र्णिजो गुः ।

प्र वः॑ सु॒तासो॑ हरयंत पू॒र्णाः क्रत्वे॒ दक्षा॑य हर्षयंत पी॒ताः ॥

Samhita Devanagari Nonaccented

ते वो हृदे मनसे संतु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः ।

प्र वः सुतासो हरयंत पूर्णाः क्रत्वे दक्षाय हर्षयंत पीताः ॥

Samhita Transcription Accented

té vo hṛdé mánase santu yajñā́ júṣṭāso adyá ghṛtánirṇijo guḥ ǀ

prá vaḥ sutā́so harayanta pūrṇā́ḥ krátve dákṣāya harṣayanta pītā́ḥ ǁ

Samhita Transcription Nonaccented

te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ ǀ

pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ ǁ

Padapatha Devanagari Accented

ते । वः॒ । हृ॒दे । मन॑से । स॒न्तु॒ । य॒ज्ञाः । जुष्टा॑सः । अ॒द्य । घृ॒तऽनि॑र्निजः । गुः॒ ।

प्र । वः॒ । सु॒तासः॑ । ह॒र॒य॒न्त॒ । पू॒र्णाः । क्रत्वे॑ । दक्षा॑य । ह॒र्ष॒य॒न्त॒ । पी॒ताः ॥

Padapatha Devanagari Nonaccented

ते । वः । हृदे । मनसे । सन्तु । यज्ञाः । जुष्टासः । अद्य । घृतऽनिर्निजः । गुः ।

प्र । वः । सुतासः । हरयन्त । पूर्णाः । क्रत्वे । दक्षाय । हर्षयन्त । पीताः ॥

Padapatha Transcription Accented

té ǀ vaḥ ǀ hṛdé ǀ mánase ǀ santu ǀ yajñā́ḥ ǀ júṣṭāsaḥ ǀ adyá ǀ ghṛtá-nirnijaḥ ǀ guḥ ǀ

prá ǀ vaḥ ǀ sutā́saḥ ǀ harayanta ǀ pūrṇā́ḥ ǀ krátve ǀ dákṣāya ǀ harṣayanta ǀ pītā́ḥ ǁ

Padapatha Transcription Nonaccented

te ǀ vaḥ ǀ hṛde ǀ manase ǀ santu ǀ yajñāḥ ǀ juṣṭāsaḥ ǀ adya ǀ ghṛta-nirnijaḥ ǀ guḥ ǀ

pra ǀ vaḥ ǀ sutāsaḥ ǀ harayanta ǀ pūrṇāḥ ǀ kratve ǀ dakṣāya ǀ harṣayanta ǀ pītāḥ ǁ

04.037.03   (Mandala. Sukta. Rik)

3.7.09.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा॑ वः॒ स्तोमो॑ वाजा ऋभुक्षणो द॒दे वः॑ ।

जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा॑ बृ॒हद्दि॑वेषु॒ सोमं॑ ॥

Samhita Devanagari Nonaccented

त्र्युदायं देवहितं यथा वः स्तोमो वाजा ऋभुक्षणो ददे वः ।

जुह्वे मनुष्वदुपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमं ॥

Samhita Transcription Accented

tryudāyám deváhitam yáthā vaḥ stómo vājā ṛbhukṣaṇo dadé vaḥ ǀ

juhvé manuṣvádúparāsu vikṣú yuṣmé sácā bṛháddiveṣu sómam ǁ

Samhita Transcription Nonaccented

tryudāyam devahitam yathā vaḥ stomo vājā ṛbhukṣaṇo dade vaḥ ǀ

juhve manuṣvaduparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam ǁ

Padapatha Devanagari Accented

त्रि॒ऽउ॒दा॒यम् । दे॒वऽहि॑तम् । यथा॑ । वः॒ । स्तोमः॑ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । द॒दे । वः॒ ।

जु॒ह्वे । म॒नु॒ष्वत् । उप॑रासु । वि॒क्षु । यु॒ष्मे इति॑ । सचा॑ । बृ॒हत्ऽदि॑वेषु । सोम॑म् ॥

Padapatha Devanagari Nonaccented

त्रिऽउदायम् । देवऽहितम् । यथा । वः । स्तोमः । वाजाः । ऋभुक्षणः । ददे । वः ।

जुह्वे । मनुष्वत् । उपरासु । विक्षु । युष्मे इति । सचा । बृहत्ऽदिवेषु । सोमम् ॥

Padapatha Transcription Accented

tri-udāyám ǀ devá-hitam ǀ yáthā ǀ vaḥ ǀ stómaḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ dadé ǀ vaḥ ǀ

juhvé ǀ manuṣvát ǀ úparāsu ǀ vikṣú ǀ yuṣmé íti ǀ sácā ǀ bṛhát-diveṣu ǀ sómam ǁ

Padapatha Transcription Nonaccented

tri-udāyam ǀ deva-hitam ǀ yathā ǀ vaḥ ǀ stomaḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ dade ǀ vaḥ ǀ

juhve ǀ manuṣvat ǀ uparāsu ǀ vikṣu ǀ yuṣme iti ǀ sacā ǀ bṛhat-diveṣu ǀ somam ǁ

04.037.04   (Mandala. Sukta. Rik)

3.7.09.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पीवो॑अश्वाः शु॒चद्र॑था॒ हि भू॒तायः॑शिप्रा वाजिनः सुनि॒ष्काः ।

इंद्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा॑य ॥

Samhita Devanagari Nonaccented

पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः ।

इंद्रस्य सूनो शवसो नपातोऽनु वश्चेत्यग्रियं मदाय ॥

Samhita Transcription Accented

pī́voaśvāḥ śucádrathā hí bhūtā́yaḥśiprā vājinaḥ suniṣkā́ḥ ǀ

índrasya sūno śavaso napātó’nu vaścetyagriyám mádāya ǁ

Samhita Transcription Nonaccented

pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ ǀ

indrasya sūno śavaso napāto’nu vaścetyagriyam madāya ǁ

Padapatha Devanagari Accented

पीवः॑ऽअश्वाः । शु॒चत्ऽर॑थाः । हि । भू॒त । अयः॑ऽशिप्राः । वा॒जि॒नः॒ । सु॒ऽनि॒ष्काः ।

इन्द्र॑स्य । सू॒नो॒ इति॑ । श॒व॒सः॒ । न॒पा॒तः॒ । अनु॑ । वः॒ । चे॒ति॒ । अ॒ग्रि॒यम् । मदा॑य ॥

Padapatha Devanagari Nonaccented

पीवःऽअश्वाः । शुचत्ऽरथाः । हि । भूत । अयःऽशिप्राः । वाजिनः । सुऽनिष्काः ।

इन्द्रस्य । सूनो इति । शवसः । नपातः । अनु । वः । चेति । अग्रियम् । मदाय ॥

Padapatha Transcription Accented

pī́vaḥ-aśvāḥ ǀ śucát-rathāḥ ǀ hí ǀ bhūtá ǀ áyaḥ-śiprāḥ ǀ vājinaḥ ǀ su-niṣkā́ḥ ǀ

índrasya ǀ sūno íti ǀ śavasaḥ ǀ napātaḥ ǀ ánu ǀ vaḥ ǀ ceti ǀ agriyám ǀ mádāya ǁ

Padapatha Transcription Nonaccented

pīvaḥ-aśvāḥ ǀ śucat-rathāḥ ǀ hi ǀ bhūta ǀ ayaḥ-śiprāḥ ǀ vājinaḥ ǀ su-niṣkāḥ ǀ

indrasya ǀ sūno iti ǀ śavasaḥ ǀ napātaḥ ǀ anu ǀ vaḥ ǀ ceti ǀ agriyam ǀ madāya ǁ

04.037.05   (Mandala. Sukta. Rik)

3.7.09.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे॑ वा॒जिंत॑मं॒ युजं॑ ।

इंद्र॑स्वंतं हवामहे सदा॒सात॑मम॒श्विनं॑ ॥

Samhita Devanagari Nonaccented

ऋभुमृभुक्षणो रयिं वाजे वाजिंतमं युजं ।

इंद्रस्वंतं हवामहे सदासातममश्विनं ॥

Samhita Transcription Accented

ṛbhúmṛbhukṣaṇo rayím vā́je vājíntamam yújam ǀ

índrasvantam havāmahe sadāsā́tamamaśvínam ǁ

Samhita Transcription Nonaccented

ṛbhumṛbhukṣaṇo rayim vāje vājintamam yujam ǀ

indrasvantam havāmahe sadāsātamamaśvinam ǁ

Padapatha Devanagari Accented

ऋ॒भुम् । ऋ॒भु॒क्ष॒णः॒ । र॒यिम् । वाजे॑ । वा॒जिन्ऽत॑मम् । युज॑म् ।

इन्द्र॑स्वन्तम् । ह॒वा॒म॒हे॒ । स॒दा॒ऽसात॑मम् । अ॒श्विन॑म् ॥

Padapatha Devanagari Nonaccented

ऋभुम् । ऋभुक्षणः । रयिम् । वाजे । वाजिन्ऽतमम् । युजम् ।

इन्द्रस्वन्तम् । हवामहे । सदाऽसातमम् । अश्विनम् ॥

Padapatha Transcription Accented

ṛbhúm ǀ ṛbhukṣaṇaḥ ǀ rayím ǀ vā́je ǀ vājín-tamam ǀ yújam ǀ

índrasvantam ǀ havāmahe ǀ sadā-sā́tamam ǀ aśvínam ǁ

Padapatha Transcription Nonaccented

ṛbhum ǀ ṛbhukṣaṇaḥ ǀ rayim ǀ vāje ǀ vājin-tamam ǀ yujam ǀ

indrasvantam ǀ havāmahe ǀ sadā-sātamam ǀ aśvinam ǁ

04.037.06   (Mandala. Sukta. Rik)

3.7.10.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सेदृ॑भवो॒ यमव॑थ यू॒यमिंद्र॑श्च॒ मर्त्यं॑ ।

स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा॑ता॒ सो अर्व॑ता ॥

Samhita Devanagari Nonaccented

सेदृभवो यमवथ यूयमिंद्रश्च मर्त्यं ।

स धीभिरस्तु सनिता मेधसाता सो अर्वता ॥

Samhita Transcription Accented

sédṛbhavo yámávatha yūyámíndraśca mártyam ǀ

sá dhībhírastu sánitā medhásātā só árvatā ǁ

Samhita Transcription Nonaccented

sedṛbhavo yamavatha yūyamindraśca martyam ǀ

sa dhībhirastu sanitā medhasātā so arvatā ǁ

Padapatha Devanagari Accented

सः । इत् । ऋ॒भ॒वः॒ । यम् । अव॑थ । यू॒यम् । इन्द्रः॑ । च॒ । मर्त्य॑म् ।

सः । धी॒भिः । अ॒स्तु॒ । सनि॑ता । मे॒धऽसा॑ता । सः । अर्व॑ता ॥

Padapatha Devanagari Nonaccented

सः । इत् । ऋभवः । यम् । अवथ । यूयम् । इन्द्रः । च । मर्त्यम् ।

सः । धीभिः । अस्तु । सनिता । मेधऽसाता । सः । अर्वता ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ ṛbhavaḥ ǀ yám ǀ ávatha ǀ yūyám ǀ índraḥ ǀ ca ǀ mártyam ǀ

sáḥ ǀ dhībhíḥ ǀ astu ǀ sánitā ǀ medhá-sātā ǀ sáḥ ǀ árvatā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ ṛbhavaḥ ǀ yam ǀ avatha ǀ yūyam ǀ indraḥ ǀ ca ǀ martyam ǀ

saḥ ǀ dhībhiḥ ǀ astu ǀ sanitā ǀ medha-sātā ǀ saḥ ǀ arvatā ǁ

04.037.07   (Mandala. Sukta. Rik)

3.7.10.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि नो॑ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे ।

अ॒स्मभ्यं॑ सूरयः स्तु॒ता विश्वा॒ आशा॑स्तरी॒षणि॑ ॥

Samhita Devanagari Nonaccented

वि नो वाजा ऋभुक्षणः पथश्चितन यष्टवे ।

अस्मभ्यं सूरयः स्तुता विश्वा आशास्तरीषणि ॥

Samhita Transcription Accented

ví no vājā ṛbhukṣaṇaḥ patháścitana yáṣṭave ǀ

asmábhyam sūrayaḥ stutā́ víśvā ā́śāstarīṣáṇi ǁ

Samhita Transcription Nonaccented

vi no vājā ṛbhukṣaṇaḥ pathaścitana yaṣṭave ǀ

asmabhyam sūrayaḥ stutā viśvā āśāstarīṣaṇi ǁ

Padapatha Devanagari Accented

वि । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । प॒थः । चि॒त॒न॒ । यष्ट॑वे ।

अ॒स्मभ्य॑म् । सू॒र॒यः॒ । स्तु॒ताः । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥

Padapatha Devanagari Nonaccented

वि । नः । वाजाः । ऋभुक्षणः । पथः । चितन । यष्टवे ।

अस्मभ्यम् । सूरयः । स्तुताः । विश्वाः । आशाः । तरीषणि ॥

Padapatha Transcription Accented

ví ǀ naḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ patháḥ ǀ citana ǀ yáṣṭave ǀ

asmábhyam ǀ sūrayaḥ ǀ stutā́ḥ ǀ víśvāḥ ǀ ā́śāḥ ǀ tarīṣáṇi ǁ

Padapatha Transcription Nonaccented

vi ǀ naḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ pathaḥ ǀ citana ǀ yaṣṭave ǀ

asmabhyam ǀ sūrayaḥ ǀ stutāḥ ǀ viśvāḥ ǀ āśāḥ ǀ tarīṣaṇi ǁ

04.037.08   (Mandala. Sukta. Rik)

3.7.10.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं नो॑ वाजा ऋभुक्षण॒ इंद्र॒ नास॑त्या र॒यिं ।

समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ॥

Samhita Devanagari Nonaccented

तं नो वाजा ऋभुक्षण इंद्र नासत्या रयिं ।

समश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥

Samhita Transcription Accented

tám no vājā ṛbhukṣaṇa índra nā́satyā rayím ǀ

sámáśvam carṣaṇíbhya ā́ purú śasta magháttaye ǁ

Samhita Transcription Nonaccented

tam no vājā ṛbhukṣaṇa indra nāsatyā rayim ǀ

samaśvam carṣaṇibhya ā puru śasta maghattaye ǁ

Padapatha Devanagari Accented

तम् । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । इन्द्र॑ । नास॑त्या । र॒यिम् ।

सम् । अश्व॑म् । च॒र्ष॒णिऽभ्यः॑ । आ । पु॒रु । श॒स्त॒ । म॒घत्त॑ये ॥

Padapatha Devanagari Nonaccented

तम् । नः । वाजाः । ऋभुक्षणः । इन्द्र । नासत्या । रयिम् ।

सम् । अश्वम् । चर्षणिऽभ्यः । आ । पुरु । शस्त । मघत्तये ॥

Padapatha Transcription Accented

tám ǀ naḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ índra ǀ nā́satyā ǀ rayím ǀ

sám ǀ áśvam ǀ carṣaṇí-bhyaḥ ǀ ā́ ǀ purú ǀ śasta ǀ magháttaye ǁ

Padapatha Transcription Nonaccented

tam ǀ naḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ indra ǀ nāsatyā ǀ rayim ǀ

sam ǀ aśvam ǀ carṣaṇi-bhyaḥ ǀ ā ǀ puru ǀ śasta ǀ maghattaye ǁ