SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 42

 

1. Info

To:    1, 2, 4-6: trasadasyu (आत्मा);
3: indra, tvaṣṭṛ, varuṇa, trasadasyu (आत्मा);
7-10: indra, varuṇa
From:   trasadasyu paurukutsya sauhotra
Metres:   1st set of styles: nicṛttriṣṭup (1-4, 6, 9); nicṛtpaṅkti (5); virāṭtrisṭup (7); bhuriktriṣṭup (8); triṣṭup (10)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.042.01   (Mandala. Sukta. Rik)

3.7.17.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे॑ अ॒मृता॒ यथा॑ नः ।

क्रतुं॑ सचंते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥

Samhita Devanagari Nonaccented

मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः ।

क्रतुं सचंते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥

Samhita Transcription Accented

máma dvitā́ rāṣṭrám kṣatríyasya viśvā́yorvíśve amṛ́tā yáthā naḥ ǀ

krátum sacante váruṇasya devā́ rā́jāmi kṛṣṭérupamásya vavréḥ ǁ

Samhita Transcription Nonaccented

mama dvitā rāṣṭram kṣatriyasya viśvāyorviśve amṛtā yathā naḥ ǀ

kratum sacante varuṇasya devā rājāmi kṛṣṭerupamasya vavreḥ ǁ

Padapatha Devanagari Accented

मम॑ । द्वि॒ता । रा॒ष्ट्रम् । क्ष॒त्रिय॑स्य । वि॒श्वऽआ॑योः । विश्वे॑ । अ॒मृताः॑ । यथा॑ । नः॒ ।

क्रतु॑म् । स॒च॒न्ते॒ । वरु॑णस्य । दे॒वाः । राजा॑मि । कृ॒ष्टेः । उ॒प॒मस्य॑ । व॒व्रेः ॥

Padapatha Devanagari Nonaccented

मम । द्विता । राष्ट्रम् । क्षत्रियस्य । विश्वऽआयोः । विश्वे । अमृताः । यथा । नः ।

क्रतुम् । सचन्ते । वरुणस्य । देवाः । राजामि । कृष्टेः । उपमस्य । वव्रेः ॥

Padapatha Transcription Accented

máma ǀ dvitā́ ǀ rāṣṭrám ǀ kṣatríyasya ǀ viśvá-āyoḥ ǀ víśve ǀ amṛ́tāḥ ǀ yáthā ǀ naḥ ǀ

krátum ǀ sacante ǀ váruṇasya ǀ devā́ḥ ǀ rā́jāmi ǀ kṛṣṭéḥ ǀ upamásya ǀ vavréḥ ǁ

Padapatha Transcription Nonaccented

mama ǀ dvitā ǀ rāṣṭram ǀ kṣatriyasya ǀ viśva-āyoḥ ǀ viśve ǀ amṛtāḥ ǀ yathā ǀ naḥ ǀ

kratum ǀ sacante ǀ varuṇasya ǀ devāḥ ǀ rājāmi ǀ kṛṣṭeḥ ǀ upamasya ǀ vavreḥ ǁ

04.042.02   (Mandala. Sukta. Rik)

3.7.17.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या॑णि प्रथ॒मा धा॑रयंत ।

क्रतुं॑ सचंते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥

Samhita Devanagari Nonaccented

अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयंत ।

क्रतुं सचंते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥

Samhita Transcription Accented

ahám rā́jā váruṇo máhyam tā́nyasuryā́ṇi prathamā́ dhārayanta ǀ

krátum sacante váruṇasya devā́ rā́jāmi kṛṣṭérupamásya vavréḥ ǁ

Samhita Transcription Nonaccented

aham rājā varuṇo mahyam tānyasuryāṇi prathamā dhārayanta ǀ

kratum sacante varuṇasya devā rājāmi kṛṣṭerupamasya vavreḥ ǁ

Padapatha Devanagari Accented

अ॒हम् । राजा॑ । वरु॑णः । मह्य॑म् । तानि॑ । अ॒सु॒र्या॑णि । प्र॒थ॒मा । धा॒र॒य॒न्त॒ ।

क्रतु॑म् । स॒च॒न्ते॒ । वरु॑णस्य । दे॒वाः । राजा॑मि । कृ॒ष्टेः । उ॒प॒मस्य॑ । व॒व्रेः ॥

Padapatha Devanagari Nonaccented

अहम् । राजा । वरुणः । मह्यम् । तानि । असुर्याणि । प्रथमा । धारयन्त ।

क्रतुम् । सचन्ते । वरुणस्य । देवाः । राजामि । कृष्टेः । उपमस्य । वव्रेः ॥

Padapatha Transcription Accented

ahám ǀ rā́jā ǀ váruṇaḥ ǀ máhyam ǀ tā́ni ǀ asuryā́ṇi ǀ prathamā́ ǀ dhārayanta ǀ

krátum ǀ sacante ǀ váruṇasya ǀ devā́ḥ ǀ rā́jāmi ǀ kṛṣṭéḥ ǀ upamásya ǀ vavréḥ ǁ

Padapatha Transcription Nonaccented

aham ǀ rājā ǀ varuṇaḥ ǀ mahyam ǀ tāni ǀ asuryāṇi ǀ prathamā ǀ dhārayanta ǀ

kratum ǀ sacante ǀ varuṇasya ǀ devāḥ ǀ rājāmi ǀ kṛṣṭeḥ ǀ upamasya ǀ vavreḥ ǁ

04.042.03   (Mandala. Sukta. Rik)

3.7.17.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हमिंद्रो॒ वरु॑ण॒स्ते म॑हि॒त्वोर्वी ग॑भी॒रे रज॑सी सु॒मेके॑ ।

त्वष्टे॑व॒ विश्वा॒ भुव॑नानि वि॒द्वान्त्समै॑रयं॒ रोद॑सी धा॒रयं॑ च ॥

Samhita Devanagari Nonaccented

अहमिंद्रो वरुणस्ते महित्वोर्वी गभीरे रजसी सुमेके ।

त्वष्टेव विश्वा भुवनानि विद्वान्त्समैरयं रोदसी धारयं च ॥

Samhita Transcription Accented

ahámíndro váruṇasté mahitvórvī́ gabhīré rájasī suméke ǀ

tváṣṭeva víśvā bhúvanāni vidvā́ntsámairayam ródasī dhāráyam ca ǁ

Samhita Transcription Nonaccented

ahamindro varuṇaste mahitvorvī gabhīre rajasī sumeke ǀ

tvaṣṭeva viśvā bhuvanāni vidvāntsamairayam rodasī dhārayam ca ǁ

Padapatha Devanagari Accented

अ॒हम् । इन्द्रः॑ । वरु॑णः । ते इति॑ । म॒हि॒ऽत्वा । उ॒र्वी इति॑ । ग॒भी॒रे इति॑ । रज॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।

त्वष्टा॑ऽइव । विश्वा॑ । भुव॑नानि । वि॒द्वान् । सम् । ऐ॒र॒य॒म् । रोद॑सी॒ इति॑ । धा॒रय॑म् । च॒ ॥

Padapatha Devanagari Nonaccented

अहम् । इन्द्रः । वरुणः । ते इति । महिऽत्वा । उर्वी इति । गभीरे इति । रजसी इति । सुमेके इति सुऽमेके ।

त्वष्टाऽइव । विश्वा । भुवनानि । विद्वान् । सम् । ऐरयम् । रोदसी इति । धारयम् । च ॥

Padapatha Transcription Accented

ahám ǀ índraḥ ǀ váruṇaḥ ǀ té íti ǀ mahi-tvā́ ǀ urvī́ íti ǀ gabhīré íti ǀ rájasī íti ǀ suméke íti su-méke ǀ

tváṣṭā-iva ǀ víśvā ǀ bhúvanāni ǀ vidvā́n ǀ sám ǀ airayam ǀ ródasī íti ǀ dhāráyam ǀ ca ǁ

Padapatha Transcription Nonaccented

aham ǀ indraḥ ǀ varuṇaḥ ǀ te iti ǀ mahi-tvā ǀ urvī iti ǀ gabhīre iti ǀ rajasī iti ǀ sumeke iti su-meke ǀ

tvaṣṭā-iva ǀ viśvā ǀ bhuvanāni ǀ vidvān ǀ sam ǀ airayam ǀ rodasī iti ǀ dhārayam ǀ ca ǁ

04.042.04   (Mandala. Sukta. Rik)

3.7.17.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हम॒पो अ॑पिन्वमु॒क्षमा॑णा धा॒रयं॒ दिवं॒ सद॑न ऋ॒तस्य॑ ।

ऋ॒तेन॑ पु॒त्रो अदि॑तेर्ऋ॒तावो॒त त्रि॒धातु॑ प्रथय॒द्वि भूम॑ ॥

Samhita Devanagari Nonaccented

अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ऋतस्य ।

ऋतेन पुत्रो अदितेर्ऋतावोत त्रिधातु प्रथयद्वि भूम ॥

Samhita Transcription Accented

ahámapó apinvamukṣámāṇā dhāráyam dívam sádana ṛtásya ǀ

ṛténa putró áditerṛtā́votá tridhā́tu prathayadví bhū́ma ǁ

Samhita Transcription Nonaccented

ahamapo apinvamukṣamāṇā dhārayam divam sadana ṛtasya ǀ

ṛtena putro aditerṛtāvota tridhātu prathayadvi bhūma ǁ

Padapatha Devanagari Accented

अ॒हम् । अ॒पः । अ॒पि॒न्व॒म् । उ॒क्षमा॑णाः । धा॒रय॑म् । दिव॑म् । सद॑ने । ऋ॒तस्य॑ ।

ऋ॒तेन॑ । पु॒त्रः । अदि॑तेः । ऋ॒तऽवा॑ । उ॒त । त्रि॒ऽधातु॑ । प्र॒थ॒य॒त् । वि । भूम॑ ॥

Padapatha Devanagari Nonaccented

अहम् । अपः । अपिन्वम् । उक्षमाणाः । धारयम् । दिवम् । सदने । ऋतस्य ।

ऋतेन । पुत्रः । अदितेः । ऋतऽवा । उत । त्रिऽधातु । प्रथयत् । वि । भूम ॥

Padapatha Transcription Accented

ahám ǀ apáḥ ǀ apinvam ǀ ukṣámāṇāḥ ǀ dhāráyam ǀ dívam ǀ sádane ǀ ṛtásya ǀ

ṛténa ǀ putráḥ ǀ áditeḥ ǀ ṛtá-vā ǀ utá ǀ tri-dhā́tu ǀ prathayat ǀ ví ǀ bhū́ma ǁ

Padapatha Transcription Nonaccented

aham ǀ apaḥ ǀ apinvam ǀ ukṣamāṇāḥ ǀ dhārayam ǀ divam ǀ sadane ǀ ṛtasya ǀ

ṛtena ǀ putraḥ ǀ aditeḥ ǀ ṛta-vā ǀ uta ǀ tri-dhātu ǀ prathayat ǀ vi ǀ bhūma ǁ

04.042.05   (Mandala. Sukta. Rik)

3.7.17.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मां नरः॒ स्वश्वा॑ वा॒जयं॑तो॒ मां वृ॒ताः स॒मर॑णे हवंते ।

कृ॒णोम्या॒जिं म॒घवा॒हमिंद्र॒ इय॑र्मि रे॒णुम॒भिभू॑त्योजाः ॥

Samhita Devanagari Nonaccented

मां नरः स्वश्वा वाजयंतो मां वृताः समरणे हवंते ।

कृणोम्याजिं मघवाहमिंद्र इयर्मि रेणुमभिभूत्योजाः ॥

Samhita Transcription Accented

mā́m náraḥ sváśvā vājáyanto mā́m vṛtā́ḥ samáraṇe havante ǀ

kṛṇómyājím maghávāhámíndra íyarmi reṇúmabhíbhūtyojāḥ ǁ

Samhita Transcription Nonaccented

mām naraḥ svaśvā vājayanto mām vṛtāḥ samaraṇe havante ǀ

kṛṇomyājim maghavāhamindra iyarmi reṇumabhibhūtyojāḥ ǁ

Padapatha Devanagari Accented

माम् । नरः॑ । सु॒ऽअश्वाः॑ । वा॒जय॑न्तः । माम् । वृ॒ताः । स॒म्ऽअर॑णे । ह॒व॒न्ते॒ ।

कृ॒णोमि॑ । आ॒जिम् । म॒घऽवा॑ । अ॒हम् । इन्द्रः॑ । इय॑र्मि । रे॒णुम् । अ॒भिभू॑तिऽओजाः ॥

Padapatha Devanagari Nonaccented

माम् । नरः । सुऽअश्वाः । वाजयन्तः । माम् । वृताः । सम्ऽअरणे । हवन्ते ।

कृणोमि । आजिम् । मघऽवा । अहम् । इन्द्रः । इयर्मि । रेणुम् । अभिभूतिऽओजाः ॥

Padapatha Transcription Accented

mā́m ǀ náraḥ ǀ su-áśvāḥ ǀ vājáyantaḥ ǀ mā́m ǀ vṛtā́ḥ ǀ sam-áraṇe ǀ havante ǀ

kṛṇómi ǀ ājím ǀ maghá-vā ǀ ahám ǀ índraḥ ǀ íyarmi ǀ reṇúm ǀ abhíbhūti-ojāḥ ǁ

Padapatha Transcription Nonaccented

mām ǀ naraḥ ǀ su-aśvāḥ ǀ vājayantaḥ ǀ mām ǀ vṛtāḥ ǀ sam-araṇe ǀ havante ǀ

kṛṇomi ǀ ājim ǀ magha-vā ǀ aham ǀ indraḥ ǀ iyarmi ǀ reṇum ǀ abhibhūti-ojāḥ ǁ

04.042.06   (Mandala. Sukta. Rik)

3.7.18.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं ता विश्वा॑ चकरं॒ नकि॑र्मा॒ दैव्यं॒ सहो॑ वरते॒ अप्र॑तीतं ।

यन्मा॒ सोमा॑सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी अपा॒रे ॥

Samhita Devanagari Nonaccented

अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतं ।

यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे ॥

Samhita Transcription Accented

ahám tā́ víśvā cakaram nákirmā dáivyam sáho varate ápratītam ǀ

yánmā sómāso mamádanyádukthóbhé bhayete rájasī apāré ǁ

Samhita Transcription Nonaccented

aham tā viśvā cakaram nakirmā daivyam saho varate apratītam ǀ

yanmā somāso mamadanyadukthobhe bhayete rajasī apāre ǁ

Padapatha Devanagari Accented

अ॒हम् । ता । विश्वा॑ । च॒क॒र॒म् । नकिः॑ । मा॒ । दैव्य॑म् । सहः॑ । व॒र॒ते॒ । अप्र॑तिऽइतम् ।

यत् । मा॒ । सोमा॑सः । म॒मद॑न् । यत् । उ॒क्था । उ॒भे इति॑ । भ॒ये॒ते॒ इति॑ । रज॑सी॒ इति॑ । अ॒पा॒रे इति॑ ॥

Padapatha Devanagari Nonaccented

अहम् । ता । विश्वा । चकरम् । नकिः । मा । दैव्यम् । सहः । वरते । अप्रतिऽइतम् ।

यत् । मा । सोमासः । ममदन् । यत् । उक्था । उभे इति । भयेते इति । रजसी इति । अपारे इति ॥

Padapatha Transcription Accented

ahám ǀ tā́ ǀ víśvā ǀ cakaram ǀ nákiḥ ǀ mā ǀ dáivyam ǀ sáhaḥ ǀ varate ǀ áprati-itam ǀ

yát ǀ mā ǀ sómāsaḥ ǀ mamádan ǀ yát ǀ ukthā́ ǀ ubhé íti ǀ bhayete íti ǀ rájasī íti ǀ apāré íti ǁ

Padapatha Transcription Nonaccented

aham ǀ tā ǀ viśvā ǀ cakaram ǀ nakiḥ ǀ mā ǀ daivyam ǀ sahaḥ ǀ varate ǀ aprati-itam ǀ

yat ǀ mā ǀ somāsaḥ ǀ mamadan ǀ yat ǀ ukthā ǀ ubhe iti ǀ bhayete iti ǀ rajasī iti ǀ apāre iti ǁ

04.042.07   (Mandala. Sukta. Rik)

3.7.18.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः ।

त्वं वृ॒त्राणि॑ शृण्विषे जघ॒न्वांत्वं वृ॒ताँ अ॑रिणा इंद्र॒ सिंधू॑न् ॥

Samhita Devanagari Nonaccented

विदुष्टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः ।

त्वं वृत्राणि शृण्विषे जघन्वांत्वं वृताँ अरिणा इंद्र सिंधून् ॥

Samhita Transcription Accented

vidúṣṭe víśvā bhúvanāni tásya tā́ prá bravīṣi váruṇāya vedhaḥ ǀ

tvám vṛtrā́ṇi śṛṇviṣe jaghanvā́ntvám vṛtā́m̐ ariṇā indra síndhūn ǁ

Samhita Transcription Nonaccented

viduṣṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ ǀ

tvam vṛtrāṇi śṛṇviṣe jaghanvāntvam vṛtām̐ ariṇā indra sindhūn ǁ

Padapatha Devanagari Accented

वि॒दुः । ते॒ । विश्वा॑ । भुव॑नानि । तस्य॑ । ता । प्र । ब्र॒वी॒षि॒ । वरु॑णाय । वे॒धः॒ ।

त्वम् । वृ॒त्राणि॑ । शृ॒ण्वि॒षे॒ । ज॒घ॒न्वान् । त्वम् । वृ॒तान् । अ॒रि॒णाः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥

Padapatha Devanagari Nonaccented

विदुः । ते । विश्वा । भुवनानि । तस्य । ता । प्र । ब्रवीषि । वरुणाय । वेधः ।

त्वम् । वृत्राणि । शृण्विषे । जघन्वान् । त्वम् । वृतान् । अरिणाः । इन्द्र । सिन्धून् ॥

Padapatha Transcription Accented

vidúḥ ǀ te ǀ víśvā ǀ bhúvanāni ǀ tásya ǀ tā́ ǀ prá ǀ bravīṣi ǀ váruṇāya ǀ vedhaḥ ǀ

tvám ǀ vṛtrā́ṇi ǀ śṛṇviṣe ǀ jaghanvā́n ǀ tvám ǀ vṛtā́n ǀ ariṇāḥ ǀ indra ǀ síndhūn ǁ

Padapatha Transcription Nonaccented

viduḥ ǀ te ǀ viśvā ǀ bhuvanāni ǀ tasya ǀ tā ǀ pra ǀ bravīṣi ǀ varuṇāya ǀ vedhaḥ ǀ

tvam ǀ vṛtrāṇi ǀ śṛṇviṣe ǀ jaghanvān ǀ tvam ǀ vṛtān ǀ ariṇāḥ ǀ indra ǀ sindhūn ǁ

04.042.08   (Mandala. Sukta. Rik)

3.7.18.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॒मत्र॑ पि॒तर॒स्त आ॑सन्त्स॒प्त ऋष॑यो दौर्ग॒हे ब॒ध्यमा॑ने ।

त आय॑जंत त्र॒सद॑स्युमस्या॒ इंद्रं॒ न वृ॑त्र॒तुर॑मर्धदे॒वं ॥

Samhita Devanagari Nonaccented

अस्माकमत्र पितरस्त आसन्त्सप्त ऋषयो दौर्गहे बध्यमाने ।

त आयजंत त्रसदस्युमस्या इंद्रं न वृत्रतुरमर्धदेवं ॥

Samhita Transcription Accented

asmā́kamátra pitárastá āsantsaptá ṛ́ṣayo daurgahé badhyámāne ǀ

tá ā́yajanta trasádasyumasyā índram ná vṛtratúramardhadevám ǁ

Samhita Transcription Nonaccented

asmākamatra pitarasta āsantsapta ṛṣayo daurgahe badhyamāne ǀ

ta āyajanta trasadasyumasyā indram na vṛtraturamardhadevam ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । अत्र॑ । पि॒तरः॑ । ते । आ॒स॒न् । स॒प्त । ऋष॑यः । दौः॒ऽग॒हे । ब॒ध्यमा॑ने ।

ते । आ । अ॒य॒ज॒न्त॒ । त्र॒सद॑स्युम् । अ॒स्याः॒ । इन्द्र॑म् । न । वृ॒त्र॒ऽतुर॑म् । अ॒र्ध॒ऽदे॒वम् ॥

Padapatha Devanagari Nonaccented

अस्माकम् । अत्र । पितरः । ते । आसन् । सप्त । ऋषयः । दौःऽगहे । बध्यमाने ।

ते । आ । अयजन्त । त्रसदस्युम् । अस्याः । इन्द्रम् । न । वृत्रऽतुरम् । अर्धऽदेवम् ॥

Padapatha Transcription Accented

asmā́kam ǀ átra ǀ pitáraḥ ǀ té ǀ āsan ǀ saptá ǀ ṛ́ṣayaḥ ǀ dauḥ-gahé ǀ badhyámāne ǀ

té ǀ ā́ ǀ ayajanta ǀ trasádasyum ǀ asyāḥ ǀ índram ǀ ná ǀ vṛtra-túram ǀ ardha-devám ǁ

Padapatha Transcription Nonaccented

asmākam ǀ atra ǀ pitaraḥ ǀ te ǀ āsan ǀ sapta ǀ ṛṣayaḥ ǀ dauḥ-gahe ǀ badhyamāne ǀ

te ǀ ā ǀ ayajanta ǀ trasadasyum ǀ asyāḥ ǀ indram ǀ na ǀ vṛtra-turam ǀ ardha-devam ǁ

04.042.09   (Mandala. Sukta. Rik)

3.7.18.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रु॒कुत्सा॑नी॒ हि वा॒मदा॑शद्ध॒व्येभि॑रिंद्रावरुणा॒ नमो॑भिः ।

अथा॒ राजा॑नं त्र॒सद॑स्युमस्या वृत्र॒हणं॑ ददथुरर्धदे॒वं ॥

Samhita Devanagari Nonaccented

पुरुकुत्सानी हि वामदाशद्धव्येभिरिंद्रावरुणा नमोभिः ।

अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवं ॥

Samhita Transcription Accented

purukútsānī hí vāmádāśaddhavyébhirindrāvaruṇā námobhiḥ ǀ

áthā rā́jānam trasádasyumasyā vṛtraháṇam dadathurardhadevám ǁ

Samhita Transcription Nonaccented

purukutsānī hi vāmadāśaddhavyebhirindrāvaruṇā namobhiḥ ǀ

athā rājānam trasadasyumasyā vṛtrahaṇam dadathurardhadevam ǁ

Padapatha Devanagari Accented

पु॒रु॒ऽकुत्सा॑नी । हि । वा॒म् । अदा॑शत् । ह॒व्येभिः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । नमः॑ऽभिः ।

अथ॑ । राजा॑नम् । त्र॒सद॑स्युम् । अ॒स्याः॒ । वृ॒त्र॒ऽहन॑म् । द॒द॒थुः॒ । अ॒र्ध॒ऽदे॒वम् ॥

Padapatha Devanagari Nonaccented

पुरुऽकुत्सानी । हि । वाम् । अदाशत् । हव्येभिः । इन्द्रावरुणा । नमःऽभिः ।

अथ । राजानम् । त्रसदस्युम् । अस्याः । वृत्रऽहनम् । ददथुः । अर्धऽदेवम् ॥

Padapatha Transcription Accented

puru-kútsānī ǀ hí ǀ vām ǀ ádāśat ǀ havyébhiḥ ǀ indrāvaruṇā ǀ námaḥ-bhiḥ ǀ

átha ǀ rā́jānam ǀ trasádasyum ǀ asyāḥ ǀ vṛtra-hánam ǀ dadathuḥ ǀ ardha-devám ǁ

Padapatha Transcription Nonaccented

puru-kutsānī ǀ hi ǀ vām ǀ adāśat ǀ havyebhiḥ ǀ indrāvaruṇā ǀ namaḥ-bhiḥ ǀ

atha ǀ rājānam ǀ trasadasyum ǀ asyāḥ ǀ vṛtra-hanam ǀ dadathuḥ ǀ ardha-devam ǁ

04.042.10   (Mandala. Sukta. Rik)

3.7.18.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रा॒या व॒यं स॑स॒वांसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ ।

तां धे॒नुमिं॑द्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरंतीं ॥

Samhita Devanagari Nonaccented

राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः ।

तां धेनुमिंद्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरंतीं ॥

Samhita Transcription Accented

rāyā́ vayám sasavā́ṃso madema havyéna devā́ yávasena gā́vaḥ ǀ

tā́m dhenúmindrāvaruṇā yuvám no viśvā́hā dhattamánapasphurantīm ǁ

Samhita Transcription Nonaccented

rāyā vayam sasavāṃso madema havyena devā yavasena gāvaḥ ǀ

tām dhenumindrāvaruṇā yuvam no viśvāhā dhattamanapasphurantīm ǁ

Padapatha Devanagari Accented

रा॒या । व॒यम् । स॒स॒ऽवांसः॑ । म॒दे॒म॒ । ह॒व्येन॑ । दे॒वाः । यव॑सेन । गावः॑ ।

ताम् । धे॒नुम् । इ॒न्द्रा॒व॒रु॒णा॒ । यु॒वम् । नः॒ । वि॒श्वाहा॑ । ध॒त्त॒म् । अन॑पऽस्फुरन्तीम् ॥

Padapatha Devanagari Nonaccented

राया । वयम् । ससऽवांसः । मदेम । हव्येन । देवाः । यवसेन । गावः ।

ताम् । धेनुम् । इन्द्रावरुणा । युवम् । नः । विश्वाहा । धत्तम् । अनपऽस्फुरन्तीम् ॥

Padapatha Transcription Accented

rāyā́ ǀ vayám ǀ sasa-vā́ṃsaḥ ǀ madema ǀ havyéna ǀ devā́ḥ ǀ yávasena ǀ gā́vaḥ ǀ

tā́m ǀ dhenúm ǀ indrāvaruṇā ǀ yuvám ǀ naḥ ǀ viśvā́hā ǀ dhattam ǀ ánapa-sphurantīm ǁ

Padapatha Transcription Nonaccented

rāyā ǀ vayam ǀ sasa-vāṃsaḥ ǀ madema ǀ havyena ǀ devāḥ ǀ yavasena ǀ gāvaḥ ǀ

tām ǀ dhenum ǀ indrāvaruṇā ǀ yuvam ǀ naḥ ǀ viśvāhā ǀ dhattam ǀ anapa-sphurantīm ǁ