SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 56

 

1. Info

To:    divaḥ, pṛthivī
From:   vāmadeva gautama
Metres:   1st set of styles: triṣṭup (1, 2); bhurikpaṅkti (3); virāṭtrisṭup (4); nicṛdgāyatrī (5); virāḍgāyatrī (6); gāyatrī (7)

2nd set of styles: triṣṭubh (1-4); gāyatrī (5-7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.056.01   (Mandala. Sukta. Rik)

3.8.08.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒ही द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे॑ रु॒चा भ॑वतां शु॒चय॑द्भिर॒र्कैः ।

यत्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्रु॒वद्धो॒क्षा प॑प्रथा॒नेभि॒रेवैः॑ ॥

Samhita Devanagari Nonaccented

मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिरर्कैः ।

यत्सीं वरिष्ठे बृहती विमिन्वन्रुवद्धोक्षा पप्रथानेभिरेवैः ॥

Samhita Transcription Accented

mahī́ dyā́vāpṛthivī́ ihá jyéṣṭhe rucā́ bhavatām śucáyadbhirarkáiḥ ǀ

yátsīm váriṣṭhe bṛhatī́ viminvánruváddhokṣā́ paprathānébhirévaiḥ ǁ

Samhita Transcription Nonaccented

mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatām śucayadbhirarkaiḥ ǀ

yatsīm variṣṭhe bṛhatī viminvanruvaddhokṣā paprathānebhirevaiḥ ǁ

Padapatha Devanagari Accented

म॒ही इति॑ । द्यावा॑पृथि॒वी इति॑ । इ॒ह । ज्येष्ठे॒ इति॑ । रु॒चा । भ॒व॒ता॒म् । शु॒चय॑त्ऽभिः । अ॒र्कैः ।

यत् । सी॒म् । वरि॑ष्ठे॒ इति॑ । बृ॒ह॒ती इति॑ । वि॒ऽमि॒न्वन् । रु॒वत् । ह॒ । उ॒क्षा । प॒प्र॒था॒नेभिः॑ । एवैः॑ ॥

Padapatha Devanagari Nonaccented

मही इति । द्यावापृथिवी इति । इह । ज्येष्ठे इति । रुचा । भवताम् । शुचयत्ऽभिः । अर्कैः ।

यत् । सीम् । वरिष्ठे इति । बृहती इति । विऽमिन्वन् । रुवत् । ह । उक्षा । पप्रथानेभिः । एवैः ॥

Padapatha Transcription Accented

mahī́ íti ǀ dyā́vāpṛthivī́ íti ǀ ihá ǀ jyéṣṭhe íti ǀ rucā́ ǀ bhavatām ǀ śucáyat-bhiḥ ǀ arkáiḥ ǀ

yát ǀ sīm ǀ váriṣṭhe íti ǀ bṛhatī́ íti ǀ vi-minván ǀ ruvát ǀ ha ǀ ukṣā́ ǀ paprathānébhiḥ ǀ évaiḥ ǁ

Padapatha Transcription Nonaccented

mahī iti ǀ dyāvāpṛthivī iti ǀ iha ǀ jyeṣṭhe iti ǀ rucā ǀ bhavatām ǀ śucayat-bhiḥ ǀ arkaiḥ ǀ

yat ǀ sīm ǀ variṣṭhe iti ǀ bṛhatī iti ǀ vi-minvan ǀ ruvat ǀ ha ǀ ukṣā ǀ paprathānebhiḥ ǀ evaiḥ ǁ

04.056.02   (Mandala. Sukta. Rik)

3.8.08.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वी दे॒वेभि॑र्यज॒ते यज॑त्रै॒रमि॑नती तस्थतुरु॒क्षमा॑णे ।

ऋ॒ताव॑री अ॒द्रुहा॑ दे॒वपु॑त्रे य॒ज्ञस्य॑ ने॒त्री शु॒चय॑द्भिर॒र्कैः ॥

Samhita Devanagari Nonaccented

देवी देवेभिर्यजते यजत्रैरमिनती तस्थतुरुक्षमाणे ।

ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिरर्कैः ॥

Samhita Transcription Accented

devī́ devébhiryajaté yájatrairáminatī tasthaturukṣámāṇe ǀ

ṛtā́varī adrúhā deváputre yajñásya netrī́ śucáyadbhirarkáiḥ ǁ

Samhita Transcription Nonaccented

devī devebhiryajate yajatrairaminatī tasthaturukṣamāṇe ǀ

ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhirarkaiḥ ǁ

Padapatha Devanagari Accented

दे॒वी इति॑ । दे॒वेभिः॑ । य॒ज॒ते इति॑ । यज॑त्रैः । अमि॑नती॒ इति॑ । त॒स्थ॒तुः॒ । उ॒क्षमा॑णे॒ इति॑ ।

ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । अ॒द्रुहा॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । य॒ज्ञस्य॑ । ने॒त्री इति॑ । शु॒चय॑त्ऽभिः । अ॒र्कैः ॥

Padapatha Devanagari Nonaccented

देवी इति । देवेभिः । यजते इति । यजत्रैः । अमिनती इति । तस्थतुः । उक्षमाणे इति ।

ऋतवरी इत्यृतऽवरी । अद्रुहा । देवपुत्रे इति देवऽपुत्रे । यज्ञस्य । नेत्री इति । शुचयत्ऽभिः । अर्कैः ॥

Padapatha Transcription Accented

devī́ íti ǀ devébhiḥ ǀ yajaté íti ǀ yájatraiḥ ǀ áminatī íti ǀ tasthatuḥ ǀ ukṣámāṇe íti ǀ

ṛtávarī ítyṛtá-varī ǀ adrúhā ǀ deváputre íti devá-putre ǀ yajñásya ǀ netrī́ íti ǀ śucáyat-bhiḥ ǀ arkáiḥ ǁ

Padapatha Transcription Nonaccented

devī iti ǀ devebhiḥ ǀ yajate iti ǀ yajatraiḥ ǀ aminatī iti ǀ tasthatuḥ ǀ ukṣamāṇe iti ǀ

ṛtavarī ityṛta-varī ǀ adruhā ǀ devaputre iti deva-putre ǀ yajñasya ǀ netrī iti ǀ śucayat-bhiḥ ǀ arkaiḥ ǁ

04.056.03   (Mandala. Sukta. Rik)

3.8.08.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इत्स्वपा॒ भुव॑नेष्वास॒ य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ ।

उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके॑ अवं॒शे धीरः॒ शच्या॒ समै॑रत् ॥

Samhita Devanagari Nonaccented

स इत्स्वपा भुवनेष्वास य इमे द्यावापृथिवी जजान ।

उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत् ॥

Samhita Transcription Accented

sá ítsvápā bhúvaneṣvāsa yá imé dyā́vāpṛthivī́ jajā́na ǀ

urvī́ gabhīré rájasī suméke avaṃśé dhī́raḥ śácyā sámairat ǁ

Samhita Transcription Nonaccented

sa itsvapā bhuvaneṣvāsa ya ime dyāvāpṛthivī jajāna ǀ

urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā samairat ǁ

Padapatha Devanagari Accented

सः । इत् । सु॒ऽअपाः॑ । भुव॑नेषु । आ॒स॒ । यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । ज॒जान॑ ।

उ॒र्वी इति॑ । ग॒भी॒रे इति॑ । रज॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । अ॒वं॒शे । धीरः॑ । शच्या॑ । सम् । ऐ॒र॒त् ॥

Padapatha Devanagari Nonaccented

सः । इत् । सुऽअपाः । भुवनेषु । आस । यः । इमे इति । द्यावापृथिवी इति । जजान ।

उर्वी इति । गभीरे इति । रजसी इति । सुमेके इति सुऽमेके । अवंशे । धीरः । शच्या । सम् । ऐरत् ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ su-ápāḥ ǀ bhúvaneṣu ǀ āsa ǀ yáḥ ǀ imé íti ǀ dyā́vāpṛthivī́ íti ǀ jajā́na ǀ

urvī́ íti ǀ gabhīré íti ǀ rájasī íti ǀ suméke íti su-méke ǀ avaṃśé ǀ dhī́raḥ ǀ śácyā ǀ sám ǀ airat ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ su-apāḥ ǀ bhuvaneṣu ǀ āsa ǀ yaḥ ǀ ime iti ǀ dyāvāpṛthivī iti ǀ jajāna ǀ

urvī iti ǀ gabhīre iti ǀ rajasī iti ǀ sumeke iti su-meke ǀ avaṃśe ǀ dhīraḥ ǀ śacyā ǀ sam ǀ airat ǁ

04.056.04   (Mandala. Sukta. Rik)

3.8.08.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू रो॑दसी बृ॒हद्भि॑र्नो॒ वरू॑थैः॒ पत्नी॑वद्भिरि॒षयं॑ती स॒जोषाः॑ ।

उ॒रू॒ची विश्वे॑ यज॒ते नि पा॑तं धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥

Samhita Devanagari Nonaccented

नू रोदसी बृहद्भिर्नो वरूथैः पत्नीवद्भिरिषयंती सजोषाः ।

उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥

Samhita Transcription Accented

nū́ rodasī bṛhádbhirno várūthaiḥ pátnīvadbhiriṣáyantī sajóṣāḥ ǀ

urūcī́ víśve yajaté ní pātam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁ

Samhita Transcription Nonaccented

nū rodasī bṛhadbhirno varūthaiḥ patnīvadbhiriṣayantī sajoṣāḥ ǀ

urūcī viśve yajate ni pātam dhiyā syāma rathyaḥ sadāsāḥ ǁ

Padapatha Devanagari Accented

नु । रो॒द॒सी॒ इति॑ । बृ॒हत्ऽभिः॑ । नः॒ । वरू॑थैः । पत्नी॑वत्ऽभिः । इ॒षय॑न्ती॒ इति॑ । स॒ऽजोषाः॑ ।

उ॒रू॒ची इति॑ । विश्वे॒ इति॑ । य॒ज॒ते इति॑ । नि । पा॒त॒म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

Padapatha Devanagari Nonaccented

नु । रोदसी इति । बृहत्ऽभिः । नः । वरूथैः । पत्नीवत्ऽभिः । इषयन्ती इति । सऽजोषाः ।

उरूची इति । विश्वे इति । यजते इति । नि । पातम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥

Padapatha Transcription Accented

nú ǀ rodasī íti ǀ bṛhát-bhiḥ ǀ naḥ ǀ várūthaiḥ ǀ pátnīvat-bhiḥ ǀ iṣáyantī íti ǀ sa-jóṣāḥ ǀ

urūcī́ íti ǀ víśve íti ǀ yajaté íti ǀ ní ǀ pātam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ rodasī iti ǀ bṛhat-bhiḥ ǀ naḥ ǀ varūthaiḥ ǀ patnīvat-bhiḥ ǀ iṣayantī iti ǀ sa-joṣāḥ ǀ

urūcī iti ǀ viśve iti ǀ yajate iti ǀ ni ǀ pātam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ

04.056.05   (Mandala. Sukta. Rik)

3.8.08.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वां॒ महि॒ द्यवी॑ अ॒भ्युप॑स्तुतिं भरामहे ।

शुची॒ उप॒ प्रश॑स्तये ॥

Samhita Devanagari Nonaccented

प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।

शुची उप प्रशस्तये ॥

Samhita Transcription Accented

prá vām máhi dyávī abhyúpastutim bharāmahe ǀ

śúcī úpa práśastaye ǁ

Samhita Transcription Nonaccented

pra vām mahi dyavī abhyupastutim bharāmahe ǀ

śucī upa praśastaye ǁ

Padapatha Devanagari Accented

प्र । वा॒म् । महि॑ । द्यवी॒ इति॑ । अ॒भि । उप॑ऽस्तुतिम् । भ॒रा॒म॒हे॒ ।

शुची॒ इति॑ । उप॑ । प्रऽश॑स्तये ॥

Padapatha Devanagari Nonaccented

प्र । वाम् । महि । द्यवी इति । अभि । उपऽस्तुतिम् । भरामहे ।

शुची इति । उप । प्रऽशस्तये ॥

Padapatha Transcription Accented

prá ǀ vām ǀ máhi ǀ dyávī íti ǀ abhí ǀ úpa-stutim ǀ bharāmahe ǀ

śúcī íti ǀ úpa ǀ prá-śastaye ǁ

Padapatha Transcription Nonaccented

pra ǀ vām ǀ mahi ǀ dyavī iti ǀ abhi ǀ upa-stutim ǀ bharāmahe ǀ

śucī iti ǀ upa ǀ pra-śastaye ǁ

04.056.06   (Mandala. Sukta. Rik)

3.8.08.06    (Ashtaka. Adhyaya. Varga. Rik)

04.05.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒ना॒ने त॒न्वा॑ मि॒थः स्वेन॒ दक्षे॑ण राजथः ।

ऊ॒ह्याथे॑ स॒नादृ॒तं ॥

Samhita Devanagari Nonaccented

पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।

ऊह्याथे सनादृतं ॥

Samhita Transcription Accented

punāné tanvā́ mitháḥ svéna dákṣeṇa rājathaḥ ǀ

ūhyā́the sanā́dṛtám ǁ

Samhita Transcription Nonaccented

punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ ǀ

ūhyāthe sanādṛtam ǁ

Padapatha Devanagari Accented

पु॒ना॒ने इति॑ । त॒न्वा॑ । मि॒थः । स्वेन॑ । दक्षे॑ण । रा॒ज॒थः॒ ।

ऊ॒ह्याथे॒ इति॑ । स॒नात् । ऋ॒तम् ॥

Padapatha Devanagari Nonaccented

पुनाने इति । तन्वा । मिथः । स्वेन । दक्षेण । राजथः ।

ऊह्याथे इति । सनात् । ऋतम् ॥

Padapatha Transcription Accented

punāné íti ǀ tanvā́ ǀ mitháḥ ǀ svéna ǀ dákṣeṇa ǀ rājathaḥ ǀ

ūhyā́the íti ǀ sanā́t ǀ ṛtám ǁ

Padapatha Transcription Nonaccented

punāne iti ǀ tanvā ǀ mithaḥ ǀ svena ǀ dakṣeṇa ǀ rājathaḥ ǀ

ūhyāthe iti ǀ sanāt ǀ ṛtam ǁ

04.056.07   (Mandala. Sukta. Rik)

3.8.08.07    (Ashtaka. Adhyaya. Varga. Rik)

04.05.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒ही मि॒त्रस्य॑ साधथ॒स्तरं॑ती॒ पिप्र॑ती ऋ॒तं ।

परि॑ य॒ज्ञं नि षे॑दथुः ॥

Samhita Devanagari Nonaccented

मही मित्रस्य साधथस्तरंती पिप्रती ऋतं ।

परि यज्ञं नि षेदथुः ॥

Samhita Transcription Accented

mahī́ mitrásya sādhathastárantī pípratī ṛtám ǀ

pári yajñám ní ṣedathuḥ ǁ

Samhita Transcription Nonaccented

mahī mitrasya sādhathastarantī pipratī ṛtam ǀ

pari yajñam ni ṣedathuḥ ǁ

Padapatha Devanagari Accented

म॒ही इति॑ । मि॒त्रस्य॑ । सा॒ध॒थः॒ । तर॑न्ती॒ इति॑ । पिप्र॑ती॒ इति॑ । ऋ॒तम् ।

परि॑ । य॒ज्ञम् । नि । से॒द॒थुः॒ ॥

Padapatha Devanagari Nonaccented

मही इति । मित्रस्य । साधथः । तरन्ती इति । पिप्रती इति । ऋतम् ।

परि । यज्ञम् । नि । सेदथुः ॥

Padapatha Transcription Accented

mahī́ íti ǀ mitrásya ǀ sādhathaḥ ǀ tárantī íti ǀ pípratī íti ǀ ṛtám ǀ

pári ǀ yajñám ǀ ní ǀ sedathuḥ ǁ

Padapatha Transcription Nonaccented

mahī iti ǀ mitrasya ǀ sādhathaḥ ǀ tarantī iti ǀ pipratī iti ǀ ṛtam ǀ

pari ǀ yajñam ǀ ni ǀ sedathuḥ ǁ