SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 55

 

1. Info

To:    viśvedevās
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (2, 4); bhurikpaṅkti (3, 5); svarāṭpaṅkti (6, 7); virāḍgāyatrī (8, 9); triṣṭup (1); gāyatrī (10)

2nd set of styles: triṣṭubh (1-7); gāyatrī (8-10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.055.01   (Mandala. Sukta. Rik)

3.8.06.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को व॑स्त्रा॒ता व॑सवः॒ को व॑रू॒ता द्यावा॑भूमी अदिते॒ त्रासी॑थां नः ।

सही॑यसो वरुण मित्र॒ मर्ता॒त्को वो॑ऽध्व॒रे वरि॑वो धाति देवाः ॥

Samhita Devanagari Nonaccented

को वस्त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः ।

सहीयसो वरुण मित्र मर्तात्को वोऽध्वरे वरिवो धाति देवाः ॥

Samhita Transcription Accented

kó vastrātā́ vasavaḥ kó varūtā́ dyā́vābhūmī adite trā́sīthām naḥ ǀ

sáhīyaso varuṇa mitra mártātkó vo’dhvaré várivo dhāti devāḥ ǁ

Samhita Transcription Nonaccented

ko vastrātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthām naḥ ǀ

sahīyaso varuṇa mitra martātko vo’dhvare varivo dhāti devāḥ ǁ

Padapatha Devanagari Accented

कः । वः॒ । त्रा॒ता । व॒स॒वः॒ । कः । व॒रू॒ता । द्यावा॑भूमी॒ इति॑ । अ॒दि॒ते॒ । त्रासी॑थाम् । नः॒ ।

सही॑यसः । व॒रु॒ण॒ । मि॒त्र॒ । मर्ता॑त् । कः । वः॒ । अ॒ध्व॒रे । वरि॑वः । धा॒ति॒ । दे॒वाः॒ ॥

Padapatha Devanagari Nonaccented

कः । वः । त्राता । वसवः । कः । वरूता । द्यावाभूमी इति । अदिते । त्रासीथाम् । नः ।

सहीयसः । वरुण । मित्र । मर्तात् । कः । वः । अध्वरे । वरिवः । धाति । देवाः ॥

Padapatha Transcription Accented

káḥ ǀ vaḥ ǀ trātā́ ǀ vasavaḥ ǀ káḥ ǀ varūtā́ ǀ dyā́vābhūmī íti ǀ adite ǀ trā́sīthām ǀ naḥ ǀ

sáhīyasaḥ ǀ varuṇa ǀ mitra ǀ mártāt ǀ káḥ ǀ vaḥ ǀ adhvaré ǀ várivaḥ ǀ dhāti ǀ devāḥ ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ vaḥ ǀ trātā ǀ vasavaḥ ǀ kaḥ ǀ varūtā ǀ dyāvābhūmī iti ǀ adite ǀ trāsīthām ǀ naḥ ǀ

sahīyasaḥ ǀ varuṇa ǀ mitra ǀ martāt ǀ kaḥ ǀ vaḥ ǀ adhvare ǀ varivaḥ ǀ dhāti ǀ devāḥ ǁ

04.055.02   (Mandala. Sukta. Rik)

3.8.06.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ये धामा॑नि पू॒र्व्याण्यर्चा॒न्वि यदु॒च्छान्वि॑यो॒तारो॒ अमू॑राः ।

वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा ऋ॒तधी॑तयो रुरुचंत द॒स्माः ॥

Samhita Devanagari Nonaccented

प्र ये धामानि पूर्व्याण्यर्चान्वि यदुच्छान्वियोतारो अमूराः ।

विधातारो वि ते दधुरजस्रा ऋतधीतयो रुरुचंत दस्माः ॥

Samhita Transcription Accented

prá yé dhā́māni pūrvyā́ṇyárcānví yáducchā́nviyotā́ro ámūrāḥ ǀ

vidhātā́ro ví té dadhurájasrā ṛtádhītayo rurucanta dasmā́ḥ ǁ

Samhita Transcription Nonaccented

pra ye dhāmāni pūrvyāṇyarcānvi yaducchānviyotāro amūrāḥ ǀ

vidhātāro vi te dadhurajasrā ṛtadhītayo rurucanta dasmāḥ ǁ

Padapatha Devanagari Accented

प्र । ये । धामा॑नि । पू॒र्व्याणि॑ । अर्चा॑न् । वि । यत् । उ॒च्छान् । वि॒ऽयो॒तारः॑ । अमू॑राः ।

वि॒ऽधा॒तारः॑ । वि । ते । द॒धुः॒ । अज॑स्राः । ऋ॒तऽधी॑तयः । रु॒रु॒च॒न्त॒ । द॒स्माः ॥

Padapatha Devanagari Nonaccented

प्र । ये । धामानि । पूर्व्याणि । अर्चान् । वि । यत् । उच्छान् । विऽयोतारः । अमूराः ।

विऽधातारः । वि । ते । दधुः । अजस्राः । ऋतऽधीतयः । रुरुचन्त । दस्माः ॥

Padapatha Transcription Accented

prá ǀ yé ǀ dhā́māni ǀ pūrvyā́ṇi ǀ árcān ǀ ví ǀ yát ǀ ucchā́n ǀ vi-yotā́raḥ ǀ ámūrāḥ ǀ

vi-dhātā́raḥ ǀ ví ǀ té ǀ dadhuḥ ǀ ájasrāḥ ǀ ṛtá-dhītayaḥ ǀ rurucanta ǀ dasmā́ḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ ye ǀ dhāmāni ǀ pūrvyāṇi ǀ arcān ǀ vi ǀ yat ǀ ucchān ǀ vi-yotāraḥ ǀ amūrāḥ ǀ

vi-dhātāraḥ ǀ vi ǀ te ǀ dadhuḥ ǀ ajasrāḥ ǀ ṛta-dhītayaḥ ǀ rurucanta ǀ dasmāḥ ǁ

04.055.03   (Mandala. Sukta. Rik)

3.8.06.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र प॒स्त्या॒३॒॑मदि॑तिं॒ सिंधु॑म॒र्कैः स्व॒स्तिमी॑ळे स॒ख्याय॑ दे॒वीं ।

उ॒भे यथा॑ नो॒ अह॑नी नि॒पात॑ उ॒षासा॒नक्ता॑ करता॒मद॑ब्धे ॥

Samhita Devanagari Nonaccented

प्र पस्त्यामदितिं सिंधुमर्कैः स्वस्तिमीळे सख्याय देवीं ।

उभे यथा नो अहनी निपात उषासानक्ता करतामदब्धे ॥

Samhita Transcription Accented

prá pastyā́máditim síndhumarkáiḥ svastímīḷe sakhyā́ya devī́m ǀ

ubhé yáthā no áhanī nipā́ta uṣā́sānáktā karatāmádabdhe ǁ

Samhita Transcription Nonaccented

pra pastyāmaditim sindhumarkaiḥ svastimīḷe sakhyāya devīm ǀ

ubhe yathā no ahanī nipāta uṣāsānaktā karatāmadabdhe ǁ

Padapatha Devanagari Accented

प्र । प॒स्त्या॑म् । अदि॑तिम् । सिन्धु॑म् । अ॒र्कैः । स्व॒स्तिम् । ई॒ळे॒ । स॒ख्याय॑ । दे॒वीम् ।

उ॒भे इति॑ । यथा॑ । नः॒ । अह॑नी॒ इति॑ । नि॒ऽपातः॑ । उ॒षसा॒नक्ता॑ । क॒र॒ता॒म् । अद॑ब्धे॒ इति॑ ॥

Padapatha Devanagari Nonaccented

प्र । पस्त्याम् । अदितिम् । सिन्धुम् । अर्कैः । स्वस्तिम् । ईळे । सख्याय । देवीम् ।

उभे इति । यथा । नः । अहनी इति । निऽपातः । उषसानक्ता । करताम् । अदब्धे इति ॥

Padapatha Transcription Accented

prá ǀ pastyā́m ǀ áditim ǀ síndhum ǀ arkáiḥ ǀ svastím ǀ īḷe ǀ sakhyā́ya ǀ devī́m ǀ

ubhé íti ǀ yáthā ǀ naḥ ǀ áhanī íti ǀ ni-pā́taḥ ǀ uṣásānáktā ǀ karatām ǀ ádabdhe íti ǁ

Padapatha Transcription Nonaccented

pra ǀ pastyām ǀ aditim ǀ sindhum ǀ arkaiḥ ǀ svastim ǀ īḷe ǀ sakhyāya ǀ devīm ǀ

ubhe iti ǀ yathā ǀ naḥ ǀ ahanī iti ǀ ni-pātaḥ ǀ uṣasānaktā ǀ karatām ǀ adabdhe iti ǁ

04.055.04   (Mandala. Sukta. Rik)

3.8.06.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्य॑र्य॒मा वरु॑णश्चेति॒ पंथा॑मि॒षस्पतिः॑ सुवि॒तं गा॒तुम॒ग्निः ।

इंद्रा॑विष्णू नृ॒वदु॒ षु स्तवा॑ना॒ शर्म॑ नो यंत॒मम॑व॒द्वरू॑थं ॥

Samhita Devanagari Nonaccented

व्यर्यमा वरुणश्चेति पंथामिषस्पतिः सुवितं गातुमग्निः ।

इंद्राविष्णू नृवदु षु स्तवाना शर्म नो यंतममवद्वरूथं ॥

Samhita Transcription Accented

vyáryamā́ váruṇaśceti pánthāmiṣáspátiḥ suvitám gātúmagníḥ ǀ

índrāviṣṇū nṛvádu ṣú stávānā śárma no yantamámavadvárūtham ǁ

Samhita Transcription Nonaccented

vyaryamā varuṇaśceti panthāmiṣaspatiḥ suvitam gātumagniḥ ǀ

indrāviṣṇū nṛvadu ṣu stavānā śarma no yantamamavadvarūtham ǁ

Padapatha Devanagari Accented

वि । अ॒र्य॒मा । वरु॑णः । चे॒ति॒ । पन्था॑म् । इ॒षः । पतिः॑ । सु॒वि॒तम् । गा॒तुम् । अ॒ग्निः ।

इन्द्रा॑विष्णू॒ इति॑ । नृ॒ऽवत् । ऊं॒ इति॑ । सु । स्तवा॑ना । शर्म॑ । नः॒ । य॒न्त॒म् । अम॑ऽवत् । वरू॑थम् ॥

Padapatha Devanagari Nonaccented

वि । अर्यमा । वरुणः । चेति । पन्थाम् । इषः । पतिः । सुवितम् । गातुम् । अग्निः ।

इन्द्राविष्णू इति । नृऽवत् । ऊं इति । सु । स्तवाना । शर्म । नः । यन्तम् । अमऽवत् । वरूथम् ॥

Padapatha Transcription Accented

ví ǀ aryamā́ ǀ váruṇaḥ ǀ ceti ǀ pánthām ǀ iṣáḥ ǀ pátiḥ ǀ suvitám ǀ gātúm ǀ agníḥ ǀ

índrāviṣṇū íti ǀ nṛ-vát ǀ ūṃ íti ǀ sú ǀ stávānā ǀ śárma ǀ naḥ ǀ yantam ǀ áma-vat ǀ várūtham ǁ

Padapatha Transcription Nonaccented

vi ǀ aryamā ǀ varuṇaḥ ǀ ceti ǀ panthām ǀ iṣaḥ ǀ patiḥ ǀ suvitam ǀ gātum ǀ agniḥ ǀ

indrāviṣṇū iti ǀ nṛ-vat ǀ ūṃ iti ǀ su ǀ stavānā ǀ śarma ǀ naḥ ǀ yantam ǀ ama-vat ǀ varūtham ǁ

04.055.05   (Mandala. Sukta. Rik)

3.8.06.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ पर्व॑तस्य म॒रुता॒मवां॑सि दे॒वस्य॑ त्रा॒तुर॑व्रि॒ भग॑स्य ।

पात्पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया॑दु॒त न॑ उरुष्येत् ॥

Samhita Devanagari Nonaccented

आ पर्वतस्य मरुतामवांसि देवस्य त्रातुरव्रि भगस्य ।

पात्पतिर्जन्यादंहसो नो मित्रो मित्रियादुत न उरुष्येत् ॥

Samhita Transcription Accented

ā́ párvatasya marútāmávāṃsi devásya trātúravri bhágasya ǀ

pā́tpátirjányādáṃhaso no mitró mitríyādutá na uruṣyet ǁ

Samhita Transcription Nonaccented

ā parvatasya marutāmavāṃsi devasya trāturavri bhagasya ǀ

pātpatirjanyādaṃhaso no mitro mitriyāduta na uruṣyet ǁ

Padapatha Devanagari Accented

आ । पर्व॑तस्य । म॒रुता॑म् । अवां॑सि । दे॒वस्य॑ । त्रा॒तुः । अ॒व्रि॒ । भग॑स्य ।

पात् । पतिः॑ । जन्या॑त् । अंह॑सः । नः॒ । मि॒त्रः । मि॒त्रिया॑त् । उ॒त । नः॒ । उ॒रु॒ष्ये॒त् ॥

Padapatha Devanagari Nonaccented

आ । पर्वतस्य । मरुताम् । अवांसि । देवस्य । त्रातुः । अव्रि । भगस्य ।

पात् । पतिः । जन्यात् । अंहसः । नः । मित्रः । मित्रियात् । उत । नः । उरुष्येत् ॥

Padapatha Transcription Accented

ā́ ǀ párvatasya ǀ marútām ǀ ávāṃsi ǀ devásya ǀ trātúḥ ǀ avri ǀ bhágasya ǀ

pā́t ǀ pátiḥ ǀ jányāt ǀ áṃhasaḥ ǀ naḥ ǀ mitráḥ ǀ mitríyāt ǀ utá ǀ naḥ ǀ uruṣyet ǁ

Padapatha Transcription Nonaccented

ā ǀ parvatasya ǀ marutām ǀ avāṃsi ǀ devasya ǀ trātuḥ ǀ avri ǀ bhagasya ǀ

pāt ǀ patiḥ ǀ janyāt ǀ aṃhasaḥ ǀ naḥ ǀ mitraḥ ǀ mitriyāt ǀ uta ǀ naḥ ǀ uruṣyet ǁ

04.055.06   (Mandala. Sukta. Rik)

3.8.07.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू रो॑दसी॒ अहि॑ना बु॒ध्न्ये॑न स्तुवी॒त दे॑वी॒ अप्ये॑भिरि॒ष्टैः ।

स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो॑ घ॒र्मस्व॑रसो न॒द्यो॒३॒॑ अप॑ व्रन् ॥

Samhita Devanagari Nonaccented

नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिरिष्टैः ।

समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप व्रन् ॥

Samhita Transcription Accented

nū́ rodasī áhinā budhnyéna stuvītá devī ápyebhiriṣṭáiḥ ǀ

samudrám ná saṃcáraṇe saniṣyávo gharmásvaraso nadyó ápa vran ǁ

Samhita Transcription Nonaccented

nū rodasī ahinā budhnyena stuvīta devī apyebhiriṣṭaiḥ ǀ

samudram na saṃcaraṇe saniṣyavo gharmasvaraso nadyo apa vran ǁ

Padapatha Devanagari Accented

नु । रो॒द॒सी॒ इति॑ । अहि॑ना । बु॒ध्न्ये॑न । स्तु॒वी॒त । दे॒वी॒ इति॑ । अप्ये॑भिः । इ॒ष्टैः ।

स॒मु॒द्रम् । न । स॒म्ऽचर॑णे । स॒नि॒ष्यवः॑ । घ॒र्मऽस्व॑रसः । न॒द्यः॑ । अप॑ । व्र॒न् ॥

Padapatha Devanagari Nonaccented

नु । रोदसी इति । अहिना । बुध्न्येन । स्तुवीत । देवी इति । अप्येभिः । इष्टैः ।

समुद्रम् । न । सम्ऽचरणे । सनिष्यवः । घर्मऽस्वरसः । नद्यः । अप । व्रन् ॥

Padapatha Transcription Accented

nú ǀ rodasī íti ǀ áhinā ǀ budhnyéna ǀ stuvītá ǀ devī íti ǀ ápyebhiḥ ǀ iṣṭáiḥ ǀ

samudrám ǀ ná ǀ sam-cáraṇe ǀ saniṣyávaḥ ǀ gharmá-svarasaḥ ǀ nadyáḥ ǀ ápa ǀ vran ǁ

Padapatha Transcription Nonaccented

nu ǀ rodasī iti ǀ ahinā ǀ budhnyena ǀ stuvīta ǀ devī iti ǀ apyebhiḥ ǀ iṣṭaiḥ ǀ

samudram ǀ na ǀ sam-caraṇe ǀ saniṣyavaḥ ǀ gharma-svarasaḥ ǀ nadyaḥ ǀ apa ǀ vran ǁ

04.055.07   (Mandala. Sukta. Rik)

3.8.07.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् ।

न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा॑मसि प्र॒मियं॒ सान्व॒ग्नेः ॥

Samhita Devanagari Nonaccented

देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् ।

नहि मित्रस्य वरुणस्य धासिमर्हामसि प्रमियं सान्वग्नेः ॥

Samhita Transcription Accented

deváirno devyáditirní pātu devástrātā́ trāyatāmáprayucchan ǀ

nahí mitrásya váruṇasya dhāsímárhāmasi pramíyam sā́nvagnéḥ ǁ

Samhita Transcription Nonaccented

devairno devyaditirni pātu devastrātā trāyatāmaprayucchan ǀ

nahi mitrasya varuṇasya dhāsimarhāmasi pramiyam sānvagneḥ ǁ

Padapatha Devanagari Accented

दे॒वैः । नः॒ । दे॒वी । अदि॑तिः । नि । पा॒तु॒ । दे॒वः । त्रा॒ता । त्रा॒य॒ता॒म् । अप्र॑ऽयुच्छन् ।

न॒हि । मि॒त्रस्य॑ । वरु॑णस्य । धा॒सिम् । अर्हा॑मसि । प्र॒ऽमिय॑म् । सानु॑ । अ॒ग्नेः ॥

Padapatha Devanagari Nonaccented

देवैः । नः । देवी । अदितिः । नि । पातु । देवः । त्राता । त्रायताम् । अप्रऽयुच्छन् ।

नहि । मित्रस्य । वरुणस्य । धासिम् । अर्हामसि । प्रऽमियम् । सानु । अग्नेः ॥

Padapatha Transcription Accented

deváiḥ ǀ naḥ ǀ devī́ ǀ áditiḥ ǀ ní ǀ pātu ǀ deváḥ ǀ trātā́ ǀ trāyatām ǀ ápra-yucchan ǀ

nahí ǀ mitrásya ǀ váruṇasya ǀ dhāsím ǀ árhāmasi ǀ pra-míyam ǀ sā́nu ǀ agnéḥ ǁ

Padapatha Transcription Nonaccented

devaiḥ ǀ naḥ ǀ devī ǀ aditiḥ ǀ ni ǀ pātu ǀ devaḥ ǀ trātā ǀ trāyatām ǀ apra-yucchan ǀ

nahi ǀ mitrasya ǀ varuṇasya ǀ dhāsim ǀ arhāmasi ǀ pra-miyam ǀ sānu ǀ agneḥ ǁ

04.055.08   (Mandala. Sukta. Rik)

3.8.07.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निरी॑शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य ।

तान्य॒स्मभ्यं॑ रासते ॥

Samhita Devanagari Nonaccented

अग्निरीशे वसव्यस्याग्निर्महः सौभगस्य ।

तान्यस्मभ्यं रासते ॥

Samhita Transcription Accented

agnírīśe vasavyásyāgnírmaháḥ sáubhagasya ǀ

tā́nyasmábhyam rāsate ǁ

Samhita Transcription Nonaccented

agnirīśe vasavyasyāgnirmahaḥ saubhagasya ǀ

tānyasmabhyam rāsate ǁ

Padapatha Devanagari Accented

अ॒ग्निः । ई॒शे॒ । व॒स॒व्य॑स्य । अ॒ग्निः । म॒हः । सौभ॑गस्य ।

तानि॑ । अ॒स्मभ्य॑म् । रा॒स॒ते॒ ॥

Padapatha Devanagari Nonaccented

अग्निः । ईशे । वसव्यस्य । अग्निः । महः । सौभगस्य ।

तानि । अस्मभ्यम् । रासते ॥

Padapatha Transcription Accented

agníḥ ǀ īśe ǀ vasavyásya ǀ agníḥ ǀ maháḥ ǀ sáubhagasya ǀ

tā́ni ǀ asmábhyam ǀ rāsate ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ īśe ǀ vasavyasya ǀ agniḥ ǀ mahaḥ ǀ saubhagasya ǀ

tāni ǀ asmabhyam ǀ rāsate ǁ

04.055.09   (Mandala. Sukta. Rik)

3.8.07.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उषो॑ मघो॒न्या व॑ह॒ सूनृ॑ते॒ वार्या॑ पु॒रु ।

अ॒स्मभ्यं॑ वाजिनीवति ॥

Samhita Devanagari Nonaccented

उषो मघोन्या वह सूनृते वार्या पुरु ।

अस्मभ्यं वाजिनीवति ॥

Samhita Transcription Accented

úṣo maghonyā́ vaha sū́nṛte vā́ryā purú ǀ

asmábhyam vājinīvati ǁ

Samhita Transcription Nonaccented

uṣo maghonyā vaha sūnṛte vāryā puru ǀ

asmabhyam vājinīvati ǁ

Padapatha Devanagari Accented

उषः॑ । म॒घो॒नि॒ । आ । व॒ह॒ । सूनृ॑ते । वार्या॑ । पु॒रु ।

अ॒स्मभ्य॑म् । वा॒जि॒नी॒ऽव॒ति॒ ॥

Padapatha Devanagari Nonaccented

उषः । मघोनि । आ । वह । सूनृते । वार्या । पुरु ।

अस्मभ्यम् । वाजिनीऽवति ॥

Padapatha Transcription Accented

úṣaḥ ǀ maghoni ǀ ā́ ǀ vaha ǀ sū́nṛte ǀ vā́ryā ǀ purú ǀ

asmábhyam ǀ vājinī-vati ǁ

Padapatha Transcription Nonaccented

uṣaḥ ǀ maghoni ǀ ā ǀ vaha ǀ sūnṛte ǀ vāryā ǀ puru ǀ

asmabhyam ǀ vājinī-vati ǁ

04.055.10   (Mandala. Sukta. Rik)

3.8.07.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

इंद्रो॑ नो॒ राध॒सा ग॑मत् ॥

Samhita Devanagari Nonaccented

तत्सु नः सविता भगो वरुणो मित्रो अर्यमा ।

इंद्रो नो राधसा गमत् ॥

Samhita Transcription Accented

tátsú naḥ savitā́ bhágo váruṇo mitró aryamā́ ǀ

índro no rā́dhasā́ gamat ǁ

Samhita Transcription Nonaccented

tatsu naḥ savitā bhago varuṇo mitro aryamā ǀ

indro no rādhasā gamat ǁ

Padapatha Devanagari Accented

तत् । सु । नः॒ । स॒वि॒ता । भगः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

इन्द्रः॑ । नः॒ । राध॑सा । आ । ग॒म॒त् ॥

Padapatha Devanagari Nonaccented

तत् । सु । नः । सविता । भगः । वरुणः । मित्रः । अर्यमा ।

इन्द्रः । नः । राधसा । आ । गमत् ॥

Padapatha Transcription Accented

tát ǀ sú ǀ naḥ ǀ savitā́ ǀ bhágaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ

índraḥ ǀ naḥ ǀ rā́dhasā ǀ ā́ ǀ gamat ǁ

Padapatha Transcription Nonaccented

tat ǀ su ǀ naḥ ǀ savitā ǀ bhagaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ

indraḥ ǀ naḥ ǀ rādhasā ǀ ā ǀ gamat ǁ