SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 40

 

1. Info

To:    1-4: dadhikrā;
5: sūrya
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (1); triṣṭup (2); svarāṭtriṣṭup (3); bhuriktriṣṭup (4); nicṛjjagatī (5)

2nd set of styles: jagatī (2-5); triṣṭubh (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.040.01   (Mandala. Sukta. Rik)

3.7.14.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒ इन्मामु॒षसः॑ सूदयंतु ।

अ॒पाम॒ग्नेरु॒षसः॒ सूर्य॑स्य॒ बृह॒स्पते॑रांगिर॒सस्य॑ जि॒ष्णोः ॥

Samhita Devanagari Nonaccented

दधिक्राव्ण इदु नु चर्किराम विश्वा इन्मामुषसः सूदयंतु ।

अपामग्नेरुषसः सूर्यस्य बृहस्पतेरांगिरसस्य जिष्णोः ॥

Samhita Transcription Accented

dadhikrā́vṇa ídu nú carkirāma víśvā ínmā́muṣásaḥ sūdayantu ǀ

apā́magnéruṣásaḥ sū́ryasya bṛ́haspáterāṅgirasásya jiṣṇóḥ ǁ

Samhita Transcription Nonaccented

dadhikrāvṇa idu nu carkirāma viśvā inmāmuṣasaḥ sūdayantu ǀ

apāmagneruṣasaḥ sūryasya bṛhaspaterāṅgirasasya jiṣṇoḥ ǁ

Padapatha Devanagari Accented

द॒धि॒ऽक्राव्णः॑ । इत् । ऊं॒ इति॑ । नु । च॒र्कि॒रा॒म॒ । विश्वा॑ । इत् । माम् । उ॒षसः॑ । सू॒द॒य॒न्तु॒ ।

अ॒पाम् । अ॒ग्नेः । उ॒षसः॑ । सूर्य॑स्य । बृह॒स्पतेः॑ । आ॒ङ्गि॒र॒सस्य॑ । जि॒ष्णोः ॥

Padapatha Devanagari Nonaccented

दधिऽक्राव्णः । इत् । ऊं इति । नु । चर्किराम । विश्वा । इत् । माम् । उषसः । सूदयन्तु ।

अपाम् । अग्नेः । उषसः । सूर्यस्य । बृहस्पतेः । आङ्गिरसस्य । जिष्णोः ॥

Padapatha Transcription Accented

dadhi-krā́vṇaḥ ǀ ít ǀ ūṃ íti ǀ nú ǀ carkirāma ǀ víśvā ǀ ít ǀ mā́m ǀ uṣásaḥ ǀ sūdayantu ǀ

apā́m ǀ agnéḥ ǀ uṣásaḥ ǀ sū́ryasya ǀ bṛ́haspáteḥ ǀ āṅgirasásya ǀ jiṣṇóḥ ǁ

Padapatha Transcription Nonaccented

dadhi-krāvṇaḥ ǀ it ǀ ūṃ iti ǀ nu ǀ carkirāma ǀ viśvā ǀ it ǀ mām ǀ uṣasaḥ ǀ sūdayantu ǀ

apām ǀ agneḥ ǀ uṣasaḥ ǀ sūryasya ǀ bṛhaspateḥ ǀ āṅgirasasya ǀ jiṣṇoḥ ǁ

04.040.02   (Mandala. Sukta. Rik)

3.7.14.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सत्वा॑ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् ।

स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ॥

Samhita Devanagari Nonaccented

सत्वा भरिषो गविषो दुवन्यसच्छ्रवस्यादिष उषसस्तुरण्यसत् ।

सत्यो द्रवो द्रवरः पतंगरो दधिक्रावेषमूर्जं स्वर्जनत् ॥

Samhita Transcription Accented

sátvā bhariṣó gaviṣó duvanyasácchravasyā́diṣá uṣásasturaṇyasát ǀ

satyó dravó dravaráḥ pataṃgaró dadhikrā́véṣamū́rjam svárjanat ǁ

Samhita Transcription Nonaccented

satvā bhariṣo gaviṣo duvanyasacchravasyādiṣa uṣasasturaṇyasat ǀ

satyo dravo dravaraḥ pataṃgaro dadhikrāveṣamūrjam svarjanat ǁ

Padapatha Devanagari Accented

सत्वा॑ । भ॒रि॒षः । गो॒ऽइ॒षः । दु॒व॒न्य॒ऽसत् । श्र॒व॒स्यात् । इ॒षः । उ॒षसः॑ । तु॒र॒ण्य॒ऽसत् ।

स॒त्यः । द्र॒वः । द्र॒व॒रः । प॒त॒ङ्ग॒रः । द॒धि॒ऽक्रावा॑ । इष॑म् । ऊर्ज॑म् । स्वः॑ । ज॒न॒त् ॥

Padapatha Devanagari Nonaccented

सत्वा । भरिषः । गोऽइषः । दुवन्यऽसत् । श्रवस्यात् । इषः । उषसः । तुरण्यऽसत् ।

सत्यः । द्रवः । द्रवरः । पतङ्गरः । दधिऽक्रावा । इषम् । ऊर्जम् । स्वः । जनत् ॥

Padapatha Transcription Accented

sátvā ǀ bhariṣáḥ ǀ go-iṣáḥ ǀ duvanya-sát ǀ śravasyā́t ǀ iṣáḥ ǀ uṣásaḥ ǀ turaṇya-sát ǀ

satyáḥ ǀ draváḥ ǀ dravaráḥ ǀ pataṅgaráḥ ǀ dadhi-krā́vā ǀ íṣam ǀ ū́rjam ǀ sváḥ ǀ janat ǁ

Padapatha Transcription Nonaccented

satvā ǀ bhariṣaḥ ǀ go-iṣaḥ ǀ duvanya-sat ǀ śravasyāt ǀ iṣaḥ ǀ uṣasaḥ ǀ turaṇya-sat ǀ

satyaḥ ǀ dravaḥ ǀ dravaraḥ ǀ pataṅgaraḥ ǀ dadhi-krāvā ǀ iṣam ǀ ūrjam ǀ svaḥ ǀ janat ǁ

04.040.03   (Mandala. Sukta. Rik)

3.7.14.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ ।

श्ये॒नस्ये॑व॒ ध्रज॑तो अंक॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ॥

Samhita Devanagari Nonaccented

उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनु वाति प्रगर्धिनः ।

श्येनस्येव ध्रजतो अंकसं परि दधिक्राव्णः सहोर्जा तरित्रतः ॥

Samhita Transcription Accented

utá smāsya drávatasturaṇyatáḥ parṇám ná véránu vāti pragardhínaḥ ǀ

śyenásyeva dhrájato aṅkasám pári dadhikrā́vṇaḥ sahórjā́ táritrataḥ ǁ

Samhita Transcription Nonaccented

uta smāsya dravatasturaṇyataḥ parṇam na veranu vāti pragardhinaḥ ǀ

śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ ǁ

Padapatha Devanagari Accented

उ॒त । स्म॒ । अ॒स्य॒ । द्रव॑तः । तु॒र॒ण्य॒तः । प॒र्णम् । न । वेः । अनु॑ । वा॒ति॒ । प्र॒ऽग॒र्धिनः॑ ।

श्ये॒नस्य॑ऽइव । ध्रज॑तः । अ॒ङ्क॒सम् । परि॑ । द॒धि॒ऽक्राव्णः॑ । स॒ह । ऊ॒र्जा । तरि॑त्रतः ॥

Padapatha Devanagari Nonaccented

उत । स्म । अस्य । द्रवतः । तुरण्यतः । पर्णम् । न । वेः । अनु । वाति । प्रऽगर्धिनः ।

श्येनस्यऽइव । ध्रजतः । अङ्कसम् । परि । दधिऽक्राव्णः । सह । ऊर्जा । तरित्रतः ॥

Padapatha Transcription Accented

utá ǀ sma ǀ asya ǀ drávataḥ ǀ turaṇyatáḥ ǀ parṇám ǀ ná ǀ véḥ ǀ ánu ǀ vāti ǀ pra-gardhínaḥ ǀ

śyenásya-iva ǀ dhrájataḥ ǀ aṅkasám ǀ pári ǀ dadhi-krā́vṇaḥ ǀ sahá ǀ ūrjā́ ǀ táritrataḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ sma ǀ asya ǀ dravataḥ ǀ turaṇyataḥ ǀ parṇam ǀ na ǀ veḥ ǀ anu ǀ vāti ǀ pra-gardhinaḥ ǀ

śyenasya-iva ǀ dhrajataḥ ǀ aṅkasam ǀ pari ǀ dadhi-krāvṇaḥ ǀ saha ǀ ūrjā ǀ taritrataḥ ǁ

04.040.04   (Mandala. Sukta. Rik)

3.7.14.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ ।

क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी॑त्वत्प॒थामंकां॒स्यन्वा॒पनी॑फणत् ॥

Samhita Devanagari Nonaccented

उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि ।

क्रतुं दधिक्रा अनु संतवीत्वत्पथामंकांस्यन्वापनीफणत् ॥

Samhita Transcription Accented

utá syá vājī́ kṣipaṇím turaṇyati grīvā́yām baddhó apikakṣá āsáni ǀ

krátum dadhikrā́ ánu saṃtávītvatpathā́máṅkāṃsyánvāpánīphaṇat ǁ

Samhita Transcription Nonaccented

uta sya vājī kṣipaṇim turaṇyati grīvāyām baddho apikakṣa āsani ǀ

kratum dadhikrā anu saṃtavītvatpathāmaṅkāṃsyanvāpanīphaṇat ǁ

Padapatha Devanagari Accented

उ॒त । स्यः । वा॒जी । क्षि॒प॒णिम् । तु॒र॒ण्य॒ति॒ । ग्री॒वाया॑म् । ब॒द्धः । अ॒पि॒ऽक॒क्षे । आ॒सनि॑ ।

क्रतु॑म् । द॒धि॒ऽक्राः । अनु॑ । स॒म्ऽतवी॑त्वत् । प॒थाम् । अङ्कां॑सि । अनु॑ । आ॒ऽपनी॑फणत् ॥

Padapatha Devanagari Nonaccented

उत । स्यः । वाजी । क्षिपणिम् । तुरण्यति । ग्रीवायाम् । बद्धः । अपिऽकक्षे । आसनि ।

क्रतुम् । दधिऽक्राः । अनु । सम्ऽतवीत्वत् । पथाम् । अङ्कांसि । अनु । आऽपनीफणत् ॥

Padapatha Transcription Accented

utá ǀ syáḥ ǀ vājī́ ǀ kṣipaṇím ǀ turaṇyati ǀ grīvā́yām ǀ baddháḥ ǀ api-kakṣé ǀ āsáni ǀ

krátum ǀ dadhi-krā́ḥ ǀ ánu ǀ sam-távītvat ǀ pathā́m ǀ áṅkāṃsi ǀ ánu ǀ ā-pánīphaṇat ǁ

Padapatha Transcription Nonaccented

uta ǀ syaḥ ǀ vājī ǀ kṣipaṇim ǀ turaṇyati ǀ grīvāyām ǀ baddhaḥ ǀ api-kakṣe ǀ āsani ǀ

kratum ǀ dadhi-krāḥ ǀ anu ǀ sam-tavītvat ǀ pathām ǀ aṅkāṃsi ǀ anu ǀ ā-panīphaṇat ǁ

04.040.05   (Mandala. Sukta. Rik)

3.7.14.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हं॒सः शु॑चि॒षद्वसु॑रंतरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।

नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं ॥

Samhita Devanagari Nonaccented

हंसः शुचिषद्वसुरंतरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।

नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं ॥

Samhita Transcription Accented

haṃsáḥ śuciṣádvásurantarikṣasáddhótā vediṣádátithirduroṇasát ǀ

nṛṣádvarasádṛtasádvyomasádabjā́ gojā́ ṛtajā́ adrijā́ ṛtám ǁ

Samhita Transcription Nonaccented

haṃsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirduroṇasat ǀ

nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtam ǁ

Padapatha Devanagari Accented

हं॒सः । शु॒चि॒ऽसत् । वसुः॑ । अ॒न्त॒रि॒क्ष॒ऽसत् । होता॑ । वे॒दि॒ऽसत् । अति॑थिः । दु॒रो॒ण॒ऽसत् ।

नृ॒ऽसत् । व॒र॒ऽसत् । ऋ॒त॒ऽसत् । व्यो॒म॒ऽसत् । अ॒प्ऽजाः । गो॒ऽजाः । ऋ॒त॒ऽजाः । अ॒द्रि॒ऽजाः । ऋ॒तम् ॥

Padapatha Devanagari Nonaccented

हंसः । शुचिऽसत् । वसुः । अन्तरिक्षऽसत् । होता । वेदिऽसत् । अतिथिः । दुरोणऽसत् ।

नृऽसत् । वरऽसत् । ऋतऽसत् । व्योमऽसत् । अप्ऽजाः । गोऽजाः । ऋतऽजाः । अद्रिऽजाः । ऋतम् ॥

Padapatha Transcription Accented

haṃsáḥ ǀ śuci-sát ǀ vásuḥ ǀ antarikṣa-sát ǀ hótā ǀ vedi-sát ǀ átithiḥ ǀ duroṇa-sát ǀ

nṛ-sát ǀ vara-sát ǀ ṛta-sát ǀ vyoma-sát ǀ ap-jā́ḥ ǀ go-jā́ḥ ǀ ṛta-jā́ḥ ǀ adri-jā́ḥ ǀ ṛtám ǁ

Padapatha Transcription Nonaccented

haṃsaḥ ǀ śuci-sat ǀ vasuḥ ǀ antarikṣa-sat ǀ hotā ǀ vedi-sat ǀ atithiḥ ǀ duroṇa-sat ǀ

nṛ-sat ǀ vara-sat ǀ ṛta-sat ǀ vyoma-sat ǀ ap-jāḥ ǀ go-jāḥ ǀ ṛta-jāḥ ǀ adri-jāḥ ǀ ṛtam ǁ