SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 39

 

1. Info

To:    dadhikrā
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 5); svarāṭpaṅkti (2, 4); anuṣṭup (6)

2nd set of styles: triṣṭubh (1-5); anuṣṭubh (6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.039.01   (Mandala. Sukta. Rik)

3.7.13.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या उ॒त च॑र्किराम ।

उ॒च्छंती॒र्मामु॒षसः॑ सूदयं॒त्वति॒ विश्वा॑नि दुरि॒तानि॑ पर्षन् ॥

Samhita Devanagari Nonaccented

आशुं दधिक्रां तमु नु ष्टवाम दिवस्पृथिव्या उत चर्किराम ।

उच्छंतीर्मामुषसः सूदयंत्वति विश्वानि दुरितानि पर्षन् ॥

Samhita Transcription Accented

āśúm dadhikrā́m támu nú ṣṭavāma diváspṛthivyā́ utá carkirāma ǀ

ucchántīrmā́muṣásaḥ sūdayantváti víśvāni duritā́ni parṣan ǁ

Samhita Transcription Nonaccented

āśum dadhikrām tamu nu ṣṭavāma divaspṛthivyā uta carkirāma ǀ

ucchantīrmāmuṣasaḥ sūdayantvati viśvāni duritāni parṣan ǁ

Padapatha Devanagari Accented

आ॒शुम् । द॒धि॒ऽक्राम् । तम् । ऊं॒ इति॑ । नु । स्त॒वा॒म॒ । दि॒वः । पृ॒थि॒व्याः । उ॒त । च॒र्कि॒रा॒म॒ ।

उ॒च्छन्तीः॑ । माम् । उ॒षसः॑ । सू॒द॒य॒न्तु॒ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒तानि॑ । प॒र्ष॒न् ॥

Padapatha Devanagari Nonaccented

आशुम् । दधिऽक्राम् । तम् । ऊं इति । नु । स्तवाम । दिवः । पृथिव्याः । उत । चर्किराम ।

उच्छन्तीः । माम् । उषसः । सूदयन्तु । अति । विश्वानि । दुःऽइतानि । पर्षन् ॥

Padapatha Transcription Accented

āśúm ǀ dadhi-krā́m ǀ tám ǀ ūṃ íti ǀ nú ǀ stavāma ǀ diváḥ ǀ pṛthivyā́ḥ ǀ utá ǀ carkirāma ǀ

ucchántīḥ ǀ mā́m ǀ uṣásaḥ ǀ sūdayantu ǀ áti ǀ víśvāni ǀ duḥ-itā́ni ǀ parṣan ǁ

Padapatha Transcription Nonaccented

āśum ǀ dadhi-krām ǀ tam ǀ ūṃ iti ǀ nu ǀ stavāma ǀ divaḥ ǀ pṛthivyāḥ ǀ uta ǀ carkirāma ǀ

ucchantīḥ ǀ mām ǀ uṣasaḥ ǀ sūdayantu ǀ ati ǀ viśvāni ǀ duḥ-itāni ǀ parṣan ǁ

04.039.02   (Mandala. Sukta. Rik)

3.7.13.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्णः॑ पुरु॒वार॑स्य॒ वृष्णः॑ ।

यं पू॒रुभ्यो॑ दीदि॒वांसं॒ नाग्निं द॒दथु॑र्मित्रावरुणा॒ ततु॑रिं ॥

Samhita Devanagari Nonaccented

महश्चर्कर्म्यर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः ।

यं पूरुभ्यो दीदिवांसं नाग्निं ददथुर्मित्रावरुणा ततुरिं ॥

Samhita Transcription Accented

maháścarkarmyárvataḥ kratuprā́ dadhikrā́vṇaḥ puruvā́rasya vṛ́ṣṇaḥ ǀ

yám pūrúbhyo dīdivā́ṃsam nā́gním dadáthurmitrāvaruṇā táturim ǁ

Samhita Transcription Nonaccented

mahaścarkarmyarvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ ǀ

yam pūrubhyo dīdivāṃsam nāgnim dadathurmitrāvaruṇā taturim ǁ

Padapatha Devanagari Accented

म॒हः । च॒र्क॒र्मि॒ । अर्व॑तः । क्र॒तु॒ऽप्राः । द॒धि॒ऽक्राव्णः॑ । पु॒रु॒ऽवार॑स्य । वृष्णः॑ ।

यम् । पू॒रुऽभ्यः॑ । दी॒दि॒ऽवांस॑म् । न । अ॒ग्निम् । द॒दथुः॑ । मि॒त्रा॒व॒रु॒णा॒ । ततु॑रिम् ॥

Padapatha Devanagari Nonaccented

महः । चर्कर्मि । अर्वतः । क्रतुऽप्राः । दधिऽक्राव्णः । पुरुऽवारस्य । वृष्णः ।

यम् । पूरुऽभ्यः । दीदिऽवांसम् । न । अग्निम् । ददथुः । मित्रावरुणा । ततुरिम् ॥

Padapatha Transcription Accented

maháḥ ǀ carkarmi ǀ árvataḥ ǀ kratu-prā́ḥ ǀ dadhi-krā́vṇaḥ ǀ puru-vā́rasya ǀ vṛ́ṣṇaḥ ǀ

yám ǀ pūrú-bhyaḥ ǀ dīdi-vā́ṃsam ǀ ná ǀ agním ǀ dadáthuḥ ǀ mitrāvaruṇā ǀ táturim ǁ

Padapatha Transcription Nonaccented

mahaḥ ǀ carkarmi ǀ arvataḥ ǀ kratu-prāḥ ǀ dadhi-krāvṇaḥ ǀ puru-vārasya ǀ vṛṣṇaḥ ǀ

yam ǀ pūru-bhyaḥ ǀ dīdi-vāṃsam ǀ na ǀ agnim ǀ dadathuḥ ǀ mitrāvaruṇā ǀ taturim ǁ

04.039.03   (Mandala. Sukta. Rik)

3.7.13.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अश्व॑स्य दधि॒क्राव्णो॒ अका॑री॒त्समि॑द्धे अ॒ग्ना उ॒षसो॒ व्यु॑ष्टौ ।

अना॑गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषाः॑ ॥

Samhita Devanagari Nonaccented

यो अश्वस्य दधिक्राव्णो अकारीत्समिद्धे अग्ना उषसो व्युष्टौ ।

अनागसं तमदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ॥

Samhita Transcription Accented

yó áśvasya dadhikrā́vṇo ákārītsámiddhe agnā́ uṣáso vyúṣṭau ǀ

ánāgasam támáditiḥ kṛṇotu sá mitréṇa váruṇenā sajóṣāḥ ǁ

Samhita Transcription Nonaccented

yo aśvasya dadhikrāvṇo akārītsamiddhe agnā uṣaso vyuṣṭau ǀ

anāgasam tamaditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ ǁ

Padapatha Devanagari Accented

यः । अश्व॑स्य । द॒धि॒ऽक्राव्णः॑ । अका॑रीत् । सम्ऽइ॑द्धे । अ॒ग्नौ । उ॒षसः॑ । विऽउ॑ष्टौ ।

अना॑गसम् । तम् । अदि॑तिः । कृ॒णो॒तु॒ । सः । मि॒त्रेण॑ । वरु॑णेन । स॒ऽजोषाः॑ ॥

Padapatha Devanagari Nonaccented

यः । अश्वस्य । दधिऽक्राव्णः । अकारीत् । सम्ऽइद्धे । अग्नौ । उषसः । विऽउष्टौ ।

अनागसम् । तम् । अदितिः । कृणोतु । सः । मित्रेण । वरुणेन । सऽजोषाः ॥

Padapatha Transcription Accented

yáḥ ǀ áśvasya ǀ dadhi-krā́vṇaḥ ǀ ákārīt ǀ sám-iddhe ǀ agnáu ǀ uṣásaḥ ǀ ví-uṣṭau ǀ

ánāgasam ǀ tám ǀ áditiḥ ǀ kṛṇotu ǀ sáḥ ǀ mitréṇa ǀ váruṇena ǀ sa-jóṣāḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ aśvasya ǀ dadhi-krāvṇaḥ ǀ akārīt ǀ sam-iddhe ǀ agnau ǀ uṣasaḥ ǀ vi-uṣṭau ǀ

anāgasam ǀ tam ǀ aditiḥ ǀ kṛṇotu ǀ saḥ ǀ mitreṇa ǀ varuṇena ǀ sa-joṣāḥ ǁ

04.039.04   (Mandala. Sukta. Rik)

3.7.13.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम॑न्महि म॒रुतां॒ नाम॑ भ॒द्रं ।

स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा॑मह॒ इंद्रं॒ वज्र॑बाहुं ॥

Samhita Devanagari Nonaccented

दधिक्राव्ण इष ऊर्जो महो यदमन्महि मरुतां नाम भद्रं ।

स्वस्तये वरुणं मित्रमग्निं हवामह इंद्रं वज्रबाहुं ॥

Samhita Transcription Accented

dadhikrā́vṇa iṣá ūrjó mahó yádámanmahi marútām nā́ma bhadrám ǀ

svastáye váruṇam mitrámagním hávāmaha índram vájrabāhum ǁ

Samhita Transcription Nonaccented

dadhikrāvṇa iṣa ūrjo maho yadamanmahi marutām nāma bhadram ǀ

svastaye varuṇam mitramagnim havāmaha indram vajrabāhum ǁ

Padapatha Devanagari Accented

द॒धि॒ऽक्राव्णः॑ । इ॒षः । ऊ॒र्जः । म॒हः । यत् । अम॑न्महि । म॒रुता॑म् । नाम॑ । भ॒द्रम् ।

स्व॒स्तये॑ । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् । हवा॑महे । इन्द्र॑म् । वज्र॑ऽबाहुम् ॥

Padapatha Devanagari Nonaccented

दधिऽक्राव्णः । इषः । ऊर्जः । महः । यत् । अमन्महि । मरुताम् । नाम । भद्रम् ।

स्वस्तये । वरुणम् । मित्रम् । अग्निम् । हवामहे । इन्द्रम् । वज्रऽबाहुम् ॥

Padapatha Transcription Accented

dadhi-krā́vṇaḥ ǀ iṣáḥ ǀ ūrjáḥ ǀ maháḥ ǀ yát ǀ ámanmahi ǀ marútām ǀ nā́ma ǀ bhadrám ǀ

svastáye ǀ váruṇam ǀ mitrám ǀ agním ǀ hávāmahe ǀ índram ǀ vájra-bāhum ǁ

Padapatha Transcription Nonaccented

dadhi-krāvṇaḥ ǀ iṣaḥ ǀ ūrjaḥ ǀ mahaḥ ǀ yat ǀ amanmahi ǀ marutām ǀ nāma ǀ bhadram ǀ

svastaye ǀ varuṇam ǀ mitram ǀ agnim ǀ havāmahe ǀ indram ǀ vajra-bāhum ǁ

04.039.05   (Mandala. Sukta. Rik)

3.7.13.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑मि॒वेदु॒भये॒ वि ह्व॑यंत उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यंतः॑ ।

द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या॑य द॒दथु॑र्मित्रावरुणा नो॒ अश्वं॑ ॥

Samhita Devanagari Nonaccented

इंद्रमिवेदुभये वि ह्वयंत उदीराणा यज्ञमुपप्रयंतः ।

दधिक्रामु सूदनं मर्त्याय ददथुर्मित्रावरुणा नो अश्वं ॥

Samhita Transcription Accented

índramivédubháye ví hvayanta udī́rāṇā yajñámupaprayántaḥ ǀ

dadhikrā́mu sū́danam mártyāya dadáthurmitrāvaruṇā no áśvam ǁ

Samhita Transcription Nonaccented

indramivedubhaye vi hvayanta udīrāṇā yajñamupaprayantaḥ ǀ

dadhikrāmu sūdanam martyāya dadathurmitrāvaruṇā no aśvam ǁ

Padapatha Devanagari Accented

इन्द्र॑म्ऽइव । इत् । उ॒भये॑ । वि । ह्व॒य॒न्ते॒ । उ॒त्ऽईरा॑णाः । य॒ज्ञम् । उ॒प॒ऽप्र॒यन्तः॑ ।

द॒धि॒ऽक्राम् । ऊं॒ इति॑ । सूद॑नम् । मर्त्या॑य । द॒दथुः॑ । मि॒त्रा॒व॒रु॒णा॒ । नः॒ । अश्व॑म् ॥

Padapatha Devanagari Nonaccented

इन्द्रम्ऽइव । इत् । उभये । वि । ह्वयन्ते । उत्ऽईराणाः । यज्ञम् । उपऽप्रयन्तः ।

दधिऽक्राम् । ऊं इति । सूदनम् । मर्त्याय । ददथुः । मित्रावरुणा । नः । अश्वम् ॥

Padapatha Transcription Accented

índram-iva ǀ ít ǀ ubháye ǀ ví ǀ hvayante ǀ ut-ī́rāṇāḥ ǀ yajñám ǀ upa-prayántaḥ ǀ

dadhi-krā́m ǀ ūṃ íti ǀ sū́danam ǀ mártyāya ǀ dadáthuḥ ǀ mitrāvaruṇā ǀ naḥ ǀ áśvam ǁ

Padapatha Transcription Nonaccented

indram-iva ǀ it ǀ ubhaye ǀ vi ǀ hvayante ǀ ut-īrāṇāḥ ǀ yajñam ǀ upa-prayantaḥ ǀ

dadhi-krām ǀ ūṃ iti ǀ sūdanam ǀ martyāya ǀ dadathuḥ ǀ mitrāvaruṇā ǀ naḥ ǀ aśvam ǁ

04.039.06   (Mandala. Sukta. Rik)

3.7.13.06    (Ashtaka. Adhyaya. Varga. Rik)

04.04.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।

सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूं॑षि तारिषत् ॥

Samhita Devanagari Nonaccented

दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।

सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत् ॥

Samhita Transcription Accented

dadhikrā́vṇo akāriṣam jiṣṇóráśvasya vājínaḥ ǀ

surabhí no múkhā karatprá ṇa ā́yūṃṣi tāriṣat ǁ

Samhita Transcription Nonaccented

dadhikrāvṇo akāriṣam jiṣṇoraśvasya vājinaḥ ǀ

surabhi no mukhā karatpra ṇa āyūṃṣi tāriṣat ǁ

Padapatha Devanagari Accented

द॒धि॒ऽक्राव्णः॑ । अ॒का॒रि॒ष॒म् । जि॒ष्णोः । अश्व॑स्य । वा॒जिनः॑ ।

सु॒र॒भि । नः॒ । मुखा॑ । क॒र॒त् । प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥

Padapatha Devanagari Nonaccented

दधिऽक्राव्णः । अकारिषम् । जिष्णोः । अश्वस्य । वाजिनः ।

सुरभि । नः । मुखा । करत् । प्र । नः । आयूंषि । तारिषत् ॥

Padapatha Transcription Accented

dadhi-krā́vṇaḥ ǀ akāriṣam ǀ jiṣṇóḥ ǀ áśvasya ǀ vājínaḥ ǀ

surabhí ǀ naḥ ǀ múkhā ǀ karat ǀ prá ǀ naḥ ǀ ā́yūṃṣi ǀ tāriṣat ǁ

Padapatha Transcription Nonaccented

dadhi-krāvṇaḥ ǀ akāriṣam ǀ jiṣṇoḥ ǀ aśvasya ǀ vājinaḥ ǀ

surabhi ǀ naḥ ǀ mukhā ǀ karat ǀ pra ǀ naḥ ǀ āyūṃṣi ǀ tāriṣat ǁ