SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 38

 

1. Info

To:    1: divaḥ, pṛthivī;
2-10: dadhikrā
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (5, 8-10); virāṭpaṅkti (1, 4); triṣṭup (2, 3); bhurikpaṅkti (6); virāṭtrisṭup (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.038.01   (Mandala. Sukta. Rik)

3.7.11.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒तो हि वां॑ दा॒त्रा संति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे ।

क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू॑तिमु॒ग्रं ॥

Samhita Devanagari Nonaccented

उतो हि वां दात्रा संति पूर्वा या पूरुभ्यस्त्रसदस्युर्नितोशे ।

क्षेत्रासां ददथुरुर्वरासां घनं दस्युभ्यो अभिभूतिमुग्रं ॥

Samhita Transcription Accented

utó hí vām dātrā́ sánti pū́rvā yā́ pūrúbhyastrasádasyurnitośé ǀ

kṣetrāsā́m dadathururvarāsā́m ghanám dásyubhyo abhíbhūtimugrám ǁ

Samhita Transcription Nonaccented

uto hi vām dātrā santi pūrvā yā pūrubhyastrasadasyurnitośe ǀ

kṣetrāsām dadathururvarāsām ghanam dasyubhyo abhibhūtimugram ǁ

Padapatha Devanagari Accented

उ॒तो इति॑ । हि । वा॒म् । दा॒त्रा । सन्ति॑ । पूर्वा॑ । या । पू॒रुऽभ्यः॑ । त्र॒सद॑स्युः । नि॒ऽतो॒शे ।

क्षे॒त्र॒ऽसाम् । द॒द॒थुः॒ । उ॒र्व॒रा॒ऽसाम् । घ॒नम् । दस्यु॑ऽभ्यः । अ॒भिऽभू॑तिम् । उ॒ग्रम् ॥

Padapatha Devanagari Nonaccented

उतो इति । हि । वाम् । दात्रा । सन्ति । पूर्वा । या । पूरुऽभ्यः । त्रसदस्युः । निऽतोशे ।

क्षेत्रऽसाम् । ददथुः । उर्वराऽसाम् । घनम् । दस्युऽभ्यः । अभिऽभूतिम् । उग्रम् ॥

Padapatha Transcription Accented

utó íti ǀ hí ǀ vām ǀ dātrā́ ǀ sánti ǀ pū́rvā ǀ yā́ ǀ pūrú-bhyaḥ ǀ trasádasyuḥ ǀ ni-tośé ǀ

kṣetra-sā́m ǀ dadathuḥ ǀ urvarā-sā́m ǀ ghanám ǀ dásyu-bhyaḥ ǀ abhí-bhūtim ǀ ugrám ǁ

Padapatha Transcription Nonaccented

uto iti ǀ hi ǀ vām ǀ dātrā ǀ santi ǀ pūrvā ǀ yā ǀ pūru-bhyaḥ ǀ trasadasyuḥ ǀ ni-tośe ǀ

kṣetra-sām ǀ dadathuḥ ǀ urvarā-sām ǀ ghanam ǀ dasyu-bhyaḥ ǀ abhi-bhūtim ǀ ugram ǁ

04.038.02   (Mandala. Sukta. Rik)

3.7.11.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त वा॒जिनं॑ पुरुनि॒ष्षिध्वा॑नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिं ।

ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूरं॑ ॥

Samhita Devanagari Nonaccented

उत वाजिनं पुरुनिष्षिध्वानं दधिक्रामु ददथुर्विश्वकृष्टिं ।

ऋजिप्यं श्येनं प्रुषितप्सुमाशुं चर्कृत्यमर्यो नृपतिं न शूरं ॥

Samhita Transcription Accented

utá vājínam puruniṣṣídhvānam dadhikrā́mu dadathurviśvákṛṣṭim ǀ

ṛjipyám śyenám pruṣitápsumāśúm carkṛ́tyamaryó nṛpátim ná śū́ram ǁ

Samhita Transcription Nonaccented

uta vājinam puruniṣṣidhvānam dadhikrāmu dadathurviśvakṛṣṭim ǀ

ṛjipyam śyenam pruṣitapsumāśum carkṛtyamaryo nṛpatim na śūram ǁ

Padapatha Devanagari Accented

उ॒त । वा॒जिन॑म् । पु॒रु॒निः॒ऽसिध्वा॑नम् । द॒धि॒ऽक्राम् । ऊं॒ इति॑ । द॒द॒थुः॒ । वि॒श्वऽकृ॑ष्टिम् ।

ऋ॒जि॒प्यम् । श्ये॒नम् । प्रु॒षि॒तऽप्सु॑म् । आ॒शुम् । च॒र्कृत्य॑म् । अ॒र्यः । नृ॒ऽपति॑म् । न । शूर॑म् ॥

Padapatha Devanagari Nonaccented

उत । वाजिनम् । पुरुनिःऽसिध्वानम् । दधिऽक्राम् । ऊं इति । ददथुः । विश्वऽकृष्टिम् ।

ऋजिप्यम् । श्येनम् । प्रुषितऽप्सुम् । आशुम् । चर्कृत्यम् । अर्यः । नृऽपतिम् । न । शूरम् ॥

Padapatha Transcription Accented

utá ǀ vājínam ǀ puruniḥ-sídhvānam ǀ dadhi-krā́m ǀ ūṃ íti ǀ dadathuḥ ǀ viśvá-kṛṣṭim ǀ

ṛjipyám ǀ śyenám ǀ pruṣitá-psum ǀ āśúm ǀ carkṛ́tyam ǀ aryáḥ ǀ nṛ-pátim ǀ ná ǀ śū́ram ǁ

Padapatha Transcription Nonaccented

uta ǀ vājinam ǀ puruniḥ-sidhvānam ǀ dadhi-krām ǀ ūṃ iti ǀ dadathuḥ ǀ viśva-kṛṣṭim ǀ

ṛjipyam ǀ śyenam ǀ pruṣita-psum ǀ āśum ǀ carkṛtyam ǀ aryaḥ ǀ nṛ-patim ǀ na ǀ śūram ǁ

04.038.03   (Mandala. Sukta. Rik)

3.7.11.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं सी॒मनु॑ प्र॒वते॑व॒ द्रवं॑तं॒ विश्वः॑ पू॒रुर्मद॑ति॒ हर्ष॑माणः ।

प॒ड्भिर्गृध्यं॑तं मेध॒युं न शूरं॑ रथ॒तुरं॒ वात॑मिव॒ ध्रजं॑तं ॥

Samhita Devanagari Nonaccented

यं सीमनु प्रवतेव द्रवंतं विश्वः पूरुर्मदति हर्षमाणः ।

पड्भिर्गृध्यंतं मेधयुं न शूरं रथतुरं वातमिव ध्रजंतं ॥

Samhita Transcription Accented

yám sīmánu praváteva drávantam víśvaḥ pūrúrmádati hárṣamāṇaḥ ǀ

paḍbhírgṛ́dhyantam medhayúm ná śū́ram rathatúram vā́tamiva dhrájantam ǁ

Samhita Transcription Nonaccented

yam sīmanu pravateva dravantam viśvaḥ pūrurmadati harṣamāṇaḥ ǀ

paḍbhirgṛdhyantam medhayum na śūram rathaturam vātamiva dhrajantam ǁ

Padapatha Devanagari Accented

यम् । सी॒म् । अनु॑ । प्र॒वता॑ऽइव । द्रव॑न्तम् । विश्वः॑ । पू॒रुः । मद॑ति । हर्ष॑माणः ।

प॒ट्ऽभिः । गृध्य॑न्तम् । मे॒ध॒ऽयुम् । न । शूर॑म् । र॒थ॒ऽतुर॑म् । वात॑म्ऽइव । ध्रज॑न्तम् ॥

Padapatha Devanagari Nonaccented

यम् । सीम् । अनु । प्रवताऽइव । द्रवन्तम् । विश्वः । पूरुः । मदति । हर्षमाणः ।

पट्ऽभिः । गृध्यन्तम् । मेधऽयुम् । न । शूरम् । रथऽतुरम् । वातम्ऽइव । ध्रजन्तम् ॥

Padapatha Transcription Accented

yám ǀ sīm ǀ ánu ǀ pravátā-iva ǀ drávantam ǀ víśvaḥ ǀ pūrúḥ ǀ mádati ǀ hárṣamāṇaḥ ǀ

paṭ-bhíḥ ǀ gṛ́dhyantam ǀ medha-yúm ǀ ná ǀ śū́ram ǀ ratha-túram ǀ vā́tam-iva ǀ dhrájantam ǁ

Padapatha Transcription Nonaccented

yam ǀ sīm ǀ anu ǀ pravatā-iva ǀ dravantam ǀ viśvaḥ ǀ pūruḥ ǀ madati ǀ harṣamāṇaḥ ǀ

paṭ-bhiḥ ǀ gṛdhyantam ǀ medha-yum ǀ na ǀ śūram ǀ ratha-turam ǀ vātam-iva ǀ dhrajantam ǁ

04.038.04   (Mandala. Sukta. Rik)

3.7.11.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः स्मा॑रुंधा॒नो गध्या॑ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् ।

आ॒विर्ऋ॑जीको वि॒दथा॑ नि॒चिक्य॑त्ति॒रो अ॑र॒तिं पर्याप॑ आ॒योः ॥

Samhita Devanagari Nonaccented

यः स्मारुंधानो गध्या समत्सु सनुतरश्चरति गोषु गच्छन् ।

आविर्ऋजीको विदथा निचिक्यत्तिरो अरतिं पर्याप आयोः ॥

Samhita Transcription Accented

yáḥ smārundhānó gádhyā samátsu sánutaraścárati góṣu gácchan ǀ

āvírṛjīko vidáthā nicíkyattiró aratím páryā́pa āyóḥ ǁ

Samhita Transcription Nonaccented

yaḥ smārundhāno gadhyā samatsu sanutaraścarati goṣu gacchan ǀ

āvirṛjīko vidathā nicikyattiro aratim paryāpa āyoḥ ǁ

Padapatha Devanagari Accented

यः । स्म॒ । आ॒ऽरु॒न्धा॒नः । गध्या॑ । स॒मत्ऽसु॑ । सनु॑ऽतरः । चर॑ति । गोषु॑ । गच्छ॑न् ।

आ॒विःऽऋ॑जीकः । वि॒दथा॑ । नि॒ऽचिक्य॑त् । ति॒रः । अ॒र॒तिम् । परि॑ । आपः॑ । आ॒योः ॥

Padapatha Devanagari Nonaccented

यः । स्म । आऽरुन्धानः । गध्या । समत्ऽसु । सनुऽतरः । चरति । गोषु । गच्छन् ।

आविःऽऋजीकः । विदथा । निऽचिक्यत् । तिरः । अरतिम् । परि । आपः । आयोः ॥

Padapatha Transcription Accented

yáḥ ǀ sma ǀ ā-rundhānáḥ ǀ gádhyā ǀ samát-su ǀ sánu-taraḥ ǀ cárati ǀ góṣu ǀ gácchan ǀ

āvíḥ-ṛjīkaḥ ǀ vidáthā ǀ ni-cíkyat ǀ tiráḥ ǀ aratím ǀ pári ǀ ā́paḥ ǀ āyóḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ sma ǀ ā-rundhānaḥ ǀ gadhyā ǀ samat-su ǀ sanu-taraḥ ǀ carati ǀ goṣu ǀ gacchan ǀ

āviḥ-ṛjīkaḥ ǀ vidathā ǀ ni-cikyat ǀ tiraḥ ǀ aratim ǀ pari ǀ āpaḥ ǀ āyoḥ ǁ

04.038.05   (Mandala. Sukta. Rik)

3.7.11.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्मै॑नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशंति क्षि॒तयो॒ भरे॑षु ।

नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा॑ पशु॒मच्च॑ यू॒थं ॥

Samhita Devanagari Nonaccented

उत स्मैनं वस्त्रमथिं न तायुमनु क्रोशंति क्षितयो भरेषु ।

नीचायमानं जसुरिं न श्येनं श्रवश्चाच्छा पशुमच्च यूथं ॥

Samhita Transcription Accented

utá smainam vastramáthim ná tāyúmánu krośanti kṣitáyo bháreṣu ǀ

nīcā́yamānam jásurim ná śyenám śrávaścā́cchā paśumácca yūthám ǁ

Samhita Transcription Nonaccented

uta smainam vastramathim na tāyumanu krośanti kṣitayo bhareṣu ǀ

nīcāyamānam jasurim na śyenam śravaścācchā paśumacca yūtham ǁ

Padapatha Devanagari Accented

उ॒त । स्म॒ । ए॒न॒म् । व॒स्त्र॒ऽमथि॑म् । न । ता॒युम् । अनु॑ । क्रो॒श॒न्ति॒ । क्षि॒तयः॑ । भरे॑षु ।

नी॒चा । अय॑मानम् । जसु॑रिम् । न । श्ये॒नम् । श्रवः॑ । च॒ । अच्छ॑ । प॒शु॒ऽमत् । च॒ । यू॒थम् ॥

Padapatha Devanagari Nonaccented

उत । स्म । एनम् । वस्त्रऽमथिम् । न । तायुम् । अनु । क्रोशन्ति । क्षितयः । भरेषु ।

नीचा । अयमानम् । जसुरिम् । न । श्येनम् । श्रवः । च । अच्छ । पशुऽमत् । च । यूथम् ॥

Padapatha Transcription Accented

utá ǀ sma ǀ enam ǀ vastra-máthim ǀ ná ǀ tāyúm ǀ ánu ǀ krośanti ǀ kṣitáyaḥ ǀ bháreṣu ǀ

nīcā́ ǀ áyamānam ǀ jásurim ǀ ná ǀ śyenám ǀ śrávaḥ ǀ ca ǀ áccha ǀ paśu-mát ǀ ca ǀ yūthám ǁ

Padapatha Transcription Nonaccented

uta ǀ sma ǀ enam ǀ vastra-mathim ǀ na ǀ tāyum ǀ anu ǀ krośanti ǀ kṣitayaḥ ǀ bhareṣu ǀ

nīcā ǀ ayamānam ǀ jasurim ǀ na ǀ śyenam ǀ śravaḥ ǀ ca ǀ accha ǀ paśu-mat ǀ ca ǀ yūtham ǁ

04.038.06   (Mandala. Sukta. Rik)

3.7.12.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्मा॑सु प्रथ॒मः स॑रि॒ष्यन्नि वे॑वेति॒ श्रेणि॑भी॒ रथा॑नां ।

स्रजं॑ कृण्वा॒नो जन्यो॒ न शुभ्वा॑ रे॒णुं रेरि॑हत्कि॒रणं॑ दद॒श्वान् ॥

Samhita Devanagari Nonaccented

उत स्मासु प्रथमः सरिष्यन्नि वेवेति श्रेणिभी रथानां ।

स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत्किरणं ददश्वान् ॥

Samhita Transcription Accented

utá smāsu prathamáḥ sariṣyánní veveti śréṇibhī ráthānām ǀ

srájam kṛṇvānó jányo ná śúbhvā reṇúm rérihatkiráṇam dadaśvā́n ǁ

Samhita Transcription Nonaccented

uta smāsu prathamaḥ sariṣyanni veveti śreṇibhī rathānām ǀ

srajam kṛṇvāno janyo na śubhvā reṇum rerihatkiraṇam dadaśvān ǁ

Padapatha Devanagari Accented

उ॒त । स्म॒ । आ॒सु॒ । प्र॒थ॒मः । स॒रि॒ष्यन् । नि । वे॒वे॒ति॒ । श्रेणि॑ऽभिः । रथा॑नाम् ।

स्रज॑म् । कृ॒ण्वा॒नः । जन्यः॑ । न । शुभ्वा॑ । रे॒णुम् । रेरि॑हत् । कि॒रण॑म् । द॒द॒श्वान् ॥

Padapatha Devanagari Nonaccented

उत । स्म । आसु । प्रथमः । सरिष्यन् । नि । वेवेति । श्रेणिऽभिः । रथानाम् ।

स्रजम् । कृण्वानः । जन्यः । न । शुभ्वा । रेणुम् । रेरिहत् । किरणम् । ददश्वान् ॥

Padapatha Transcription Accented

utá ǀ sma ǀ āsu ǀ prathamáḥ ǀ sariṣyán ǀ ní ǀ veveti ǀ śréṇi-bhiḥ ǀ ráthānām ǀ

srájam ǀ kṛṇvānáḥ ǀ jányaḥ ǀ ná ǀ śúbhvā ǀ reṇúm ǀ rérihat ǀ kiráṇam ǀ dadaśvā́n ǁ

Padapatha Transcription Nonaccented

uta ǀ sma ǀ āsu ǀ prathamaḥ ǀ sariṣyan ǀ ni ǀ veveti ǀ śreṇi-bhiḥ ǀ rathānām ǀ

srajam ǀ kṛṇvānaḥ ǀ janyaḥ ǀ na ǀ śubhvā ǀ reṇum ǀ rerihat ǀ kiraṇam ǀ dadaśvān ǁ

04.038.07   (Mandala. Sukta. Rik)

3.7.12.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्य वा॒जी सहु॑रिर्ऋ॒तावा॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये ।

तुरं॑ य॒तीषु॑ तु॒रय॑न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृं॒जन् ॥

Samhita Devanagari Nonaccented

उत स्य वाजी सहुरिर्ऋतावा शुश्रूषमाणस्तन्वा समर्ये ।

तुरं यतीषु तुरयन्नृजिप्योऽधि भ्रुवोः किरते रेणुमृंजन् ॥

Samhita Transcription Accented

utá syá vājī́ sáhurirṛtā́vā śúśrūṣamāṇastanvā́ samaryé ǀ

túram yatī́ṣu turáyannṛjipyó’dhi bhruvóḥ kirate reṇúmṛñján ǁ

Samhita Transcription Nonaccented

uta sya vājī sahurirṛtāvā śuśrūṣamāṇastanvā samarye ǀ

turam yatīṣu turayannṛjipyo’dhi bhruvoḥ kirate reṇumṛñjan ǁ

Padapatha Devanagari Accented

उ॒त । स्यः । वा॒जी । सहु॑रिः । ऋ॒तऽवा॑ । शुश्रू॑षमाणः । त॒न्वा॑ । स॒ऽम॒र्ये ।

तुर॑म् । य॒तीषु॑ । तु॒रय॑न् । ऋ॒जि॒प्यः । अधि॑ । भ्रु॒वोः । कि॒र॒ते॒ । रे॒णुम् । ऋ॒ञ्जन् ॥

Padapatha Devanagari Nonaccented

उत । स्यः । वाजी । सहुरिः । ऋतऽवा । शुश्रूषमाणः । तन्वा । सऽमर्ये ।

तुरम् । यतीषु । तुरयन् । ऋजिप्यः । अधि । भ्रुवोः । किरते । रेणुम् । ऋञ्जन् ॥

Padapatha Transcription Accented

utá ǀ syáḥ ǀ vājī́ ǀ sáhuriḥ ǀ ṛtá-vā ǀ śúśrūṣamāṇaḥ ǀ tanvā́ ǀ sa-maryé ǀ

túram ǀ yatī́ṣu ǀ turáyan ǀ ṛjipyáḥ ǀ ádhi ǀ bhruvóḥ ǀ kirate ǀ reṇúm ǀ ṛñján ǁ

Padapatha Transcription Nonaccented

uta ǀ syaḥ ǀ vājī ǀ sahuriḥ ǀ ṛta-vā ǀ śuśrūṣamāṇaḥ ǀ tanvā ǀ sa-marye ǀ

turam ǀ yatīṣu ǀ turayan ǀ ṛjipyaḥ ǀ adhi ǀ bhruvoḥ ǀ kirate ǀ reṇum ǀ ṛñjan ǁ

04.038.08   (Mandala. Sukta. Rik)

3.7.12.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्मा॑स्य तन्य॒तोरि॑व॒ द्योर्ऋ॑घाय॒तो अ॑भि॒युजो॑ भयंते ।

य॒दा स॒हस्र॑म॒भि षी॒मयो॑धीद्दु॒र्वर्तुः॑ स्मा भवति भी॒म ऋं॒जन् ॥

Samhita Devanagari Nonaccented

उत स्मास्य तन्यतोरिव द्योर्ऋघायतो अभियुजो भयंते ।

यदा सहस्रमभि षीमयोधीद्दुर्वर्तुः स्मा भवति भीम ऋंजन् ॥

Samhita Transcription Accented

utá smāsya tanyatóriva dyórṛghāyató abhiyújo bhayante ǀ

yadā́ sahásramabhí ṣīmáyodhīddurvártuḥ smā bhavati bhīmá ṛñján ǁ

Samhita Transcription Nonaccented

uta smāsya tanyatoriva dyorṛghāyato abhiyujo bhayante ǀ

yadā sahasramabhi ṣīmayodhīddurvartuḥ smā bhavati bhīma ṛñjan ǁ

Padapatha Devanagari Accented

उ॒त । स्म॒ । अ॒स्य॒ । त॒न्य॒तोःऽइ॑व । द्योः । ऋ॒घा॒य॒तः । अ॒भि॒ऽयुजः॑ । भ॒य॒न्ते॒ ।

य॒दा । स॒हस्र॑म् । अ॒भि । सी॒म् । अयो॑धीत् । दुः॒ऽवर्तुः॑ । स्म॒ । भ॒व॒ति॒ । भी॒मः । ऋ॒ञ्जन् ॥

Padapatha Devanagari Nonaccented

उत । स्म । अस्य । तन्यतोःऽइव । द्योः । ऋघायतः । अभिऽयुजः । भयन्ते ।

यदा । सहस्रम् । अभि । सीम् । अयोधीत् । दुःऽवर्तुः । स्म । भवति । भीमः । ऋञ्जन् ॥

Padapatha Transcription Accented

utá ǀ sma ǀ asya ǀ tanyatóḥ-iva ǀ dyóḥ ǀ ṛghāyatáḥ ǀ abhi-yújaḥ ǀ bhayante ǀ

yadā́ ǀ sahásram ǀ abhí ǀ sīm ǀ áyodhīt ǀ duḥ-vártuḥ ǀ sma ǀ bhavati ǀ bhīmáḥ ǀ ṛñján ǁ

Padapatha Transcription Nonaccented

uta ǀ sma ǀ asya ǀ tanyatoḥ-iva ǀ dyoḥ ǀ ṛghāyataḥ ǀ abhi-yujaḥ ǀ bhayante ǀ

yadā ǀ sahasram ǀ abhi ǀ sīm ǀ ayodhīt ǀ duḥ-vartuḥ ǀ sma ǀ bhavati ǀ bhīmaḥ ǀ ṛñjan ǁ

04.038.09   (Mandala. Sukta. Rik)

3.7.12.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्मा॑स्य पनयंति॒ जना॑ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू॑तिमा॒शोः ।

उ॒तैन॑माहुः समि॒थे वि॒यंतः॒ परा॑ दधि॒क्रा अ॑सरत्स॒हस्रैः॑ ॥

Samhita Devanagari Nonaccented

उत स्मास्य पनयंति जना जूतिं कृष्टिप्रो अभिभूतिमाशोः ।

उतैनमाहुः समिथे वियंतः परा दधिक्रा असरत्सहस्रैः ॥

Samhita Transcription Accented

utá smāsya panayanti jánā jūtím kṛṣṭipró abhíbhūtimāśóḥ ǀ

utáinamāhuḥ samithé viyántaḥ párā dadhikrā́ asaratsahásraiḥ ǁ

Samhita Transcription Nonaccented

uta smāsya panayanti janā jūtim kṛṣṭipro abhibhūtimāśoḥ ǀ

utainamāhuḥ samithe viyantaḥ parā dadhikrā asaratsahasraiḥ ǁ

Padapatha Devanagari Accented

उ॒त । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । जनाः॑ । जू॒तिम् । कृ॒ष्टि॒ऽप्रः । अ॒भिऽभू॑तिम् । आ॒शोः ।

उ॒त । ए॒न॒म् । आ॒हुः॒ । स॒म्ऽइ॒थे । वि॒ऽयन्तः॑ । परा॑ । द॒धि॒ऽक्राः । अ॒स॒र॒त् । स॒हस्रैः॑ ॥

Padapatha Devanagari Nonaccented

उत । स्म । अस्य । पनयन्ति । जनाः । जूतिम् । कृष्टिऽप्रः । अभिऽभूतिम् । आशोः ।

उत । एनम् । आहुः । सम्ऽइथे । विऽयन्तः । परा । दधिऽक्राः । असरत् । सहस्रैः ॥

Padapatha Transcription Accented

utá ǀ sma ǀ asya ǀ panayanti ǀ jánāḥ ǀ jūtím ǀ kṛṣṭi-práḥ ǀ abhí-bhūtim ǀ āśóḥ ǀ

utá ǀ enam ǀ āhuḥ ǀ sam-ithé ǀ vi-yántaḥ ǀ párā ǀ dadhi-krā́ḥ ǀ asarat ǀ sahásraiḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ sma ǀ asya ǀ panayanti ǀ janāḥ ǀ jūtim ǀ kṛṣṭi-praḥ ǀ abhi-bhūtim ǀ āśoḥ ǀ

uta ǀ enam ǀ āhuḥ ǀ sam-ithe ǀ vi-yantaḥ ǀ parā ǀ dadhi-krāḥ ǀ asarat ǀ sahasraiḥ ǁ

04.038.10   (Mandala. Sukta. Rik)

3.7.12.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ द॑धि॒क्राः शव॑सा॒ पंच॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान ।

स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां॑सि ॥

Samhita Devanagari Nonaccented

आ दधिक्राः शवसा पंच कृष्टीः सूर्य इव ज्योतिषापस्ततान ।

सहस्रसाः शतसा वाज्यर्वा पृणक्तु मध्वा समिमा वचांसि ॥

Samhita Transcription Accented

ā́ dadhikrā́ḥ śávasā páñca kṛṣṭī́ḥ sū́rya iva jyótiṣāpástatāna ǀ

sahasrasā́ḥ śatasā́ vājyárvā pṛṇáktu mádhvā sámimā́ vácāṃsi ǁ

Samhita Transcription Nonaccented

ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpastatāna ǀ

sahasrasāḥ śatasā vājyarvā pṛṇaktu madhvā samimā vacāṃsi ǁ

Padapatha Devanagari Accented

आ । द॒धि॒ऽक्राः । शव॑सा । पञ्च॑ । कृ॒ष्टीः । सूर्यः॑ऽइव । ज्योति॑षा । अ॒पः । त॒ता॒न॒ ।

स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । वा॒जी । अर्वा॑ । पृ॒णक्तु॑ । मध्वा॑ । सम् । इ॒मा । वचां॑सि ॥

Padapatha Devanagari Nonaccented

आ । दधिऽक्राः । शवसा । पञ्च । कृष्टीः । सूर्यःऽइव । ज्योतिषा । अपः । ततान ।

सहस्रऽसाः । शतऽसाः । वाजी । अर्वा । पृणक्तु । मध्वा । सम् । इमा । वचांसि ॥

Padapatha Transcription Accented

ā́ ǀ dadhi-krā́ḥ ǀ śávasā ǀ páñca ǀ kṛṣṭī́ḥ ǀ sū́ryaḥ-iva ǀ jyótiṣā ǀ apáḥ ǀ tatāna ǀ

sahasra-sā́ḥ ǀ śata-sā́ḥ ǀ vājī́ ǀ árvā ǀ pṛṇáktu ǀ mádhvā ǀ sám ǀ imā́ ǀ vácāṃsi ǁ

Padapatha Transcription Nonaccented

ā ǀ dadhi-krāḥ ǀ śavasā ǀ pañca ǀ kṛṣṭīḥ ǀ sūryaḥ-iva ǀ jyotiṣā ǀ apaḥ ǀ tatāna ǀ

sahasra-sāḥ ǀ śata-sāḥ ǀ vājī ǀ arvā ǀ pṛṇaktu ǀ madhvā ǀ sam ǀ imā ǀ vacāṃsi ǁ