SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 43

 

1. Info

To:    aśvins
From:   ajamīḷha sauhotra; purumīḷha sauhotra
Metres:   1st set of styles: nicṛttriṣṭup (2, 3, 5-7); triṣṭup (1); svarāṭpaṅkti (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.043.01   (Mandala. Sukta. Rik)

3.7.19.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क उ॑ श्रवत्कत॒मो य॒ज्ञिया॑नां वं॒दारु॑ दे॒वः क॑त॒मो जु॑षाते ।

कस्ये॒मां दे॒वीम॒मृते॑षु॒ प्रेष्ठां॑ हृ॒दि श्रे॑षाम सुष्टु॒तिं सु॑ह॒व्यां ॥

Samhita Devanagari Nonaccented

क उ श्रवत्कतमो यज्ञियानां वंदारु देवः कतमो जुषाते ।

कस्येमां देवीममृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्यां ॥

Samhita Transcription Accented

ká u śravatkatamó yajñíyānām vandā́ru deváḥ katamó juṣāte ǀ

kásyemā́m devī́mamṛ́teṣu préṣṭhām hṛdí śreṣāma suṣṭutím suhavyā́m ǁ

Samhita Transcription Nonaccented

ka u śravatkatamo yajñiyānām vandāru devaḥ katamo juṣāte ǀ

kasyemām devīmamṛteṣu preṣṭhām hṛdi śreṣāma suṣṭutim suhavyām ǁ

Padapatha Devanagari Accented

कः । ऊं॒ इति॑ । श्र॒व॒त् । क॒त॒मः । य॒ज्ञिया॑नाम् । व॒न्दारु॑ । दे॒वः । क॒त॒मः । जु॒षा॒ते॒ ।

कस्य॑ । इ॒माम् । दे॒वीम् । अ॒मृते॑षु । प्रेष्ठा॑म् । हृ॒दि । श्रे॒षा॒म॒ । सु॒ऽस्तु॒तिम् । सु॒ऽह॒व्याम् ॥

Padapatha Devanagari Nonaccented

कः । ऊं इति । श्रवत् । कतमः । यज्ञियानाम् । वन्दारु । देवः । कतमः । जुषाते ।

कस्य । इमाम् । देवीम् । अमृतेषु । प्रेष्ठाम् । हृदि । श्रेषाम । सुऽस्तुतिम् । सुऽहव्याम् ॥

Padapatha Transcription Accented

káḥ ǀ ūṃ íti ǀ śravat ǀ katamáḥ ǀ yajñíyānām ǀ vandā́ru ǀ deváḥ ǀ katamáḥ ǀ juṣāte ǀ

kásya ǀ imā́m ǀ devī́m ǀ amṛ́teṣu ǀ préṣṭhām ǀ hṛdí ǀ śreṣāma ǀ su-stutím ǀ su-havyā́m ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ ūṃ iti ǀ śravat ǀ katamaḥ ǀ yajñiyānām ǀ vandāru ǀ devaḥ ǀ katamaḥ ǀ juṣāte ǀ

kasya ǀ imām ǀ devīm ǀ amṛteṣu ǀ preṣṭhām ǀ hṛdi ǀ śreṣāma ǀ su-stutim ǀ su-havyām ǁ

04.043.02   (Mandala. Sukta. Rik)

3.7.19.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना॑मु कत॒मः शंभ॑विष्ठः ।

रथं॒ कमा॑हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ॥

Samhita Devanagari Nonaccented

को मृळाति कतम आगमिष्ठो देवानामु कतमः शंभविष्ठः ।

रथं कमाहुर्द्रवदश्वमाशुं यं सूर्यस्य दुहितावृणीत ॥

Samhita Transcription Accented

kó mṛḷāti katamá ā́gamiṣṭho devā́nāmu katamáḥ śámbhaviṣṭhaḥ ǀ

rátham kámāhurdravádaśvamāśúm yám sū́ryasya duhitā́vṛṇīta ǁ

Samhita Transcription Nonaccented

ko mṛḷāti katama āgamiṣṭho devānāmu katamaḥ śambhaviṣṭhaḥ ǀ

ratham kamāhurdravadaśvamāśum yam sūryasya duhitāvṛṇīta ǁ

Padapatha Devanagari Accented

कः । मृ॒ळा॒ति॒ । क॒त॒मः । आऽग॑मिष्ठः । दे॒वाना॑म् । ऊं॒ इति॑ । क॒त॒मः । शम्ऽभ॑विष्ठः ।

रथ॑म् । कम् । आ॒हुः॒ । द्र॒वत्ऽअ॑श्वम् । आ॒शुम् । यम् । सूर्य॑स्य । दु॒हि॒ता । अवृ॑णीत ॥

Padapatha Devanagari Nonaccented

कः । मृळाति । कतमः । आऽगमिष्ठः । देवानाम् । ऊं इति । कतमः । शम्ऽभविष्ठः ।

रथम् । कम् । आहुः । द्रवत्ऽअश्वम् । आशुम् । यम् । सूर्यस्य । दुहिता । अवृणीत ॥

Padapatha Transcription Accented

káḥ ǀ mṛḷāti ǀ katamáḥ ǀ ā́-gamiṣṭhaḥ ǀ devā́nām ǀ ūṃ íti ǀ katamáḥ ǀ śám-bhaviṣṭhaḥ ǀ

rátham ǀ kám ǀ āhuḥ ǀ dravát-aśvam ǀ āśúm ǀ yám ǀ sū́ryasya ǀ duhitā́ ǀ ávṛṇīta ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ mṛḷāti ǀ katamaḥ ǀ ā-gamiṣṭhaḥ ǀ devānām ǀ ūṃ iti ǀ katamaḥ ǀ śam-bhaviṣṭhaḥ ǀ

ratham ǀ kam ǀ āhuḥ ǀ dravat-aśvam ǀ āśum ǀ yam ǀ sūryasya ǀ duhitā ǀ avṛṇīta ǁ

04.043.03   (Mandala. Sukta. Rik)

3.7.19.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिंद्रो॒ न श॒क्तिं परि॑तक्म्यायां ।

दि॒व आजा॑ता दि॒व्या सु॑प॒र्णा कया॒ शची॑नां भवथः॒ शचि॑ष्ठा ॥

Samhita Devanagari Nonaccented

मक्षू हि ष्मा गच्छथ ईवतो द्यूनिंद्रो न शक्तिं परितक्म्यायां ।

दिव आजाता दिव्या सुपर्णा कया शचीनां भवथः शचिष्ठा ॥

Samhita Transcription Accented

makṣū́ hí ṣmā gácchatha ī́vato dyū́níndro ná śaktím páritakmyāyām ǀ

divá ā́jātā divyā́ suparṇā́ káyā śácīnām bhavathaḥ śáciṣṭhā ǁ

Samhita Transcription Nonaccented

makṣū hi ṣmā gacchatha īvato dyūnindro na śaktim paritakmyāyām ǀ

diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā ǁ

Padapatha Devanagari Accented

म॒क्षु । हि । स्म॒ । गच्छ॑थः । ईव॑तः । द्यून् । इन्द्रः॑ । न । श॒क्तिम् । परि॑ऽतक्म्यायाम् ।

दि॒वः । आऽजा॑ता । दि॒व्या । सु॒ऽप॒र्णा । कया॑ । शची॑नाम् । भ॒व॒थः॒ । शचि॑ष्ठा ॥

Padapatha Devanagari Nonaccented

मक्षु । हि । स्म । गच्छथः । ईवतः । द्यून् । इन्द्रः । न । शक्तिम् । परिऽतक्म्यायाम् ।

दिवः । आऽजाता । दिव्या । सुऽपर्णा । कया । शचीनाम् । भवथः । शचिष्ठा ॥

Padapatha Transcription Accented

makṣú ǀ hí ǀ sma ǀ gácchathaḥ ǀ ī́vataḥ ǀ dyū́n ǀ índraḥ ǀ ná ǀ śaktím ǀ pári-takmyāyām ǀ

diváḥ ǀ ā́-jātā ǀ divyā́ ǀ su-parṇā́ ǀ káyā ǀ śácīnām ǀ bhavathaḥ ǀ śáciṣṭhā ǁ

Padapatha Transcription Nonaccented

makṣu ǀ hi ǀ sma ǀ gacchathaḥ ǀ īvataḥ ǀ dyūn ǀ indraḥ ǀ na ǀ śaktim ǀ pari-takmyāyām ǀ

divaḥ ǀ ā-jātā ǀ divyā ǀ su-parṇā ǀ kayā ǀ śacīnām ǀ bhavathaḥ ǀ śaciṣṭhā ǁ

04.043.04   (Mandala. Sukta. Rik)

3.7.19.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

का वां॑ भू॒दुप॑मातिः॒ कया॑ न॒ आश्वि॑ना गमथो हू॒यमा॑ना ।

को वां॑ म॒हश्चि॒त्त्यज॑सो अ॒भीक॑ उरु॒ष्यतं॑ माध्वी दस्रा न ऊ॒ती ॥

Samhita Devanagari Nonaccented

का वां भूदुपमातिः कया न आश्विना गमथो हूयमाना ।

को वां महश्चित्त्यजसो अभीक उरुष्यतं माध्वी दस्रा न ऊती ॥

Samhita Transcription Accented

kā́ vām bhūdúpamātiḥ káyā na ā́śvinā gamatho hūyámānā ǀ

kó vām maháścittyájaso abhī́ka uruṣyátam mādhvī dasrā na ūtī́ ǁ

Samhita Transcription Nonaccented

kā vām bhūdupamātiḥ kayā na āśvinā gamatho hūyamānā ǀ

ko vām mahaścittyajaso abhīka uruṣyatam mādhvī dasrā na ūtī ǁ

Padapatha Devanagari Accented

का । वा॒म् । भू॒त् । उप॑ऽमातिः । कया॑ । नः॒ । आ । अ॒श्वि॒ना॒ । ग॒म॒थः॒ । हू॒यमा॑ना ।

कः । वा॒म् । म॒हः । चि॒त् । त्यज॑सः । अ॒भीके॑ । उ॒रु॒ष्यत॑म् । मा॒ध्वी॒ इति॑ । द॒स्रा॒ । नः॒ । ऊ॒ती ॥

Padapatha Devanagari Nonaccented

का । वाम् । भूत् । उपऽमातिः । कया । नः । आ । अश्विना । गमथः । हूयमाना ।

कः । वाम् । महः । चित् । त्यजसः । अभीके । उरुष्यतम् । माध्वी इति । दस्रा । नः । ऊती ॥

Padapatha Transcription Accented

kā́ ǀ vām ǀ bhūt ǀ úpa-mātiḥ ǀ káyā ǀ naḥ ǀ ā́ ǀ aśvinā ǀ gamathaḥ ǀ hūyámānā ǀ

káḥ ǀ vām ǀ maháḥ ǀ cit ǀ tyájasaḥ ǀ abhī́ke ǀ uruṣyátam ǀ mādhvī íti ǀ dasrā ǀ naḥ ǀ ūtī́ ǁ

Padapatha Transcription Nonaccented

kā ǀ vām ǀ bhūt ǀ upa-mātiḥ ǀ kayā ǀ naḥ ǀ ā ǀ aśvinā ǀ gamathaḥ ǀ hūyamānā ǀ

kaḥ ǀ vām ǀ mahaḥ ǀ cit ǀ tyajasaḥ ǀ abhīke ǀ uruṣyatam ǀ mādhvī iti ǀ dasrā ǀ naḥ ǀ ūtī ǁ

04.043.05   (Mandala. Sukta. Rik)

3.7.19.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत्स॑मु॒द्राद॒भि वर्त॑ते वां ।

मध्वा॑ माध्वी॒ मधु॑ वां प्रुषाय॒न्यत्सीं॑ वां॒ पृक्षो॑ भु॒रजं॑त प॒क्वाः ॥

Samhita Devanagari Nonaccented

उरु वां रथः परि नक्षति द्यामा यत्समुद्रादभि वर्तते वां ।

मध्वा माध्वी मधु वां प्रुषायन्यत्सीं वां पृक्षो भुरजंत पक्वाः ॥

Samhita Transcription Accented

urú vām ráthaḥ pári nakṣati dyā́mā́ yátsamudrā́dabhí vártate vām ǀ

mádhvā mādhvī mádhu vām pruṣāyanyátsīm vām pṛ́kṣo bhurájanta pakvā́ḥ ǁ

Samhita Transcription Nonaccented

uru vām rathaḥ pari nakṣati dyāmā yatsamudrādabhi vartate vām ǀ

madhvā mādhvī madhu vām pruṣāyanyatsīm vām pṛkṣo bhurajanta pakvāḥ ǁ

Padapatha Devanagari Accented

उ॒रु । वा॒म् । रथः॑ । परि॑ । न॒क्ष॒ति॒ । द्याम् । आ । यत् । स॒मु॒द्रात् । अ॒भि । वर्त॑ते । वा॒म् ।

मध्वा॑ । मा॒ध्वी॒ इति॑ । मधु॑ । वा॒म् । प्रु॒षा॒य॒न् । यत् । सी॒म् । वा॒म् । पृक्षः॑ । भु॒रज॑न्त । प॒क्वाः ॥

Padapatha Devanagari Nonaccented

उरु । वाम् । रथः । परि । नक्षति । द्याम् । आ । यत् । समुद्रात् । अभि । वर्तते । वाम् ।

मध्वा । माध्वी इति । मधु । वाम् । प्रुषायन् । यत् । सीम् । वाम् । पृक्षः । भुरजन्त । पक्वाः ॥

Padapatha Transcription Accented

urú ǀ vām ǀ ráthaḥ ǀ pári ǀ nakṣati ǀ dyā́m ǀ ā́ ǀ yát ǀ samudrā́t ǀ abhí ǀ vártate ǀ vām ǀ

mádhvā ǀ mādhvī íti ǀ mádhu ǀ vām ǀ pruṣāyan ǀ yát ǀ sīm ǀ vām ǀ pṛ́kṣaḥ ǀ bhurájanta ǀ pakvā́ḥ ǁ

Padapatha Transcription Nonaccented

uru ǀ vām ǀ rathaḥ ǀ pari ǀ nakṣati ǀ dyām ǀ ā ǀ yat ǀ samudrāt ǀ abhi ǀ vartate ǀ vām ǀ

madhvā ǀ mādhvī iti ǀ madhu ǀ vām ǀ pruṣāyan ǀ yat ǀ sīm ǀ vām ǀ pṛkṣaḥ ǀ bhurajanta ǀ pakvāḥ ǁ

04.043.06   (Mandala. Sukta. Rik)

3.7.19.06    (Ashtaka. Adhyaya. Varga. Rik)

04.04.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सिंधु॑र्ह वां र॒सया॑ सिंच॒दश्वा॑न्घृ॒णा वयो॑ऽरु॒षासः॒ परि॑ ग्मन् ।

तदू॒ षु वा॑मजि॒रं चे॑ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः॑ ॥

Samhita Devanagari Nonaccented

सिंधुर्ह वां रसया सिंचदश्वान्घृणा वयोऽरुषासः परि ग्मन् ।

तदू षु वामजिरं चेति यानं येन पती भवथः सूर्यायाः ॥

Samhita Transcription Accented

síndhurha vām rasáyā siñcadáśvānghṛṇā́ váyo’ruṣā́saḥ pári gman ǀ

tádū ṣú vāmajirám ceti yā́nam yéna pátī bhávathaḥ sūryā́yāḥ ǁ

Samhita Transcription Nonaccented

sindhurha vām rasayā siñcadaśvānghṛṇā vayo’ruṣāsaḥ pari gman ǀ

tadū ṣu vāmajiram ceti yānam yena patī bhavathaḥ sūryāyāḥ ǁ

Padapatha Devanagari Accented

सिन्धुः॑ । ह॒ । वा॒म् । र॒सया॑ । सि॒ञ्च॒त् । अश्वा॑न् । घृ॒णा । वयः॑ । अ॒रु॒षासः॑ । परि॑ । ग्म॒न् ।

तत् । ऊं॒ इति॑ । सु । वा॒म् । अ॒जि॒रम् । चे॒ति॒ । यान॑म् । येन॑ । पती॒ इति॑ । भव॑थः । सू॒र्यायाः॑ ॥

Padapatha Devanagari Nonaccented

सिन्धुः । ह । वाम् । रसया । सिञ्चत् । अश्वान् । घृणा । वयः । अरुषासः । परि । ग्मन् ।

तत् । ऊं इति । सु । वाम् । अजिरम् । चेति । यानम् । येन । पती इति । भवथः । सूर्यायाः ॥

Padapatha Transcription Accented

síndhuḥ ǀ ha ǀ vām ǀ rasáyā ǀ siñcat ǀ áśvān ǀ ghṛṇā́ ǀ váyaḥ ǀ aruṣā́saḥ ǀ pári ǀ gman ǀ

tát ǀ ūṃ íti ǀ sú ǀ vām ǀ ajirám ǀ ceti ǀ yā́nam ǀ yéna ǀ pátī íti ǀ bhávathaḥ ǀ sūryā́yāḥ ǁ

Padapatha Transcription Nonaccented

sindhuḥ ǀ ha ǀ vām ǀ rasayā ǀ siñcat ǀ aśvān ǀ ghṛṇā ǀ vayaḥ ǀ aruṣāsaḥ ǀ pari ǀ gman ǀ

tat ǀ ūṃ iti ǀ su ǀ vām ǀ ajiram ǀ ceti ǀ yānam ǀ yena ǀ patī iti ǀ bhavathaḥ ǀ sūryāyāḥ ǁ

04.043.07   (Mandala. Sukta. Rik)

3.7.19.07    (Ashtaka. Adhyaya. Varga. Rik)

04.04.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना ।

उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥

Samhita Devanagari Nonaccented

इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।

उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥

Samhita Transcription Accented

ihéha yádvām samanā́ papṛkṣé séyámasmé sumatírvājaratnā ǀ

uruṣyátam jaritā́ram yuvám ha śritáḥ kā́mo nāsatyā yuvadrík ǁ

Samhita Transcription Nonaccented

iheha yadvām samanā papṛkṣe seyamasme sumatirvājaratnā ǀ

uruṣyatam jaritāram yuvam ha śritaḥ kāmo nāsatyā yuvadrik ǁ

Padapatha Devanagari Accented

इ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति॑ । सु॒ऽम॒तिः । वा॒ज॒ऽर॒त्ना॒ ।

उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒तः । कामः॑ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥

Padapatha Devanagari Nonaccented

इहऽइह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे इति । सुऽमतिः । वाजऽरत्ना ।

उरुष्यतम् । जरितारम् । युवम् । ह । श्रितः । कामः । नासत्या । युवद्रिक् ॥

Padapatha Transcription Accented

ihá-iha ǀ yát ǀ vām ǀ samanā́ ǀ papṛkṣé ǀ sā́ ǀ iyám ǀ asmé íti ǀ su-matíḥ ǀ vāja-ratnā ǀ

uruṣyátam ǀ jaritā́ram ǀ yuvám ǀ ha ǀ śritáḥ ǀ kā́maḥ ǀ nāsatyā ǀ yuvadrík ǁ

Padapatha Transcription Nonaccented

iha-iha ǀ yat ǀ vām ǀ samanā ǀ papṛkṣe ǀ sā ǀ iyam ǀ asme iti ǀ su-matiḥ ǀ vāja-ratnā ǀ

uruṣyatam ǀ jaritāram ǀ yuvam ǀ ha ǀ śritaḥ ǀ kāmaḥ ǀ nāsatyā ǀ yuvadrik ǁ