SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 44

 

1. Info

To:    aśvins
From:   ajamīḷha sauhotra; purumīḷha sauhotra
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 6, 7); triṣṭup (2); bhurikpaṅkti (4); virāṭtrisṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.044.01   (Mandala. Sukta. Rik)

3.7.20.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः ।

यः सू॒र्यां वह॑ति वंधुरा॒युर्गिर्वा॑हसं पुरु॒तमं॑ वसू॒युं ॥

Samhita Devanagari Nonaccented

तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः ।

यः सूर्यां वहति वंधुरायुर्गिर्वाहसं पुरुतमं वसूयुं ॥

Samhita Transcription Accented

tám vām rátham vayámadyā́ huvema pṛthujráyamaśvinā sáṃgatim góḥ ǀ

yáḥ sūryā́m váhati vandhurāyúrgírvāhasam purutámam vasūyúm ǁ

Samhita Transcription Nonaccented

tam vām ratham vayamadyā huvema pṛthujrayamaśvinā saṃgatim goḥ ǀ

yaḥ sūryām vahati vandhurāyurgirvāhasam purutamam vasūyum ǁ

Padapatha Devanagari Accented

तम् । वा॒म् । रथ॑म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । पृ॒थु॒ऽज्रय॑म् । अ॒श्वि॒ना॒ । सम्ऽग॑तिम् । गोः ।

यः । सू॒र्याम् । वह॑ति । व॒न्धु॒र॒ऽयुः । गिर्वा॑हसम् । पु॒रु॒ऽतम॑म् । व॒सु॒ऽयुम् ॥

Padapatha Devanagari Nonaccented

तम् । वाम् । रथम् । वयम् । अद्य । हुवेम । पृथुऽज्रयम् । अश्विना । सम्ऽगतिम् । गोः ।

यः । सूर्याम् । वहति । वन्धुरऽयुः । गिर्वाहसम् । पुरुऽतमम् । वसुऽयुम् ॥

Padapatha Transcription Accented

tám ǀ vām ǀ rátham ǀ vayám ǀ adyá ǀ huvema ǀ pṛthu-jráyam ǀ aśvinā ǀ sám-gatim ǀ góḥ ǀ

yáḥ ǀ sūryā́m ǀ váhati ǀ vandhura-yúḥ ǀ gírvāhasam ǀ puru-támam ǀ vasu-yúm ǁ

Padapatha Transcription Nonaccented

tam ǀ vām ǀ ratham ǀ vayam ǀ adya ǀ huvema ǀ pṛthu-jrayam ǀ aśvinā ǀ sam-gatim ǀ goḥ ǀ

yaḥ ǀ sūryām ǀ vahati ǀ vandhura-yuḥ ǀ girvāhasam ǀ puru-tamam ǀ vasu-yum ǁ

04.044.02   (Mandala. Sukta. Rik)

3.7.20.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथः॒ शची॑भिः ।

यु॒वोर्वपु॑र॒भि पृक्षः॑ सचंते॒ वहं॑ति॒ यत्क॑कु॒हासो॒ रथे॑ वां ॥

Samhita Devanagari Nonaccented

युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः ।

युवोर्वपुरभि पृक्षः सचंते वहंति यत्ककुहासो रथे वां ॥

Samhita Transcription Accented

yuvám śríyamaśvinā devátā tā́m dívo napātā vanathaḥ śácībhiḥ ǀ

yuvórvápurabhí pṛ́kṣaḥ sacante váhanti yátkakuhā́so ráthe vām ǁ

Samhita Transcription Nonaccented

yuvam śriyamaśvinā devatā tām divo napātā vanathaḥ śacībhiḥ ǀ

yuvorvapurabhi pṛkṣaḥ sacante vahanti yatkakuhāso rathe vām ǁ

Padapatha Devanagari Accented

यु॒वम् । श्रिय॑म् । अ॒श्वि॒ना॒ । दे॒वता॑ । तान् । दिवः॑ । न॒पा॒ता॒ । व॒न॒थः॒ । शची॑भिः ।

यु॒वोः । वपुः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । वह॑न्ति । यत् । क॒कु॒हासः॑ । रथे॑ । वा॒म् ॥

Padapatha Devanagari Nonaccented

युवम् । श्रियम् । अश्विना । देवता । तान् । दिवः । नपाता । वनथः । शचीभिः ।

युवोः । वपुः । अभि । पृक्षः । सचन्ते । वहन्ति । यत् । ककुहासः । रथे । वाम् ॥

Padapatha Transcription Accented

yuvám ǀ śríyam ǀ aśvinā ǀ devátā ǀ tā́n ǀ dívaḥ ǀ napātā ǀ vanathaḥ ǀ śácībhiḥ ǀ

yuvóḥ ǀ vápuḥ ǀ abhí ǀ pṛ́kṣaḥ ǀ sacante ǀ váhanti ǀ yát ǀ kakuhā́saḥ ǀ ráthe ǀ vām ǁ

Padapatha Transcription Nonaccented

yuvam ǀ śriyam ǀ aśvinā ǀ devatā ǀ tān ǀ divaḥ ǀ napātā ǀ vanathaḥ ǀ śacībhiḥ ǀ

yuvoḥ ǀ vapuḥ ǀ abhi ǀ pṛkṣaḥ ǀ sacante ǀ vahanti ǀ yat ǀ kakuhāsaḥ ǀ rathe ǀ vām ǁ

04.044.03   (Mandala. Sukta. Rik)

3.7.20.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को वा॑म॒द्या क॑रते रा॒तह॑व्य ऊ॒तये॑ वा सुत॒पेया॑य वा॒र्कैः ।

ऋ॒तस्य॑ वा व॒नुषे॑ पू॒र्व्याय॒ नमो॑ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ॥

Samhita Devanagari Nonaccented

को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।

ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥

Samhita Transcription Accented

kó vāmadyā́ karate rātáhavya ūtáye vā sutapéyāya vārkáiḥ ǀ

ṛtásya vā vanúṣe pūrvyā́ya námo yemānó aśvinā́ vavartat ǁ

Samhita Transcription Nonaccented

ko vāmadyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ ǀ

ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat ǁ

Padapatha Devanagari Accented

कः । वा॒म् । अ॒द्य । क॒र॒ते॒ । रा॒तऽह॑व्यः । ऊ॒तये॑ । वा॒ । सु॒त॒ऽपेया॑य । वा॒ । अ॒र्कैः ।

ऋ॒तस्य॑ । वा॒ । व॒नुषे॑ । पू॒र्व्याय॑ । नमः॑ । ये॒मा॒नः । अ॒श्वि॒ना॒ । आ । व॒व॒र्त॒त् ॥

Padapatha Devanagari Nonaccented

कः । वाम् । अद्य । करते । रातऽहव्यः । ऊतये । वा । सुतऽपेयाय । वा । अर्कैः ।

ऋतस्य । वा । वनुषे । पूर्व्याय । नमः । येमानः । अश्विना । आ । ववर्तत् ॥

Padapatha Transcription Accented

káḥ ǀ vām ǀ adyá ǀ karate ǀ rātá-havyaḥ ǀ ūtáye ǀ vā ǀ suta-péyāya ǀ vā ǀ arkáiḥ ǀ

ṛtásya ǀ vā ǀ vanúṣe ǀ pūrvyā́ya ǀ námaḥ ǀ yemānáḥ ǀ aśvinā ǀ ā́ ǀ vavartat ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ vām ǀ adya ǀ karate ǀ rāta-havyaḥ ǀ ūtaye ǀ vā ǀ suta-peyāya ǀ vā ǀ arkaiḥ ǀ

ṛtasya ǀ vā ǀ vanuṣe ǀ pūrvyāya ǀ namaḥ ǀ yemānaḥ ǀ aśvinā ǀ ā ǀ vavartat ǁ

04.044.04   (Mandala. Sukta. Rik)

3.7.20.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हि॒र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातं ।

पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥

Samhita Devanagari Nonaccented

हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातं ।

पिबाथ इन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥

Samhita Transcription Accented

hiraṇyáyena purubhū ráthenemám yajñám nāsatyópa yātam ǀ

píbātha ínmádhunaḥ somyásya dádhatho rátnam vidhaté jánāya ǁ

Samhita Transcription Nonaccented

hiraṇyayena purubhū rathenemam yajñam nāsatyopa yātam ǀ

pibātha inmadhunaḥ somyasya dadhatho ratnam vidhate janāya ǁ

Padapatha Devanagari Accented

हि॒र॒ण्यये॑न । पु॒रु॒भू॒ इति॑ पुरुऽभू । रथे॑न । इ॒मम् । य॒ज्ञम् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ।

पिबा॑थः । इत् । मधु॑नः । सो॒म्यस्य॑ । दध॑थः । रत्न॑म् । वि॒ध॒ते । जना॑य ॥

Padapatha Devanagari Nonaccented

हिरण्ययेन । पुरुभू इति पुरुऽभू । रथेन । इमम् । यज्ञम् । नासत्या । उप । यातम् ।

पिबाथः । इत् । मधुनः । सोम्यस्य । दधथः । रत्नम् । विधते । जनाय ॥

Padapatha Transcription Accented

hiraṇyáyena ǀ purubhū íti puru-bhū ǀ ráthena ǀ imám ǀ yajñám ǀ nāsatyā ǀ úpa ǀ yātam ǀ

píbāthaḥ ǀ ít ǀ mádhunaḥ ǀ somyásya ǀ dádhathaḥ ǀ rátnam ǀ vidhaté ǀ jánāya ǁ

Padapatha Transcription Nonaccented

hiraṇyayena ǀ purubhū iti puru-bhū ǀ rathena ǀ imam ǀ yajñam ǀ nāsatyā ǀ upa ǀ yātam ǀ

pibāthaḥ ǀ it ǀ madhunaḥ ǀ somyasya ǀ dadhathaḥ ǀ ratnam ǀ vidhate ǀ janāya ǁ

04.044.05   (Mandala. Sukta. Rik)

3.7.20.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ यातं दि॒वो अच्छा॑ पृथि॒व्या हि॑र॒ण्यये॑न सु॒वृता॒ रथे॑न ।

मा वा॑म॒न्ये नि य॑मंदेव॒यंतः॒ सं यद्द॒दे नाभिः॑ पू॒र्व्या वां॑ ॥

Samhita Devanagari Nonaccented

आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन ।

मा वामन्ये नि यमंदेवयंतः सं यद्ददे नाभिः पूर्व्या वां ॥

Samhita Transcription Accented

ā́ no yātam divó ácchā pṛthivyā́ hiraṇyáyena suvṛ́tā ráthena ǀ

mā́ vāmanyé ní yamandevayántaḥ sám yáddadé nā́bhiḥ pūrvyā́ vām ǁ

Samhita Transcription Nonaccented

ā no yātam divo acchā pṛthivyā hiraṇyayena suvṛtā rathena ǀ

mā vāmanye ni yamandevayantaḥ sam yaddade nābhiḥ pūrvyā vām ǁ

Padapatha Devanagari Accented

आ । नः॒ । या॒त॒म् । दि॒वः । अच्छ॑ । पृ॒थि॒व्याः । हि॒र॒ण्यये॑न । सु॒ऽवृता॑ । रथे॑न ।

मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒ऽयन्तः॑ । सम् । यत् । द॒दे । नाभिः॑ । पू॒र्व्या । वा॒म् ॥

Padapatha Devanagari Nonaccented

आ । नः । यातम् । दिवः । अच्छ । पृथिव्याः । हिरण्ययेन । सुऽवृता । रथेन ।

मा । वाम् । अन्ये । नि । यमन् । देवऽयन्तः । सम् । यत् । ददे । नाभिः । पूर्व्या । वाम् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ yātam ǀ diváḥ ǀ áccha ǀ pṛthivyā́ḥ ǀ hiraṇyáyena ǀ su-vṛ́tā ǀ ráthena ǀ

mā́ ǀ vām ǀ anyé ǀ ní ǀ yaman ǀ deva-yántaḥ ǀ sám ǀ yát ǀ dadé ǀ nā́bhiḥ ǀ pūrvyā́ ǀ vām ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ yātam ǀ divaḥ ǀ accha ǀ pṛthivyāḥ ǀ hiraṇyayena ǀ su-vṛtā ǀ rathena ǀ

mā ǀ vām ǀ anye ǀ ni ǀ yaman ǀ deva-yantaḥ ǀ sam ǀ yat ǀ dade ǀ nābhiḥ ǀ pūrvyā ǀ vām ǁ

04.044.06   (Mandala. Sukta. Rik)

3.7.20.06    (Ashtaka. Adhyaya. Varga. Rik)

04.04.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू नो॑ र॒यिं पु॑रु॒वीरं॑ बृ॒हंतं॒ दस्रा॒ मिमा॑थामु॒भये॑ष्व॒स्मे ।

नरो॒ यद्वा॑मश्विना॒ स्तोम॒माव॑न्त्स॒धस्तु॑तिमाजमी॒ळ्हासो॑ अग्मन् ॥

Samhita Devanagari Nonaccented

नू नो रयिं पुरुवीरं बृहंतं दस्रा मिमाथामुभयेष्वस्मे ।

नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमीळ्हासो अग्मन् ॥

Samhita Transcription Accented

nū́ no rayím puruvī́ram bṛhántam dásrā mímāthāmubháyeṣvasmé ǀ

náro yádvāmaśvinā stómamā́vantsadhástutimājamīḷhā́so agman ǁ

Samhita Transcription Nonaccented

nū no rayim puruvīram bṛhantam dasrā mimāthāmubhayeṣvasme ǀ

naro yadvāmaśvinā stomamāvantsadhastutimājamīḷhāso agman ǁ

Padapatha Devanagari Accented

नु । नः॒ । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । दस्रा॑ । मिमा॑थाम् । उ॒भये॑षु । अ॒स्मे इति॑ ।

नरः॑ । यत् । वा॒म् । अ॒श्वि॒ना॒ । स्तोम॑म् । आव॑न् । स॒धऽस्तु॑तिम् । आ॒ज॒ऽमी॒ळ्हासः॑ । अ॒ग्म॒न् ॥

Padapatha Devanagari Nonaccented

नु । नः । रयिम् । पुरुऽवीरम् । बृहन्तम् । दस्रा । मिमाथाम् । उभयेषु । अस्मे इति ।

नरः । यत् । वाम् । अश्विना । स्तोमम् । आवन् । सधऽस्तुतिम् । आजऽमीळ्हासः । अग्मन् ॥

Padapatha Transcription Accented

nú ǀ naḥ ǀ rayím ǀ puru-vī́ram ǀ bṛhántam ǀ dásrā ǀ mímāthām ǀ ubháyeṣu ǀ asmé íti ǀ

náraḥ ǀ yát ǀ vām ǀ aśvinā ǀ stómam ǀ ā́van ǀ sadhá-stutim ǀ āja-mīḷhā́saḥ ǀ agman ǁ

Padapatha Transcription Nonaccented

nu ǀ naḥ ǀ rayim ǀ puru-vīram ǀ bṛhantam ǀ dasrā ǀ mimāthām ǀ ubhayeṣu ǀ asme iti ǀ

naraḥ ǀ yat ǀ vām ǀ aśvinā ǀ stomam ǀ āvan ǀ sadha-stutim ǀ āja-mīḷhāsaḥ ǀ agman ǁ

04.044.07   (Mandala. Sukta. Rik)

3.7.20.07    (Ashtaka. Adhyaya. Varga. Rik)

04.04.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना ।

उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥

Samhita Devanagari Nonaccented

इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।

उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥

Samhita Transcription Accented

ihéha yádvām samanā́ papṛkṣé séyámasmé sumatírvājaratnā ǀ

uruṣyátam jaritā́ram yuvám ha śritáḥ kā́mo nāsatyā yuvadrík ǁ

Samhita Transcription Nonaccented

iheha yadvām samanā papṛkṣe seyamasme sumatirvājaratnā ǀ

uruṣyatam jaritāram yuvam ha śritaḥ kāmo nāsatyā yuvadrik ǁ

Padapatha Devanagari Accented

इ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति॑ । सु॒ऽम॒तिः । वा॒ज॒ऽर॒त्ना॒ ।

उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒तः । कामः॑ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥

Padapatha Devanagari Nonaccented

इहऽइह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे इति । सुऽमतिः । वाजऽरत्ना ।

उरुष्यतम् । जरितारम् । युवम् । ह । श्रितः । कामः । नासत्या । युवद्रिक् ॥

Padapatha Transcription Accented

ihá-iha ǀ yát ǀ vām ǀ samanā́ ǀ papṛkṣé ǀ sā́ ǀ iyám ǀ asmé íti ǀ su-matíḥ ǀ vāja-ratnā ǀ

uruṣyátam ǀ jaritā́ram ǀ yuvám ǀ ha ǀ śritáḥ ǀ kā́maḥ ǀ nāsatyā ǀ yuvadrík ǁ

Padapatha Transcription Nonaccented

iha-iha ǀ yat ǀ vām ǀ samanā ǀ papṛkṣe ǀ sā ǀ iyam ǀ asme iti ǀ su-matiḥ ǀ vāja-ratnā ǀ

uruṣyatam ǀ jaritāram ǀ yuvam ǀ ha ǀ śritaḥ ǀ kāmaḥ ǀ nāsatyā ǀ yuvadrik ǁ