SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 57

 

1. Info

To:    1-3: kṣetrapatiḥ;
4: śuna;
5, 8: the two śunāsīras;
6, 7: sītā
From:   vāmadeva gautama
Metres:   1st set of styles: anuṣṭup (1, 4, 6, 7); triṣṭup (2, 3, 8); purauṣṇik (5)

2nd set of styles: anuṣṭubh (1, 4, 6, 7); triṣṭubh (2, 3, 8); purauṣṇih (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.057.01   (Mandala. Sukta. Rik)

3.8.09.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि ।

गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥

Samhita Devanagari Nonaccented

क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।

गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥

Samhita Transcription Accented

kṣétrasya pátinā vayám hiténeva jayāmasi ǀ

gā́máśvam poṣayitnvā́ sá no mṛḷātīdṛ́śe ǁ

Samhita Transcription Nonaccented

kṣetrasya patinā vayam hiteneva jayāmasi ǀ

gāmaśvam poṣayitnvā sa no mṛḷātīdṛśe ǁ

Padapatha Devanagari Accented

क्षेत्र॑स्य । पति॑ना । व॒यम् । हि॒तेन॑ऽइव । ज॒या॒म॒सि॒ ।

गाम् । अश्व॑म् । पो॒ष॒यि॒त्नु । आ । सः । नः॒ । मृ॒ळा॒ति॒ । ई॒दृशे॑ ॥

Padapatha Devanagari Nonaccented

क्षेत्रस्य । पतिना । वयम् । हितेनऽइव । जयामसि ।

गाम् । अश्वम् । पोषयित्नु । आ । सः । नः । मृळाति । ईदृशे ॥

Padapatha Transcription Accented

kṣétrasya ǀ pátinā ǀ vayám ǀ hiténa-iva ǀ jayāmasi ǀ

gā́m ǀ áśvam ǀ poṣayitnú ǀ ā́ ǀ sáḥ ǀ naḥ ǀ mṛḷāti ǀ īdṛ́śe ǁ

Padapatha Transcription Nonaccented

kṣetrasya ǀ patinā ǀ vayam ǀ hitena-iva ǀ jayāmasi ǀ

gām ǀ aśvam ǀ poṣayitnu ǀ ā ǀ saḥ ǀ naḥ ǀ mṛḷāti ǀ īdṛśe ǁ

04.057.02   (Mandala. Sukta. Rik)

3.8.09.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्षेत्र॑स्य पते॒ मधु॑मंतमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व ।

म॒धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ नः॒ पत॑यो मृळयंतु ॥

Samhita Devanagari Nonaccented

क्षेत्रस्य पते मधुमंतमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।

मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयंतु ॥

Samhita Transcription Accented

kṣétrasya pate mádhumantamūrmím dhenúriva páyo asmā́su dhukṣva ǀ

madhuścútam ghṛtámiva súpūtamṛtásya naḥ pátayo mṛḷayantu ǁ

Samhita Transcription Nonaccented

kṣetrasya pate madhumantamūrmim dhenuriva payo asmāsu dhukṣva ǀ

madhuścutam ghṛtamiva supūtamṛtasya naḥ patayo mṛḷayantu ǁ

Padapatha Devanagari Accented

क्षेत्र॑स्य । प॒ते॒ । मधु॑ऽमन्तम् । ऊ॒र्मिम् । धे॒नुःऽइ॑व । पयः॑ । अ॒स्मासु॑ । धु॒क्ष्व॒ ।

म॒धु॒ऽश्चुत॑म् । घृ॒तम्ऽइ॑व । सुऽपू॑तम् । ऋ॒तस्य॑ । नः॒ । पत॑यः । मृ॒ळ॒य॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

क्षेत्रस्य । पते । मधुऽमन्तम् । ऊर्मिम् । धेनुःऽइव । पयः । अस्मासु । धुक्ष्व ।

मधुऽश्चुतम् । घृतम्ऽइव । सुऽपूतम् । ऋतस्य । नः । पतयः । मृळयन्तु ॥

Padapatha Transcription Accented

kṣétrasya ǀ pate ǀ mádhu-mantam ǀ ūrmím ǀ dhenúḥ-iva ǀ páyaḥ ǀ asmā́su ǀ dhukṣva ǀ

madhu-ścútam ǀ ghṛtám-iva ǀ sú-pūtam ǀ ṛtásya ǀ naḥ ǀ pátayaḥ ǀ mṛḷayantu ǁ

Padapatha Transcription Nonaccented

kṣetrasya ǀ pate ǀ madhu-mantam ǀ ūrmim ǀ dhenuḥ-iva ǀ payaḥ ǀ asmāsu ǀ dhukṣva ǀ

madhu-ścutam ǀ ghṛtam-iva ǀ su-pūtam ǀ ṛtasya ǀ naḥ ǀ patayaḥ ǀ mṛḷayantu ǁ

04.057.03   (Mandala. Sukta. Rik)

3.8.09.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्वं॒तरि॑क्षं ।

क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यंतो॒ अन्वे॑नं चरेम ॥

Samhita Devanagari Nonaccented

मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वंतरिक्षं ।

क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यंतो अन्वेनं चरेम ॥

Samhita Transcription Accented

mádhumatīróṣadhīrdyā́va ā́po mádhumanno bhavatvantárikṣam ǀ

kṣétrasya pátirmádhumānno astváriṣyanto ánvenam carema ǁ

Samhita Transcription Nonaccented

madhumatīroṣadhīrdyāva āpo madhumanno bhavatvantarikṣam ǀ

kṣetrasya patirmadhumānno astvariṣyanto anvenam carema ǁ

Padapatha Devanagari Accented

मधु॑ऽमतीः । ओष॑धीः । द्यावः॑ । आपः॑ । मधु॑ऽमत् । नः॒ । भ॒व॒तु॒ । अ॒न्तरि॑क्षम् ।

क्षेत्र॑स्य । पतिः॑ । मधु॑ऽमान् । नः॒ । अ॒स्तु॒ । अरि॑ष्यन्तः॑ । अनु॑ । ए॒न॒म् । च॒रे॒म॒ ॥

Padapatha Devanagari Nonaccented

मधुऽमतीः । ओषधीः । द्यावः । आपः । मधुऽमत् । नः । भवतु । अन्तरिक्षम् ।

क्षेत्रस्य । पतिः । मधुऽमान् । नः । अस्तु । अरिष्यन्तः । अनु । एनम् । चरेम ॥

Padapatha Transcription Accented

mádhu-matīḥ ǀ óṣadhīḥ ǀ dyā́vaḥ ǀ ā́paḥ ǀ mádhu-mat ǀ naḥ ǀ bhavatu ǀ antárikṣam ǀ

kṣétrasya ǀ pátiḥ ǀ mádhu-mān ǀ naḥ ǀ astu ǀ áriṣyantaḥ ǀ ánu ǀ enam ǀ carema ǁ

Padapatha Transcription Nonaccented

madhu-matīḥ ǀ oṣadhīḥ ǀ dyāvaḥ ǀ āpaḥ ǀ madhu-mat ǀ naḥ ǀ bhavatu ǀ antarikṣam ǀ

kṣetrasya ǀ patiḥ ǀ madhu-mān ǀ naḥ ǀ astu ǀ ariṣyantaḥ ǀ anu ǀ enam ǀ carema ǁ

04.057.04   (Mandala. Sukta. Rik)

3.8.09.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लांग॑लं ।

शु॒नं व॑र॒त्रा ब॑ध्यंतां शु॒नमष्ट्रा॒मुदिं॑गय ॥

Samhita Devanagari Nonaccented

शुनं वाहाः शुनं नरः शुनं कृषतु लांगलं ।

शुनं वरत्रा बध्यंतां शुनमष्ट्रामुदिंगय ॥

Samhita Transcription Accented

śunám vāhā́ḥ śunám náraḥ śunám kṛṣatu lā́ṅgalam ǀ

śunám varatrā́ badhyantām śunámáṣṭrāmúdiṅgaya ǁ

Samhita Transcription Nonaccented

śunam vāhāḥ śunam naraḥ śunam kṛṣatu lāṅgalam ǀ

śunam varatrā badhyantām śunamaṣṭrāmudiṅgaya ǁ

Padapatha Devanagari Accented

शु॒नम् । वा॒हाः । शु॒नम् । नरः॑ । शु॒नम् । कृ॒ष॒तु॒ । लाङ्ग॑लम् ।

शु॒नम् । व॒र॒त्राः । ब॒ध्य॒न्ता॒म् । शु॒नम् । अष्ट्रा॑म् । उत् । इ॒ङ्ग॒य॒ ॥

Padapatha Devanagari Nonaccented

शुनम् । वाहाः । शुनम् । नरः । शुनम् । कृषतु । लाङ्गलम् ।

शुनम् । वरत्राः । बध्यन्ताम् । शुनम् । अष्ट्राम् । उत् । इङ्गय ॥

Padapatha Transcription Accented

śunám ǀ vāhā́ḥ ǀ śunám ǀ náraḥ ǀ śunám ǀ kṛṣatu ǀ lā́ṅgalam ǀ

śunám ǀ varatrā́ḥ ǀ badhyantām ǀ śunám ǀ áṣṭrām ǀ út ǀ iṅgaya ǁ

Padapatha Transcription Nonaccented

śunam ǀ vāhāḥ ǀ śunam ǀ naraḥ ǀ śunam ǀ kṛṣatu ǀ lāṅgalam ǀ

śunam ǀ varatrāḥ ǀ badhyantām ǀ śunam ǀ aṣṭrām ǀ ut ǀ iṅgaya ǁ

04.057.05   (Mandala. Sukta. Rik)

3.8.09.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑ ।

तेने॒मामुप॑ सिंचतं ॥

Samhita Devanagari Nonaccented

शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः ।

तेनेमामुप सिंचतं ॥

Samhita Transcription Accented

śúnāsīrāvimā́m vā́cam juṣethām yáddiví cakráthuḥ páyaḥ ǀ

ténemā́múpa siñcatam ǁ

Samhita Transcription Nonaccented

śunāsīrāvimām vācam juṣethām yaddivi cakrathuḥ payaḥ ǀ

tenemāmupa siñcatam ǁ

Padapatha Devanagari Accented

शुना॑सीरौ । इ॒माम् । वाच॑म् । जु॒षे॒था॒म् । यत् । दि॒वि । च॒क्रथुः॑ । पयः॑ ।

तेन॑ । इ॒माम् । उप॑ । सि॒ञ्च॒त॒म् ॥

Padapatha Devanagari Nonaccented

शुनासीरौ । इमाम् । वाचम् । जुषेथाम् । यत् । दिवि । चक्रथुः । पयः ।

तेन । इमाम् । उप । सिञ्चतम् ॥

Padapatha Transcription Accented

śúnāsīrau ǀ imā́m ǀ vā́cam ǀ juṣethām ǀ yát ǀ diví ǀ cakráthuḥ ǀ páyaḥ ǀ

téna ǀ imā́m ǀ úpa ǀ siñcatam ǁ

Padapatha Transcription Nonaccented

śunāsīrau ǀ imām ǀ vācam ǀ juṣethām ǀ yat ǀ divi ǀ cakrathuḥ ǀ payaḥ ǀ

tena ǀ imām ǀ upa ǀ siñcatam ǁ

04.057.06   (Mandala. Sukta. Rik)

3.8.09.06    (Ashtaka. Adhyaya. Varga. Rik)

04.05.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्वाची॑ सुभगे भव॒ सीते॒ वंदा॑महे त्वा ।

यथा॑ नः सु॒भगास॑सि॒ यथा॑ नः सु॒फलास॑सि ॥

Samhita Devanagari Nonaccented

अर्वाची सुभगे भव सीते वंदामहे त्वा ।

यथा नः सुभगाससि यथा नः सुफलाससि ॥

Samhita Transcription Accented

arvā́cī subhage bhava sī́te vándāmahe tvā ǀ

yáthā naḥ subhágā́sasi yáthā naḥ suphálā́sasi ǁ

Samhita Transcription Nonaccented

arvācī subhage bhava sīte vandāmahe tvā ǀ

yathā naḥ subhagāsasi yathā naḥ suphalāsasi ǁ

Padapatha Devanagari Accented

अ॒र्वाची॑ । सु॒ऽभ॒गे॒ । भ॒व॒ । सीते॑ । वन्दा॑महे । त्वा॒ ।

यथा॑ । नः॒ । सु॒ऽभगा॑ । अस॑सि । यथा॑ । नः॒ । सु॒ऽफला॑ । अस॑सि ॥

Padapatha Devanagari Nonaccented

अर्वाची । सुऽभगे । भव । सीते । वन्दामहे । त्वा ।

यथा । नः । सुऽभगा । अससि । यथा । नः । सुऽफला । अससि ॥

Padapatha Transcription Accented

arvā́cī ǀ su-bhage ǀ bhava ǀ sī́te ǀ vándāmahe ǀ tvā ǀ

yáthā ǀ naḥ ǀ su-bhágā ǀ ásasi ǀ yáthā ǀ naḥ ǀ su-phálā ǀ ásasi ǁ

Padapatha Transcription Nonaccented

arvācī ǀ su-bhage ǀ bhava ǀ sīte ǀ vandāmahe ǀ tvā ǀ

yathā ǀ naḥ ǀ su-bhagā ǀ asasi ǀ yathā ǀ naḥ ǀ su-phalā ǀ asasi ǁ

04.057.07   (Mandala. Sukta. Rik)

3.8.09.07    (Ashtaka. Adhyaya. Varga. Rik)

04.05.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु ।

सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समां॑ ॥

Samhita Devanagari Nonaccented

इंद्रः सीतां नि गृह्णातु तां पूषानु यच्छतु ।

सा नः पयस्वती दुहामुत्तरामुत्तरां समां ॥

Samhita Transcription Accented

índraḥ sī́tām ní gṛhṇātu tā́m pūṣā́nu yacchatu ǀ

sā́ naḥ páyasvatī duhāmúttarāmuttarām sámām ǁ

Samhita Transcription Nonaccented

indraḥ sītām ni gṛhṇātu tām pūṣānu yacchatu ǀ

sā naḥ payasvatī duhāmuttarāmuttarām samām ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । सीता॑म् । नि । गृ॒ह्णा॒तु॒ । ताम् । पू॒षा । अनु॑ । य॒च्छ॒तु॒ ।

सा । नः॒ । पय॑स्वती । दु॒हा॒म् । उत्त॑राम्ऽउत्तराम् । समा॑म् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । सीताम् । नि । गृह्णातु । ताम् । पूषा । अनु । यच्छतु ।

सा । नः । पयस्वती । दुहाम् । उत्तराम्ऽउत्तराम् । समाम् ॥

Padapatha Transcription Accented

índraḥ ǀ sī́tām ǀ ní ǀ gṛhṇātu ǀ tā́m ǀ pūṣā́ ǀ ánu ǀ yacchatu ǀ

sā́ ǀ naḥ ǀ páyasvatī ǀ duhām ǀ úttarām-uttarām ǀ sámām ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ sītām ǀ ni ǀ gṛhṇātu ǀ tām ǀ pūṣā ǀ anu ǀ yacchatu ǀ

sā ǀ naḥ ǀ payasvatī ǀ duhām ǀ uttarām-uttarām ǀ samām ǁ

04.057.08   (Mandala. Sukta. Rik)

3.8.09.08    (Ashtaka. Adhyaya. Varga. Rik)

04.05.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं नः॒ फाला॒ वि कृ॑षंतु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि यं॑तु वा॒हैः ।

शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तं ॥

Samhita Devanagari Nonaccented

शुनं नः फाला वि कृषंतु भूमिं शुनं कीनाशा अभि यंतु वाहैः ।

शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तं ॥

Samhita Transcription Accented

śunám naḥ phā́lā ví kṛṣantu bhū́mim śunám kīnā́śā abhí yantu vāháiḥ ǀ

śunám parjányo mádhunā páyobhiḥ śúnāsīrā śunámasmā́su dhattam ǁ

Samhita Transcription Nonaccented

śunam naḥ phālā vi kṛṣantu bhūmim śunam kīnāśā abhi yantu vāhaiḥ ǀ

śunam parjanyo madhunā payobhiḥ śunāsīrā śunamasmāsu dhattam ǁ

Padapatha Devanagari Accented

शु॒नम् । नः॒ । फालाः॑ । वि । कृ॒ष॒न्तु॒ । भूमि॑म् । शु॒नम् । की॒नाशाः॑ । अ॒भि । य॒न्तु॒ । वा॒हैः ।

शु॒नम् । प॒र्जन्यः॑ । मधु॑ना । पयः॑ऽभिः । शुना॑सीरा । शु॒नम् । अ॒स्मासु॑ । ध॒त्त॒म् ॥

Padapatha Devanagari Nonaccented

शुनम् । नः । फालाः । वि । कृषन्तु । भूमिम् । शुनम् । कीनाशाः । अभि । यन्तु । वाहैः ।

शुनम् । पर्जन्यः । मधुना । पयःऽभिः । शुनासीरा । शुनम् । अस्मासु । धत्तम् ॥

Padapatha Transcription Accented

śunám ǀ naḥ ǀ phā́lāḥ ǀ ví ǀ kṛṣantu ǀ bhū́mim ǀ śunám ǀ kīnā́śāḥ ǀ abhí ǀ yantu ǀ vāháiḥ ǀ

śunám ǀ parjányaḥ ǀ mádhunā ǀ páyaḥ-bhiḥ ǀ śúnāsīrā ǀ śunám ǀ asmā́su ǀ dhattam ǁ

Padapatha Transcription Nonaccented

śunam ǀ naḥ ǀ phālāḥ ǀ vi ǀ kṛṣantu ǀ bhūmim ǀ śunam ǀ kīnāśāḥ ǀ abhi ǀ yantu ǀ vāhaiḥ ǀ

śunam ǀ parjanyaḥ ǀ madhunā ǀ payaḥ-bhiḥ ǀ śunāsīrā ǀ śunam ǀ asmāsu ǀ dhattam ǁ