SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 41

 

1. Info

To:    indra, varuṇa
From:   vāmadeva gautama
Metres:   1st set of styles: triṣṭup (1, 5, 9, 11); nicṛttriṣṭup (2, 4); virāṭtrisṭup (3, 6); svarāṭpaṅkti (8, 10); paṅktiḥ (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.041.01   (Mandala. Sukta. Rik)

3.7.15.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॒ को वां॑ वरुणा सु॒म्नमा॑प॒ स्तोमो॑ ह॒विष्माँ॑ अ॒मृतो॒ न होता॑ ।

यो वां॑ हृ॒दि क्रतु॑माँ अ॒स्मदु॒क्तः प॒स्पर्श॑दिंद्रावरुणा॒ नम॑स्वान् ॥

Samhita Devanagari Nonaccented

इंद्रा को वां वरुणा सुम्नमाप स्तोमो हविष्माँ अमृतो न होता ।

यो वां हृदि क्रतुमाँ अस्मदुक्तः पस्पर्शदिंद्रावरुणा नमस्वान् ॥

Samhita Transcription Accented

índrā kó vām varuṇā sumnámāpa stómo havíṣmām̐ amṛ́to ná hótā ǀ

yó vām hṛdí krátumām̐ asmáduktáḥ paspárśadindrāvaruṇā námasvān ǁ

Samhita Transcription Nonaccented

indrā ko vām varuṇā sumnamāpa stomo haviṣmām̐ amṛto na hotā ǀ

yo vām hṛdi kratumām̐ asmaduktaḥ pasparśadindrāvaruṇā namasvān ǁ

Padapatha Devanagari Accented

इन्द्रा॑ । कः । वा॒म् । व॒रु॒णा॒ । सु॒म्नम् । आ॒प॒ । स्तोमः॑ । ह॒विष्मा॑न् । अ॒मृतः॑ । न । होता॑ ।

यः । वा॒म् । हृ॒दि । क्रतु॑ऽमान् । अ॒स्मत् । उ॒क्तः । प॒स्पर्श॑त् । इ॒न्द्रा॒व॒रु॒णा॒ । नम॑स्वान् ॥

Padapatha Devanagari Nonaccented

इन्द्रा । कः । वाम् । वरुणा । सुम्नम् । आप । स्तोमः । हविष्मान् । अमृतः । न । होता ।

यः । वाम् । हृदि । क्रतुऽमान् । अस्मत् । उक्तः । पस्पर्शत् । इन्द्रावरुणा । नमस्वान् ॥

Padapatha Transcription Accented

índrā ǀ káḥ ǀ vām ǀ varuṇā ǀ sumnám ǀ āpa ǀ stómaḥ ǀ havíṣmān ǀ amṛ́taḥ ǀ ná ǀ hótā ǀ

yáḥ ǀ vām ǀ hṛdí ǀ krátu-mān ǀ asmát ǀ uktáḥ ǀ paspárśat ǀ indrāvaruṇā ǀ námasvān ǁ

Padapatha Transcription Nonaccented

indrā ǀ kaḥ ǀ vām ǀ varuṇā ǀ sumnam ǀ āpa ǀ stomaḥ ǀ haviṣmān ǀ amṛtaḥ ǀ na ǀ hotā ǀ

yaḥ ǀ vām ǀ hṛdi ǀ kratu-mān ǀ asmat ǀ uktaḥ ǀ pasparśat ǀ indrāvaruṇā ǀ namasvān ǁ

04.041.02   (Mandala. Sukta. Rik)

3.7.15.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्तः॑ स॒ख्याय॒ प्रय॑स्वान् ।

स हं॑ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो॑भिर्वा म॒हद्भिः॒ स प्र शृ॑ण्वे ॥

Samhita Devanagari Nonaccented

इंद्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् ।

स हंति वृत्रा समिथेषु शत्रूनवोभिर्वा महद्भिः स प्र शृण्वे ॥

Samhita Transcription Accented

índrā ha yó váruṇā cakrá āpī́ deváu mártaḥ sakhyā́ya práyasvān ǀ

sá hanti vṛtrā́ samithéṣu śátrūnávobhirvā mahádbhiḥ sá prá śṛṇve ǁ

Samhita Transcription Nonaccented

indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān ǀ

sa hanti vṛtrā samitheṣu śatrūnavobhirvā mahadbhiḥ sa pra śṛṇve ǁ

Padapatha Devanagari Accented

इन्द्रा॑ । ह॒ । यः । वरु॑णा । च॒क्रे । आ॒पी इति॑ । दे॒वौ । मर्तः॑ । स॒ख्याय॑ । प्रय॑स्वान् ।

सः । ह॒न्ति॒ । वृ॒त्रा । स॒म्ऽइ॒थेषु॑ । शत्रू॑न् । अवः॑ऽभिः । वा॒ । म॒हत्ऽभिः॑ । सः । प्र । शृ॒ण्वे॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रा । ह । यः । वरुणा । चक्रे । आपी इति । देवौ । मर्तः । सख्याय । प्रयस्वान् ।

सः । हन्ति । वृत्रा । सम्ऽइथेषु । शत्रून् । अवःऽभिः । वा । महत्ऽभिः । सः । प्र । शृण्वे ॥

Padapatha Transcription Accented

índrā ǀ ha ǀ yáḥ ǀ váruṇā ǀ cakré ǀ āpī́ íti ǀ deváu ǀ mártaḥ ǀ sakhyā́ya ǀ práyasvān ǀ

sáḥ ǀ hanti ǀ vṛtrā́ ǀ sam-ithéṣu ǀ śátrūn ǀ ávaḥ-bhiḥ ǀ vā ǀ mahát-bhiḥ ǀ sáḥ ǀ prá ǀ śṛṇve ǁ

Padapatha Transcription Nonaccented

indrā ǀ ha ǀ yaḥ ǀ varuṇā ǀ cakre ǀ āpī iti ǀ devau ǀ martaḥ ǀ sakhyāya ǀ prayasvān ǀ

saḥ ǀ hanti ǀ vṛtrā ǀ sam-itheṣu ǀ śatrūn ǀ avaḥ-bhiḥ ǀ vā ǀ mahat-bhiḥ ǀ saḥ ǀ pra ǀ śṛṇve ǁ

04.041.03   (Mandala. Sukta. Rik)

3.7.15.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ ह॒ रत्नं॒ वरु॑णा॒ धेष्ठे॒त्था नृभ्यः॑ शशमा॒नेभ्य॒स्ता ।

यदी॒ सखा॑या स॒ख्याय॒ सोमैः॑ सु॒तेभिः॑ सुप्र॒यसा॑ मा॒दयै॑ते ॥

Samhita Devanagari Nonaccented

इंद्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस्ता ।

यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते ॥

Samhita Transcription Accented

índrā ha rátnam váruṇā dhéṣṭhetthā́ nṛ́bhyaḥ śaśamānébhyastā́ ǀ

yádī sákhāyā sakhyā́ya sómaiḥ sutébhiḥ suprayásā mādáyaite ǁ

Samhita Transcription Nonaccented

indrā ha ratnam varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyastā ǀ

yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite ǁ

Padapatha Devanagari Accented

इन्द्रा॑ । ह॒ । रत्न॑म् । वरु॑णा । धेष्ठा॑ । इ॒त्था । नृऽभ्यः॑ । श॒श॒मा॒नेभ्यः॑ । ता ।

यदि॑ । सखा॑या । स॒ख्याय॑ । सोमैः॑ । सु॒तेभिः॑ । सु॒ऽप्र॒यसा॑ । मा॒दयै॑ते॒ इति॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रा । ह । रत्नम् । वरुणा । धेष्ठा । इत्था । नृऽभ्यः । शशमानेभ्यः । ता ।

यदि । सखाया । सख्याय । सोमैः । सुतेभिः । सुऽप्रयसा । मादयैते इति ॥

Padapatha Transcription Accented

índrā ǀ ha ǀ rátnam ǀ váruṇā ǀ dhéṣṭhā ǀ itthā́ ǀ nṛ́-bhyaḥ ǀ śaśamānébhyaḥ ǀ tā́ ǀ

yádi ǀ sákhāyā ǀ sakhyā́ya ǀ sómaiḥ ǀ sutébhiḥ ǀ su-prayásā ǀ mādáyaite íti ǁ

Padapatha Transcription Nonaccented

indrā ǀ ha ǀ ratnam ǀ varuṇā ǀ dheṣṭhā ǀ itthā ǀ nṛ-bhyaḥ ǀ śaśamānebhyaḥ ǀ tā ǀ

yadi ǀ sakhāyā ǀ sakhyāya ǀ somaiḥ ǀ sutebhiḥ ǀ su-prayasā ǀ mādayaite iti ǁ

04.041.04   (Mandala. Sukta. Rik)

3.7.15.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ यु॒वं व॑रुणा दि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒ नि व॑धिष्टं॒ वज्रं॑ ।

यो नो॑ दु॒रेवो॑ वृ॒कति॑र्द॒भीति॒स्तस्मि॑न्मिमाथाम॒भिभू॒त्योजः॑ ॥

Samhita Devanagari Nonaccented

इंद्रा युवं वरुणा दिद्युमस्मिन्नोजिष्ठमुग्रा नि वधिष्टं वज्रं ।

यो नो दुरेवो वृकतिर्दभीतिस्तस्मिन्मिमाथामभिभूत्योजः ॥

Samhita Transcription Accented

índrā yuvám varuṇā didyúmasminnójiṣṭhamugrā ní vadhiṣṭam vájram ǀ

yó no durévo vṛkátirdabhī́tistásminmimāthāmabhíbhūtyójaḥ ǁ

Samhita Transcription Nonaccented

indrā yuvam varuṇā didyumasminnojiṣṭhamugrā ni vadhiṣṭam vajram ǀ

yo no durevo vṛkatirdabhītistasminmimāthāmabhibhūtyojaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑ । यु॒वम् । व॒रु॒णा॒ । दि॒द्युम् । अ॒स्मि॒न् । ओजि॑ष्ठम् । उ॒ग्रा॒ । नि । व॒धि॒ष्ट॒म् । वज्र॑म् ।

यः । नः॒ । दुः॒ऽएवः॑ । वृ॒कतिः॑ । द॒भीतिः॑ । तस्मि॑न् । मि॒मा॒था॒म् । अ॒भिऽभू॑ति । ओजः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रा । युवम् । वरुणा । दिद्युम् । अस्मिन् । ओजिष्ठम् । उग्रा । नि । वधिष्टम् । वज्रम् ।

यः । नः । दुःऽएवः । वृकतिः । दभीतिः । तस्मिन् । मिमाथाम् । अभिऽभूति । ओजः ॥

Padapatha Transcription Accented

índrā ǀ yuvám ǀ varuṇā ǀ didyúm ǀ asmin ǀ ójiṣṭham ǀ ugrā ǀ ní ǀ vadhiṣṭam ǀ vájram ǀ

yáḥ ǀ naḥ ǀ duḥ-évaḥ ǀ vṛkátiḥ ǀ dabhī́tiḥ ǀ tásmin ǀ mimāthām ǀ abhí-bhūti ǀ ójaḥ ǁ

Padapatha Transcription Nonaccented

indrā ǀ yuvam ǀ varuṇā ǀ didyum ǀ asmin ǀ ojiṣṭham ǀ ugrā ǀ ni ǀ vadhiṣṭam ǀ vajram ǀ

yaḥ ǀ naḥ ǀ duḥ-evaḥ ǀ vṛkatiḥ ǀ dabhītiḥ ǀ tasmin ǀ mimāthām ǀ abhi-bhūti ǀ ojaḥ ǁ

04.041.05   (Mandala. Sukta. Rik)

3.7.15.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ यु॒वं व॑रुणा भू॒तम॒स्या धि॒यः प्रे॒तारा॑ वृष॒भेव॑ धे॒नोः ।

सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥

Samhita Devanagari Nonaccented

इंद्रा युवं वरुणा भूतमस्या धियः प्रेतारा वृषभेव धेनोः ।

सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥

Samhita Transcription Accented

índrā yuvám varuṇā bhūtámasyā́ dhiyáḥ pretā́rā vṛṣabhéva dhenóḥ ǀ

sā́ no duhīyadyávaseva gatvī́ sahásradhārā páyasā mahī́ gáuḥ ǁ

Samhita Transcription Nonaccented

indrā yuvam varuṇā bhūtamasyā dhiyaḥ pretārā vṛṣabheva dhenoḥ ǀ

sā no duhīyadyavaseva gatvī sahasradhārā payasā mahī gauḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑ । यु॒वम् । व॒रु॒णा॒ । भू॒तम् । अ॒स्याः । धि॒यः । प्रे॒तारा॑ । वृ॒ष॒भाऽइ॑व । धे॒नोः ।

सा । नः॒ । दु॒ही॒य॒त् । यव॑साऽइव । ग॒त्वी । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥

Padapatha Devanagari Nonaccented

इन्द्रा । युवम् । वरुणा । भूतम् । अस्याः । धियः । प्रेतारा । वृषभाऽइव । धेनोः ।

सा । नः । दुहीयत् । यवसाऽइव । गत्वी । सहस्रऽधारा । पयसा । मही । गौः ॥

Padapatha Transcription Accented

índrā ǀ yuvám ǀ varuṇā ǀ bhūtám ǀ asyā́ḥ ǀ dhiyáḥ ǀ pretā́rā ǀ vṛṣabhā́-iva ǀ dhenóḥ ǀ

sā́ ǀ naḥ ǀ duhīyat ǀ yávasā-iva ǀ gatvī́ ǀ sahásra-dhārā ǀ páyasā ǀ mahī́ ǀ gáuḥ ǁ

Padapatha Transcription Nonaccented

indrā ǀ yuvam ǀ varuṇā ǀ bhūtam ǀ asyāḥ ǀ dhiyaḥ ǀ pretārā ǀ vṛṣabhā-iva ǀ dhenoḥ ǀ

sā ǀ naḥ ǀ duhīyat ǀ yavasā-iva ǀ gatvī ǀ sahasra-dhārā ǀ payasā ǀ mahī ǀ gauḥ ǁ

04.041.06   (Mandala. Sukta. Rik)

3.7.16.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तो॒के हि॒ते तन॑य उ॒र्वरा॑सु॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।

इंद्रा॑ नो॒ अत्र॒ वरु॑णा स्याता॒मवो॑भिर्द॒स्मा परि॑तक्म्यायां ॥

Samhita Devanagari Nonaccented

तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश्च पौंस्ये ।

इंद्रा नो अत्र वरुणा स्यातामवोभिर्दस्मा परितक्म्यायां ॥

Samhita Transcription Accented

toké hité tánaya urvárāsu sū́ro dṛ́śīke vṛ́ṣaṇaśca páuṃsye ǀ

índrā no átra váruṇā syātāmávobhirdasmā́ páritakmyāyām ǁ

Samhita Transcription Nonaccented

toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaśca pauṃsye ǀ

indrā no atra varuṇā syātāmavobhirdasmā paritakmyāyām ǁ

Padapatha Devanagari Accented

तो॒के । हि॒ते । तन॑ये । उ॒र्वरा॑सु । सूरः॑ । दृशी॑के । वृष॑णः । च॒ । पौंस्ये॑ ।

इन्द्रा॑ । नः॒ । अत्र॑ । वरु॑णा । स्या॒ता॒म् । अवः॑ऽभिः । द॒स्मा । परि॑ऽतक्म्यायाम् ॥

Padapatha Devanagari Nonaccented

तोके । हिते । तनये । उर्वरासु । सूरः । दृशीके । वृषणः । च । पौंस्ये ।

इन्द्रा । नः । अत्र । वरुणा । स्याताम् । अवःऽभिः । दस्मा । परिऽतक्म्यायाम् ॥

Padapatha Transcription Accented

toké ǀ hité ǀ tánaye ǀ urvárāsu ǀ sū́raḥ ǀ dṛ́śīke ǀ vṛ́ṣaṇaḥ ǀ ca ǀ páuṃsye ǀ

índrā ǀ naḥ ǀ átra ǀ váruṇā ǀ syātām ǀ ávaḥ-bhiḥ ǀ dasmā́ ǀ pári-takmyāyām ǁ

Padapatha Transcription Nonaccented

toke ǀ hite ǀ tanaye ǀ urvarāsu ǀ sūraḥ ǀ dṛśīke ǀ vṛṣaṇaḥ ǀ ca ǀ pauṃsye ǀ

indrā ǀ naḥ ǀ atra ǀ varuṇā ǀ syātām ǀ avaḥ-bhiḥ ǀ dasmā ǀ pari-takmyāyām ǁ

04.041.07   (Mandala. Sukta. Rik)

3.7.16.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वामिद्ध्यव॑से पू॒र्व्याय॒ परि॒ प्रभू॑ती ग॒विषः॑ स्वापी ।

वृ॒णी॒महे॑ स॒ख्याय॑ प्रि॒याय॒ शूरा॒ मंहि॑ष्ठा पि॒तरे॑व शं॒भू ॥

Samhita Devanagari Nonaccented

युवामिद्ध्यवसे पूर्व्याय परि प्रभूती गविषः स्वापी ।

वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शंभू ॥

Samhita Transcription Accented

yuvā́míddhyávase pūrvyā́ya pári prábhūtī gavíṣaḥ svāpī ǀ

vṛṇīmáhe sakhyā́ya priyā́ya śū́rā máṃhiṣṭhā pitáreva śambhū́ ǁ

Samhita Transcription Nonaccented

yuvāmiddhyavase pūrvyāya pari prabhūtī gaviṣaḥ svāpī ǀ

vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū ǁ

Padapatha Devanagari Accented

यु॒वाम् । इत् । हि । अव॑से । पू॒र्व्याय॑ । परि॑ । प्रभू॑ती॒ इति॒ प्रऽभू॑ती । गो॒ऽइषः॑ । स्वा॒पी॒ इति॑ सुऽआपी ।

वृ॒णी॒महे॑ । स॒ख्याय॑ । प्रि॒याय॑ । शूरा॑ । मंहि॑ष्ठा । पि॒तरा॑ऽइव । श॒म्भू इति॑ श॒म्ऽभू ॥

Padapatha Devanagari Nonaccented

युवाम् । इत् । हि । अवसे । पूर्व्याय । परि । प्रभूती इति प्रऽभूती । गोऽइषः । स्वापी इति सुऽआपी ।

वृणीमहे । सख्याय । प्रियाय । शूरा । मंहिष्ठा । पितराऽइव । शम्भू इति शम्ऽभू ॥

Padapatha Transcription Accented

yuvā́m ǀ ít ǀ hí ǀ ávase ǀ pūrvyā́ya ǀ pári ǀ prábhūtī íti prá-bhūtī ǀ go-íṣaḥ ǀ svāpī íti su-āpī ǀ

vṛṇīmáhe ǀ sakhyā́ya ǀ priyā́ya ǀ śū́rā ǀ máṃhiṣṭhā ǀ pitárā-iva ǀ śambhū́ íti śam-bhū́ ǁ

Padapatha Transcription Nonaccented

yuvām ǀ it ǀ hi ǀ avase ǀ pūrvyāya ǀ pari ǀ prabhūtī iti pra-bhūtī ǀ go-iṣaḥ ǀ svāpī iti su-āpī ǀ

vṛṇīmahe ǀ sakhyāya ǀ priyāya ǀ śūrā ǀ maṃhiṣṭhā ǀ pitarā-iva ǀ śambhū iti śam-bhū ǁ

04.041.08   (Mandala. Sukta. Rik)

3.7.16.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता वां॒ धियोऽव॑से वाज॒यंती॑रा॒जिं न ज॑ग्मुर्युव॒यूः सु॑दानू ।

श्रि॒ये न गाव॒ उप॒ सोम॑मस्थु॒रिंद्रं॒ गिरो॒ वरु॑णं मे मनी॒षाः ॥

Samhita Devanagari Nonaccented

ता वां धियोऽवसे वाजयंतीराजिं न जग्मुर्युवयूः सुदानू ।

श्रिये न गाव उप सोममस्थुरिंद्रं गिरो वरुणं मे मनीषाः ॥

Samhita Transcription Accented

tā́ vām dhíyó’vase vājayántīrājím ná jagmuryuvayū́ḥ sudānū ǀ

śriyé ná gā́va úpa sómamasthuríndram gíro váruṇam me manīṣā́ḥ ǁ

Samhita Transcription Nonaccented

tā vām dhiyo’vase vājayantīrājim na jagmuryuvayūḥ sudānū ǀ

śriye na gāva upa somamasthurindram giro varuṇam me manīṣāḥ ǁ

Padapatha Devanagari Accented

ताः । वा॒म् । धियः॑ । अव॑से । वा॒ज॒ऽयन्तीः॑ । आ॒जिम् । न । ज॒ग्मुः॒ । यु॒व॒ऽयूः । सु॒दा॒नू॒ इति॑ सुऽदानू ।

श्रि॒ये । न । गावः॑ । उप॑ । सोम॑म् । अ॒स्थुः॒ । इन्द्र॑म् । गिरः॑ । वरु॑णम् । मे॒ । म॒नी॒षाः ॥

Padapatha Devanagari Nonaccented

ताः । वाम् । धियः । अवसे । वाजऽयन्तीः । आजिम् । न । जग्मुः । युवऽयूः । सुदानू इति सुऽदानू ।

श्रिये । न । गावः । उप । सोमम् । अस्थुः । इन्द्रम् । गिरः । वरुणम् । मे । मनीषाः ॥

Padapatha Transcription Accented

tā́ḥ ǀ vām ǀ dhíyaḥ ǀ ávase ǀ vāja-yántīḥ ǀ ājím ǀ ná ǀ jagmuḥ ǀ yuva-yū́ḥ ǀ sudānū íti su-dānū ǀ

śriyé ǀ ná ǀ gā́vaḥ ǀ úpa ǀ sómam ǀ asthuḥ ǀ índram ǀ gíraḥ ǀ váruṇam ǀ me ǀ manīṣā́ḥ ǁ

Padapatha Transcription Nonaccented

tāḥ ǀ vām ǀ dhiyaḥ ǀ avase ǀ vāja-yantīḥ ǀ ājim ǀ na ǀ jagmuḥ ǀ yuva-yūḥ ǀ sudānū iti su-dānū ǀ

śriye ǀ na ǀ gāvaḥ ǀ upa ǀ somam ǀ asthuḥ ǀ indram ǀ giraḥ ǀ varuṇam ǀ me ǀ manīṣāḥ ǁ

04.041.09   (Mandala. Sukta. Rik)

3.7.16.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा इंद्रं॒ वरु॑णं मे मनी॒षा अग्म॒न्नुप॒ द्रवि॑णमि॒च्छमा॑नाः ।

उपे॑मस्थुर्जो॒ष्टार॑ इव॒ वस्वो॑ र॒घ्वीरि॑व॒ श्रव॑सो॒ भिक्ष॑माणाः ॥

Samhita Devanagari Nonaccented

इमा इंद्रं वरुणं मे मनीषा अग्मन्नुप द्रविणमिच्छमानाः ।

उपेमस्थुर्जोष्टार इव वस्वो रघ्वीरिव श्रवसो भिक्षमाणाः ॥

Samhita Transcription Accented

imā́ índram váruṇam me manīṣā́ ágmannúpa dráviṇamicchámānāḥ ǀ

úpemasthurjoṣṭā́ra iva vásvo raghvī́riva śrávaso bhíkṣamāṇāḥ ǁ

Samhita Transcription Nonaccented

imā indram varuṇam me manīṣā agmannupa draviṇamicchamānāḥ ǀ

upemasthurjoṣṭāra iva vasvo raghvīriva śravaso bhikṣamāṇāḥ ǁ

Padapatha Devanagari Accented

इ॒माः । इन्द्र॑म् । वरु॑णम् । मे॒ । म॒नी॒षाः । अग्म॑न् । उप॑ । द्रवि॑णम् । इ॒च्छमा॑नाः ।

उप॑ । ई॒म् । अ॒स्थुः॒ । जो॒ष्टारः॑ऽइव । वस्वः॑ । र॒घ्वीःऽइ॑व । श्रव॑सः । भिक्ष॑माणाः ॥

Padapatha Devanagari Nonaccented

इमाः । इन्द्रम् । वरुणम् । मे । मनीषाः । अग्मन् । उप । द्रविणम् । इच्छमानाः ।

उप । ईम् । अस्थुः । जोष्टारःऽइव । वस्वः । रघ्वीःऽइव । श्रवसः । भिक्षमाणाः ॥

Padapatha Transcription Accented

imā́ḥ ǀ índram ǀ váruṇam ǀ me ǀ manīṣā́ḥ ǀ ágman ǀ úpa ǀ dráviṇam ǀ icchámānāḥ ǀ

úpa ǀ īm ǀ asthuḥ ǀ joṣṭā́raḥ-iva ǀ vásvaḥ ǀ raghvī́ḥ-iva ǀ śrávasaḥ ǀ bhíkṣamāṇāḥ ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ indram ǀ varuṇam ǀ me ǀ manīṣāḥ ǀ agman ǀ upa ǀ draviṇam ǀ icchamānāḥ ǀ

upa ǀ īm ǀ asthuḥ ǀ joṣṭāraḥ-iva ǀ vasvaḥ ǀ raghvīḥ-iva ǀ śravasaḥ ǀ bhikṣamāṇāḥ ǁ

04.041.10   (Mandala. Sukta. Rik)

3.7.16.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्व्य॑स्य॒ त्मना॒ रथ्य॑स्य पु॒ष्टेर्नित्य॑स्य रा॒यः पत॑यः स्याम ।

ता च॑क्रा॒णा ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रा रायो॑ नि॒युतः॑ सचंतां ॥

Samhita Devanagari Nonaccented

अश्व्यस्य त्मना रथ्यस्य पुष्टेर्नित्यस्य रायः पतयः स्याम ।

ता चक्राणा ऊतिभिर्नव्यसीभिरस्मत्रा रायो नियुतः सचंतां ॥

Samhita Transcription Accented

áśvyasya tmánā ráthyasya puṣṭérnítyasya rāyáḥ pátayaḥ syāma ǀ

tā́ cakrāṇā́ ūtíbhirnávyasībhirasmatrā́ rā́yo niyútaḥ sacantām ǁ

Samhita Transcription Nonaccented

aśvyasya tmanā rathyasya puṣṭernityasya rāyaḥ patayaḥ syāma ǀ

tā cakrāṇā ūtibhirnavyasībhirasmatrā rāyo niyutaḥ sacantām ǁ

Padapatha Devanagari Accented

अश्व्य॑स्य । त्मना॑ । रथ्य॑स्य । पु॒ष्टेः । नित्य॑स्य । रा॒यः । पत॑यः । स्या॒म॒ ।

ता । च॒क्रा॒णौ । ऊ॒तिऽभिः॑ । नव्य॑सीभिः । अ॒स्म॒ऽत्रा । रायः॑ । नि॒ऽयुतः॑ । स॒च॒न्ता॒म् ॥

Padapatha Devanagari Nonaccented

अश्व्यस्य । त्मना । रथ्यस्य । पुष्टेः । नित्यस्य । रायः । पतयः । स्याम ।

ता । चक्राणौ । ऊतिऽभिः । नव्यसीभिः । अस्मऽत्रा । रायः । निऽयुतः । सचन्ताम् ॥

Padapatha Transcription Accented

áśvyasya ǀ tmánā ǀ ráthyasya ǀ puṣṭéḥ ǀ nítyasya ǀ rāyáḥ ǀ pátayaḥ ǀ syāma ǀ

tā́ ǀ cakrāṇáu ǀ ūtí-bhiḥ ǀ návyasībhiḥ ǀ asma-trā́ ǀ rā́yaḥ ǀ ni-yútaḥ ǀ sacantām ǁ

Padapatha Transcription Nonaccented

aśvyasya ǀ tmanā ǀ rathyasya ǀ puṣṭeḥ ǀ nityasya ǀ rāyaḥ ǀ patayaḥ ǀ syāma ǀ

tā ǀ cakrāṇau ǀ ūti-bhiḥ ǀ navyasībhiḥ ǀ asma-trā ǀ rāyaḥ ǀ ni-yutaḥ ǀ sacantām ǁ

04.041.11   (Mandala. Sukta. Rik)

3.7.16.06    (Ashtaka. Adhyaya. Varga. Rik)

04.04.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ बृहंता बृह॒तीभि॑रू॒ती इंद्र॑ या॒तं व॑रुण॒ वाज॑सातौ ।

यद्दि॒द्यवः॒ पृत॑नासु प्र॒क्रीळां॒तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ॥

Samhita Devanagari Nonaccented

आ नो बृहंता बृहतीभिरूती इंद्र यातं वरुण वाजसातौ ।

यद्दिद्यवः पृतनासु प्रक्रीळांतस्य वां स्याम सनितार आजेः ॥

Samhita Transcription Accented

ā́ no bṛhantā bṛhatī́bhirūtī́ índra yātám varuṇa vā́jasātau ǀ

yáddidyávaḥ pṛ́tanāsu prakrī́ḷāntásya vām syāma sanitā́ra ājéḥ ǁ

Samhita Transcription Nonaccented

ā no bṛhantā bṛhatībhirūtī indra yātam varuṇa vājasātau ǀ

yaddidyavaḥ pṛtanāsu prakrīḷāntasya vām syāma sanitāra ājeḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । बृ॒ह॒न्ता॒ । बृ॒ह॒तीभिः॑ । ऊ॒ती । इन्द्र॑ । या॒तम् । व॒रु॒ण॒ । वाज॑ऽसातौ ।

यत् । दि॒द्यवः॑ । पृत॑नासु । प्र॒ऽक्रीळा॑न् । तस्य॑ । वा॒म् । स्या॒म॒ । स॒नि॒तारः॑ । आ॒जेः ॥

Padapatha Devanagari Nonaccented

आ । नः । बृहन्ता । बृहतीभिः । ऊती । इन्द्र । यातम् । वरुण । वाजऽसातौ ।

यत् । दिद्यवः । पृतनासु । प्रऽक्रीळान् । तस्य । वाम् । स्याम । सनितारः । आजेः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ bṛhantā ǀ bṛhatī́bhiḥ ǀ ūtī́ ǀ índra ǀ yātám ǀ varuṇa ǀ vā́ja-sātau ǀ

yát ǀ didyávaḥ ǀ pṛ́tanāsu ǀ pra-krī́ḷān ǀ tásya ǀ vām ǀ syāma ǀ sanitā́raḥ ǀ ājéḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ bṛhantā ǀ bṛhatībhiḥ ǀ ūtī ǀ indra ǀ yātam ǀ varuṇa ǀ vāja-sātau ǀ

yat ǀ didyavaḥ ǀ pṛtanāsu ǀ pra-krīḷān ǀ tasya ǀ vām ǀ syāma ǀ sanitāraḥ ǀ ājeḥ ǁ