SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 45

 

1. Info

To:    aśvins
From:   vāmadeva gautama
Metres:   1st set of styles: jagatī (1, 3, 4); bhuriktriṣṭup (2); nicṛjjagatī (5); virāḍjagatī (6); nicṛttriṣṭup (7)

2nd set of styles: jagatī (1-6); triṣṭubh (7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.045.01   (Mandala. Sukta. Rik)

3.7.21.01    (Ashtaka. Adhyaya. Varga. Rik)

04.04.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो अ॒स्य सान॑वि ।

पृ॒क्षासो॑ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ॥

Samhita Devanagari Nonaccented

एष स्य भानुरुदियर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि ।

पृक्षासो अस्मिन्मिथुना अधि त्रयो दृतिस्तुरीयो मधुनो वि रप्शते ॥

Samhita Transcription Accented

eṣá syá bhānúrúdiyarti yujyáte ráthaḥ párijmā divó asyá sā́navi ǀ

pṛkṣā́so asminmithunā́ ádhi tráyo dṛ́tisturī́yo mádhuno ví rapśate ǁ

Samhita Transcription Nonaccented

eṣa sya bhānurudiyarti yujyate rathaḥ parijmā divo asya sānavi ǀ

pṛkṣāso asminmithunā adhi trayo dṛtisturīyo madhuno vi rapśate ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । भा॒नुः । उत् । इ॒य॒र्ति॒ । यु॒ज्यते॑ । रथः॑ । परि॑ऽज्मा । दि॒वः । अ॒स्य । सान॑वि ।

पृ॒क्षासः॑ । अ॒स्मि॒न् । मि॒थु॒नाः । अधि॑ । त्रयः॑ । दृतिः॑ । तु॒रीयः॑ । मधु॑नः । वि । र॒प्श॒ते॒ ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । भानुः । उत् । इयर्ति । युज्यते । रथः । परिऽज्मा । दिवः । अस्य । सानवि ।

पृक्षासः । अस्मिन् । मिथुनाः । अधि । त्रयः । दृतिः । तुरीयः । मधुनः । वि । रप्शते ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ bhānúḥ ǀ út ǀ iyarti ǀ yujyáte ǀ ráthaḥ ǀ pári-jmā ǀ diváḥ ǀ asyá ǀ sā́navi ǀ

pṛkṣā́saḥ ǀ asmin ǀ mithunā́ḥ ǀ ádhi ǀ tráyaḥ ǀ dṛ́tiḥ ǀ turī́yaḥ ǀ mádhunaḥ ǀ ví ǀ rapśate ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ bhānuḥ ǀ ut ǀ iyarti ǀ yujyate ǀ rathaḥ ǀ pari-jmā ǀ divaḥ ǀ asya ǀ sānavi ǀ

pṛkṣāsaḥ ǀ asmin ǀ mithunāḥ ǀ adhi ǀ trayaḥ ǀ dṛtiḥ ǀ turīyaḥ ǀ madhunaḥ ǀ vi ǀ rapśate ǁ

04.045.02   (Mandala. Sukta. Rik)

3.7.21.02    (Ashtaka. Adhyaya. Varga. Rik)

04.04.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्वां॑ पृ॒क्षासो॒ मधु॑मंत ईरते॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टिषु ।

अ॒पो॒र्णु॒वंत॒स्तम॒ आ परी॑वृतं॒ स्व१॒॑र्ण शु॒क्रं त॒न्वंत॒ आ रजः॑ ॥

Samhita Devanagari Nonaccented

उद्वां पृक्षासो मधुमंत ईरते रथा अश्वास उषसो व्युष्टिषु ।

अपोर्णुवंतस्तम आ परीवृतं स्वर्ण शुक्रं तन्वंत आ रजः ॥

Samhita Transcription Accented

údvām pṛkṣā́so mádhumanta īrate ráthā áśvāsa uṣáso vyúṣṭiṣu ǀ

aporṇuvántastáma ā́ párīvṛtam svárṇá śukrám tanvánta ā́ rájaḥ ǁ

Samhita Transcription Nonaccented

udvām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu ǀ

aporṇuvantastama ā parīvṛtam svarṇa śukram tanvanta ā rajaḥ ǁ

Padapatha Devanagari Accented

उत् । वा॒म् । पृ॒क्षासः॑ । मधु॑ऽमन्तः । ई॒र॒ते॒ । रथाः॑ । अश्वा॑सः । उ॒षसः॑ । विऽउ॑ष्टिषु ।

अ॒प॒ऽऊ॒र्णु॒वन्तः॑ । तमः॑ । आ । परि॑ऽवृतम् । स्वः॑ । न । शु॒क्रम् । त॒न्वन्तः॑ । आ । रजः॑ ॥

Padapatha Devanagari Nonaccented

उत् । वाम् । पृक्षासः । मधुऽमन्तः । ईरते । रथाः । अश्वासः । उषसः । विऽउष्टिषु ।

अपऽऊर्णुवन्तः । तमः । आ । परिऽवृतम् । स्वः । न । शुक्रम् । तन्वन्तः । आ । रजः ॥

Padapatha Transcription Accented

út ǀ vām ǀ pṛkṣā́saḥ ǀ mádhu-mantaḥ ǀ īrate ǀ ráthāḥ ǀ áśvāsaḥ ǀ uṣásaḥ ǀ ví-uṣṭiṣu ǀ

apa-ūrṇuvántaḥ ǀ támaḥ ǀ ā́ ǀ pári-vṛtam ǀ sváḥ ǀ ná ǀ śukrám ǀ tanvántaḥ ǀ ā́ ǀ rájaḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ vām ǀ pṛkṣāsaḥ ǀ madhu-mantaḥ ǀ īrate ǀ rathāḥ ǀ aśvāsaḥ ǀ uṣasaḥ ǀ vi-uṣṭiṣu ǀ

apa-ūrṇuvantaḥ ǀ tamaḥ ǀ ā ǀ pari-vṛtam ǀ svaḥ ǀ na ǀ śukram ǀ tanvantaḥ ǀ ā ǀ rajaḥ ǁ

04.045.03   (Mandala. Sukta. Rik)

3.7.21.03    (Ashtaka. Adhyaya. Varga. Rik)

04.04.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युंजाथां॒ रथं॑ ।

आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं॑ वहेथे॒ मधु॑मंतमश्विना ॥

Samhita Devanagari Nonaccented

मध्वः पिबतं मधुपेभिरासभिरुत प्रियं मधुने युंजाथां रथं ।

आ वर्तनिं मधुना जिन्वथस्पथो दृतिं वहेथे मधुमंतमश्विना ॥

Samhita Transcription Accented

mádhvaḥ pibatam madhupébhirāsábhirutá priyám mádhune yuñjāthām rátham ǀ

ā́ vartaním mádhunā jinvathaspathó dṛ́tim vahethe mádhumantamaśvinā ǁ

Samhita Transcription Nonaccented

madhvaḥ pibatam madhupebhirāsabhiruta priyam madhune yuñjāthām ratham ǀ

ā vartanim madhunā jinvathaspatho dṛtim vahethe madhumantamaśvinā ǁ

Padapatha Devanagari Accented

मध्वः॑ । पि॒ब॒त॒म् । म॒धु॒ऽपेभिः॑ । आ॒सऽभिः॑ । उ॒त । प्रि॒यम् । मधु॑ने । यु॒ञ्जा॒था॒म् । रथ॑म् ।

आ । व॒र्त॒निम् । मधु॑ना । जि॒न्व॒थः॒ । प॒थः । दृति॑म् । व॒हे॒थे॒ इति॑ । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

मध्वः । पिबतम् । मधुऽपेभिः । आसऽभिः । उत । प्रियम् । मधुने । युञ्जाथाम् । रथम् ।

आ । वर्तनिम् । मधुना । जिन्वथः । पथः । दृतिम् । वहेथे इति । मधुऽमन्तम् । अश्विना ॥

Padapatha Transcription Accented

mádhvaḥ ǀ pibatam ǀ madhu-pébhiḥ ǀ āsá-bhiḥ ǀ utá ǀ priyám ǀ mádhune ǀ yuñjāthām ǀ rátham ǀ

ā́ ǀ vartaním ǀ mádhunā ǀ jinvathaḥ ǀ patháḥ ǀ dṛ́tim ǀ vahethe íti ǀ mádhu-mantam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

madhvaḥ ǀ pibatam ǀ madhu-pebhiḥ ǀ āsa-bhiḥ ǀ uta ǀ priyam ǀ madhune ǀ yuñjāthām ǀ ratham ǀ

ā ǀ vartanim ǀ madhunā ǀ jinvathaḥ ǀ pathaḥ ǀ dṛtim ǀ vahethe iti ǀ madhu-mantam ǀ aśvinā ǁ

04.045.04   (Mandala. Sukta. Rik)

3.7.21.04    (Ashtaka. Adhyaya. Varga. Rik)

04.04.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हं॒सासो॒ ये वां॒ मधु॑मंतो अ॒स्रिधो॒ हिर॑ण्यपर्णा उ॒हुव॑ उष॒र्बुधः॑ ।

उ॒द॒प्रुतो॑ मं॒दिनो॑ मंदिनि॒स्पृशो॒ मध्वो॒ न मक्षः॒ सव॑नानि गच्छथः ॥

Samhita Devanagari Nonaccented

हंसासो ये वां मधुमंतो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः ।

उदप्रुतो मंदिनो मंदिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥

Samhita Transcription Accented

haṃsā́so yé vām mádhumanto asrídho híraṇyaparṇā uhúva uṣarbúdhaḥ ǀ

udaprúto mandíno mandinispṛ́śo mádhvo ná mákṣaḥ sávanāni gacchathaḥ ǁ

Samhita Transcription Nonaccented

haṃsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ ǀ

udapruto mandino mandinispṛśo madhvo na makṣaḥ savanāni gacchathaḥ ǁ

Padapatha Devanagari Accented

हं॒सासः॑ । ये । वा॒म् । मधु॑ऽमन्तः । अ॒स्रिधः॑ । हिर॑ण्यऽपर्णाः । उ॒हुवः॑ । उ॒षः॒ऽबुधः॑ ।

उ॒द॒ऽप्रुतः॑ । म॒न्दिनः॑ । म॒न्दि॒ऽनि॒स्पृशः॑ । मध्वः॑ । न । मक्षः॑ । सव॑नानि । ग॒च्छ॒थः॒ ॥

Padapatha Devanagari Nonaccented

हंसासः । ये । वाम् । मधुऽमन्तः । अस्रिधः । हिरण्यऽपर्णाः । उहुवः । उषःऽबुधः ।

उदऽप्रुतः । मन्दिनः । मन्दिऽनिस्पृशः । मध्वः । न । मक्षः । सवनानि । गच्छथः ॥

Padapatha Transcription Accented

haṃsā́saḥ ǀ yé ǀ vām ǀ mádhu-mantaḥ ǀ asrídhaḥ ǀ híraṇya-parṇāḥ ǀ uhúvaḥ ǀ uṣaḥ-búdhaḥ ǀ

uda-prútaḥ ǀ mandínaḥ ǀ mandi-nispṛ́śaḥ ǀ mádhvaḥ ǀ ná ǀ mákṣaḥ ǀ sávanāni ǀ gacchathaḥ ǁ

Padapatha Transcription Nonaccented

haṃsāsaḥ ǀ ye ǀ vām ǀ madhu-mantaḥ ǀ asridhaḥ ǀ hiraṇya-parṇāḥ ǀ uhuvaḥ ǀ uṣaḥ-budhaḥ ǀ

uda-prutaḥ ǀ mandinaḥ ǀ mandi-nispṛśaḥ ǀ madhvaḥ ǀ na ǀ makṣaḥ ǀ savanāni ǀ gacchathaḥ ǁ

04.045.05   (Mandala. Sukta. Rik)

3.7.21.05    (Ashtaka. Adhyaya. Varga. Rik)

04.04.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒ध्व॒रासो॒ मधु॑मंतो अ॒ग्नय॑ उ॒स्रा ज॑रंते॒ प्रति॒ वस्तो॑र॒श्विना॑ ।

यन्नि॒क्तह॑स्तस्त॒रणि॑र्विचक्ष॒णः सोमं॑ सु॒षाव॒ मधु॑मंत॒मद्रि॑भिः ॥

Samhita Devanagari Nonaccented

स्वध्वरासो मधुमंतो अग्नय उस्रा जरंते प्रति वस्तोरश्विना ।

यन्निक्तहस्तस्तरणिर्विचक्षणः सोमं सुषाव मधुमंतमद्रिभिः ॥

Samhita Transcription Accented

svadhvarā́so mádhumanto agnáya usrā́ jarante práti vástoraśvínā ǀ

yánniktáhastastaráṇirvicakṣaṇáḥ sómam suṣā́va mádhumantamádribhiḥ ǁ

Samhita Transcription Nonaccented

svadhvarāso madhumanto agnaya usrā jarante prati vastoraśvinā ǀ

yanniktahastastaraṇirvicakṣaṇaḥ somam suṣāva madhumantamadribhiḥ ǁ

Padapatha Devanagari Accented

सु॒ऽअ॒ध्व॒रासः॑ । मधु॑ऽमन्तः । अ॒ग्नयः॑ । उ॒स्रा । ज॒र॒न्ते॒ । प्रति॑ । वस्तोः॑ । अ॒श्विना॑ ।

यत् । नि॒क्तऽह॑स्तः । त॒रणिः॑ । वि॒ऽच॒क्ष॒णः । सोम॑म् । सु॒साव॑ । मधु॑ऽमन्तम् । अद्रि॑ऽभिः ॥

Padapatha Devanagari Nonaccented

सुऽअध्वरासः । मधुऽमन्तः । अग्नयः । उस्रा । जरन्ते । प्रति । वस्तोः । अश्विना ।

यत् । निक्तऽहस्तः । तरणिः । विऽचक्षणः । सोमम् । सुसाव । मधुऽमन्तम् । अद्रिऽभिः ॥

Padapatha Transcription Accented

su-adhvarā́saḥ ǀ mádhu-mantaḥ ǀ agnáyaḥ ǀ usrā́ ǀ jarante ǀ práti ǀ vástoḥ ǀ aśvínā ǀ

yát ǀ niktá-hastaḥ ǀ taráṇiḥ ǀ vi-cakṣaṇáḥ ǀ sómam ǀ susā́va ǀ mádhu-mantam ǀ ádri-bhiḥ ǁ

Padapatha Transcription Nonaccented

su-adhvarāsaḥ ǀ madhu-mantaḥ ǀ agnayaḥ ǀ usrā ǀ jarante ǀ prati ǀ vastoḥ ǀ aśvinā ǀ

yat ǀ nikta-hastaḥ ǀ taraṇiḥ ǀ vi-cakṣaṇaḥ ǀ somam ǀ susāva ǀ madhu-mantam ǀ adri-bhiḥ ǁ

04.045.06   (Mandala. Sukta. Rik)

3.7.21.06    (Ashtaka. Adhyaya. Varga. Rik)

04.04.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वतः॒ स्व१॒॑र्ण शु॒क्रं त॒न्वंत॒ आ रजः॑ ।

सूर॑श्चि॒दश्वा॑न्युयुजा॒न ई॑यते॒ विश्वाँ॒ अनु॑ स्व॒धया॑ चेतथस्प॒थः ॥

Samhita Devanagari Nonaccented

आकेनिपासो अहभिर्दविध्वतः स्वर्ण शुक्रं तन्वंत आ रजः ।

सूरश्चिदश्वान्युयुजान ईयते विश्वाँ अनु स्वधया चेतथस्पथः ॥

Samhita Transcription Accented

ākenipā́so áhabhirdávidhvataḥ svárṇá śukrám tanvánta ā́ rájaḥ ǀ

sū́raścidáśvānyuyujāná īyate víśvām̐ ánu svadháyā cetathaspatháḥ ǁ

Samhita Transcription Nonaccented

ākenipāso ahabhirdavidhvataḥ svarṇa śukram tanvanta ā rajaḥ ǀ

sūraścidaśvānyuyujāna īyate viśvām̐ anu svadhayā cetathaspathaḥ ǁ

Padapatha Devanagari Accented

आ॒के॒ऽनि॒पासः॑ । अह॑ऽभिः । दवि॑ध्वतः । स्वः॑ । न । शु॒क्रम् । त॒न्वन्तः॑ । आ । रजः॑ ।

सूरः॑ । चि॒त् । अश्वा॑न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । विश्वा॑न् । अनु॑ । स्व॒धया॑ । चे॒त॒थः॒ । प॒थः ॥

Padapatha Devanagari Nonaccented

आकेऽनिपासः । अहऽभिः । दविध्वतः । स्वः । न । शुक्रम् । तन्वन्तः । आ । रजः ।

सूरः । चित् । अश्वान् । युयुजानः । ईयते । विश्वान् । अनु । स्वधया । चेतथः । पथः ॥

Padapatha Transcription Accented

āke-nipā́saḥ ǀ áha-bhiḥ ǀ dávidhvataḥ ǀ sváḥ ǀ ná ǀ śukrám ǀ tanvántaḥ ǀ ā́ ǀ rájaḥ ǀ

sū́raḥ ǀ cit ǀ áśvān ǀ yuyujānáḥ ǀ īyate ǀ víśvān ǀ ánu ǀ svadháyā ǀ cetathaḥ ǀ patháḥ ǁ

Padapatha Transcription Nonaccented

āke-nipāsaḥ ǀ aha-bhiḥ ǀ davidhvataḥ ǀ svaḥ ǀ na ǀ śukram ǀ tanvantaḥ ǀ ā ǀ rajaḥ ǀ

sūraḥ ǀ cit ǀ aśvān ǀ yuyujānaḥ ǀ īyate ǀ viśvān ǀ anu ǀ svadhayā ǀ cetathaḥ ǀ pathaḥ ǁ

04.045.07   (Mandala. Sukta. Rik)

3.7.21.07    (Ashtaka. Adhyaya. Varga. Rik)

04.04.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वा॑मवोचमश्विना धियं॒धा रथः॒ स्वश्वो॑ अ॒जरो॒ यो अस्ति॑ ।

येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्मं॑तं त॒रणिं॑ भो॒जमच्छ॑ ॥

Samhita Devanagari Nonaccented

प्र वामवोचमश्विना धियंधा रथः स्वश्वो अजरो यो अस्ति ।

येन सद्यः परि रजांसि याथो हविष्मंतं तरणिं भोजमच्छ ॥

Samhita Transcription Accented

prá vāmavocamaśvinā dhiyaṃdhā́ ráthaḥ sváśvo ajáro yó ásti ǀ

yéna sadyáḥ pári rájāṃsi yāthó havíṣmantam taráṇim bhojámáccha ǁ

Samhita Transcription Nonaccented

pra vāmavocamaśvinā dhiyaṃdhā rathaḥ svaśvo ajaro yo asti ǀ

yena sadyaḥ pari rajāṃsi yātho haviṣmantam taraṇim bhojamaccha ǁ

Padapatha Devanagari Accented

प्र । वा॒म् । अ॒वो॒च॒म् । अ॒श्वि॒ना॒ । धि॒य॒म्ऽधाः । रथः॑ । सु॒ऽअश्वः॑ । अ॒जरः॑ । यः । अस्ति॑ ।

येन॑ । स॒द्यः । परि॑ । रजां॑सि । या॒थः । ह॒विष्म॑न्तम् । त॒रणि॑म् । भो॒जम् । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

प्र । वाम् । अवोचम् । अश्विना । धियम्ऽधाः । रथः । सुऽअश्वः । अजरः । यः । अस्ति ।

येन । सद्यः । परि । रजांसि । याथः । हविष्मन्तम् । तरणिम् । भोजम् । अच्छ ॥

Padapatha Transcription Accented

prá ǀ vām ǀ avocam ǀ aśvinā ǀ dhiyam-dhā́ḥ ǀ ráthaḥ ǀ su-áśvaḥ ǀ ajáraḥ ǀ yáḥ ǀ ásti ǀ

yéna ǀ sadyáḥ ǀ pári ǀ rájāṃsi ǀ yātháḥ ǀ havíṣmantam ǀ taráṇim ǀ bhojám ǀ áccha ǁ

Padapatha Transcription Nonaccented

pra ǀ vām ǀ avocam ǀ aśvinā ǀ dhiyam-dhāḥ ǀ rathaḥ ǀ su-aśvaḥ ǀ ajaraḥ ǀ yaḥ ǀ asti ǀ

yena ǀ sadyaḥ ǀ pari ǀ rajāṃsi ǀ yāthaḥ ǀ haviṣmantam ǀ taraṇim ǀ bhojam ǀ accha ǁ