SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 58

 

1. Info

To:    agni or sūrya or āpas or gāvas or ghi
From:   vāmadeva gautama
Metres:   1st set of styles: triṣṭup (2, 8-10); nicṛdanuṣṭup (6, 7); nicṛttriṣṭup (1); bhurikpaṅkti (3); anuṣṭup (4); nicṛduṣṇik (5); svarāṭtriṣṭup (11)

2nd set of styles: triṣṭubh (1-10); jagatī (11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.058.01   (Mandala. Sukta. Rik)

3.8.10.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा॑र॒दुपां॒शुना॒ सम॑मृत॒त्वमा॑नट् ।

घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑ ॥

Samhita Devanagari Nonaccented

समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट् ।

घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥

Samhita Transcription Accented

samudrā́dūrmírmádhumām̐ údāradúpāṃśúnā sámamṛtatvámānaṭ ǀ

ghṛtásya nā́ma gúhyam yádásti jihvā́ devā́nāmamṛ́tasya nā́bhiḥ ǁ

Samhita Transcription Nonaccented

samudrādūrmirmadhumām̐ udāradupāṃśunā samamṛtatvamānaṭ ǀ

ghṛtasya nāma guhyam yadasti jihvā devānāmamṛtasya nābhiḥ ǁ

Padapatha Devanagari Accented

स॒मु॒द्रात् । ऊ॒र्मिः । मधु॑ऽमान् । उत् । आ॒र॒त् । उप॑ । अं॒शुना॑ । सम् । अ॒मृ॒त॒ऽत्वम् । आ॒न॒ट् ।

घृ॒तस्य॑ । नाम॑ । गुह्य॑म् । यत् । अस्ति॑ । जि॒ह्वा । दे॒वाना॑म् । अ॒मृत॑स्य । नाभिः॑ ॥

Padapatha Devanagari Nonaccented

समुद्रात् । ऊर्मिः । मधुऽमान् । उत् । आरत् । उप । अंशुना । सम् । अमृतऽत्वम् । आनट् ।

घृतस्य । नाम । गुह्यम् । यत् । अस्ति । जिह्वा । देवानाम् । अमृतस्य । नाभिः ॥

Padapatha Transcription Accented

samudrā́t ǀ ūrmíḥ ǀ mádhu-mān ǀ út ǀ ārat ǀ úpa ǀ aṃśúnā ǀ sám ǀ amṛta-tvám ǀ ānaṭ ǀ

ghṛtásya ǀ nā́ma ǀ gúhyam ǀ yát ǀ ásti ǀ jihvā́ ǀ devā́nām ǀ amṛ́tasya ǀ nā́bhiḥ ǁ

Padapatha Transcription Nonaccented

samudrāt ǀ ūrmiḥ ǀ madhu-mān ǀ ut ǀ ārat ǀ upa ǀ aṃśunā ǀ sam ǀ amṛta-tvam ǀ ānaṭ ǀ

ghṛtasya ǀ nāma ǀ guhyam ǀ yat ǀ asti ǀ jihvā ǀ devānām ǀ amṛtasya ǀ nābhiḥ ǁ

04.058.02   (Mandala. Sukta. Rik)

3.8.10.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।

उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑शृंगोऽवमीद्गौ॒र ए॒तत् ॥

Samhita Devanagari Nonaccented

वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः ।

उप ब्रह्मा शृणवच्छस्यमानं चतुःशृंगोऽवमीद्गौर एतत् ॥

Samhita Transcription Accented

vayám nā́ma prá bravāmā ghṛtásyāsmínyajñé dhārayāmā námobhiḥ ǀ

úpa brahmā́ śṛṇavacchasyámānam cátuḥśṛṅgo’vamīdgaurá etát ǁ

Samhita Transcription Nonaccented

vayam nāma pra bravāmā ghṛtasyāsminyajñe dhārayāmā namobhiḥ ǀ

upa brahmā śṛṇavacchasyamānam catuḥśṛṅgo’vamīdgaura etat ǁ

Padapatha Devanagari Accented

व॒यम् । नाम॑ । प्र । ब्र॒वा॒म॒ । घृ॒तस्य॑ । अ॒स्मिन् । य॒ज्ञे । धा॒र॒या॒म॒ । नमः॑ऽभिः ।

उप॑ । ब्र॒ह्मा । शृ॒ण॒व॒त् । श॒स्यमा॑नम् । चतुः॑ऽशृङ्गः । अ॒व॒मी॒त् । गौ॒रः । ए॒तत् ॥

Padapatha Devanagari Nonaccented

वयम् । नाम । प्र । ब्रवाम । घृतस्य । अस्मिन् । यज्ञे । धारयाम । नमःऽभिः ।

उप । ब्रह्मा । शृणवत् । शस्यमानम् । चतुःऽशृङ्गः । अवमीत् । गौरः । एतत् ॥

Padapatha Transcription Accented

vayám ǀ nā́ma ǀ prá ǀ bravāma ǀ ghṛtásya ǀ asmín ǀ yajñé ǀ dhārayāma ǀ námaḥ-bhiḥ ǀ

úpa ǀ brahmā́ ǀ śṛṇavat ǀ śasyámānam ǀ cátuḥ-śṛṅgaḥ ǀ avamīt ǀ gauráḥ ǀ etát ǁ

Padapatha Transcription Nonaccented

vayam ǀ nāma ǀ pra ǀ bravāma ǀ ghṛtasya ǀ asmin ǀ yajñe ǀ dhārayāma ǀ namaḥ-bhiḥ ǀ

upa ǀ brahmā ǀ śṛṇavat ǀ śasyamānam ǀ catuḥ-śṛṅgaḥ ǀ avamīt ǀ gauraḥ ǀ etat ǁ

04.058.03   (Mandala. Sukta. Rik)

3.8.10.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

च॒त्वारि॒ शृंगा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य ।

त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ॥

Samhita Devanagari Nonaccented

चत्वारि शृंगा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।

त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आ विवेश ॥

Samhita Transcription Accented

catvā́ri śṛ́ṅgā tráyo asya pā́dā dvé śīrṣé saptá hástāso asya ǀ

trídhā baddhó vṛṣabhó roravīti mahó devó mártyām̐ ā́ viveśa ǁ

Samhita Transcription Nonaccented

catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya ǀ

tridhā baddho vṛṣabho roravīti maho devo martyām̐ ā viveśa ǁ

Padapatha Devanagari Accented

च॒त्वारि॑ । शृङ्गा॑ । त्रयः॑ । अ॒स्य॒ । पादाः॑ । द्वे इति॑ । शी॒र्षे इति॑ । स॒प्त । हस्ता॑सः । अ॒स्य॒ ।

त्रिधा॑ । ब॒द्धः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ । म॒हः । दे॒वः । मर्त्या॑न् । आ । वि॒वे॒श॒ ॥

Padapatha Devanagari Nonaccented

चत्वारि । शृङ्गा । त्रयः । अस्य । पादाः । द्वे इति । शीर्षे इति । सप्त । हस्तासः । अस्य ।

त्रिधा । बद्धः । वृषभः । रोरवीति । महः । देवः । मर्त्यान् । आ । विवेश ॥

Padapatha Transcription Accented

catvā́ri ǀ śṛ́ṅgā ǀ tráyaḥ ǀ asya ǀ pā́dāḥ ǀ dvé íti ǀ śīrṣé íti ǀ saptá ǀ hástāsaḥ ǀ asya ǀ

trídhā ǀ baddháḥ ǀ vṛṣabháḥ ǀ roravīti ǀ maháḥ ǀ deváḥ ǀ mártyān ǀ ā́ ǀ viveśa ǁ

Padapatha Transcription Nonaccented

catvāri ǀ śṛṅgā ǀ trayaḥ ǀ asya ǀ pādāḥ ǀ dve iti ǀ śīrṣe iti ǀ sapta ǀ hastāsaḥ ǀ asya ǀ

tridhā ǀ baddhaḥ ǀ vṛṣabhaḥ ǀ roravīti ǀ mahaḥ ǀ devaḥ ǀ martyān ǀ ā ǀ viveśa ǁ

04.058.04   (Mandala. Sukta. Rik)

3.8.10.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विंदन् ।

इंद्र॒ एकं॒ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ स्व॒धया॒ निष्ट॑तक्षुः ॥

Samhita Devanagari Nonaccented

त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविंदन् ।

इंद्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥

Samhita Transcription Accented

trídhā hitám paṇíbhirguhyámānam gávi devā́so ghṛtámánvavindan ǀ

índra ékam sū́rya ékam jajāna venā́dékam svadháyā níṣṭatakṣuḥ ǁ

Samhita Transcription Nonaccented

tridhā hitam paṇibhirguhyamānam gavi devāso ghṛtamanvavindan ǀ

indra ekam sūrya ekam jajāna venādekam svadhayā niṣṭatakṣuḥ ǁ

Padapatha Devanagari Accented

त्रिधा॑ । हि॒तम् । प॒णिऽभिः॑ । गु॒ह्यमा॑नम् । गवि॑ । दे॒वासः॑ । घृ॒तम् । अनु॑ । अ॒वि॒न्द॒न् ।

इन्द्रः॑ । एक॑म् । सूर्यः॑ । एक॑म् । ज॒जा॒न॒ । वे॒नात् । एक॑म् । स्व॒धया॑ । निः । त॒त॒क्षुः॒ ॥

Padapatha Devanagari Nonaccented

त्रिधा । हितम् । पणिऽभिः । गुह्यमानम् । गवि । देवासः । घृतम् । अनु । अविन्दन् ।

इन्द्रः । एकम् । सूर्यः । एकम् । जजान । वेनात् । एकम् । स्वधया । निः । ततक्षुः ॥

Padapatha Transcription Accented

trídhā ǀ hitám ǀ paṇí-bhiḥ ǀ guhyámānam ǀ gávi ǀ devā́saḥ ǀ ghṛtám ǀ ánu ǀ avindan ǀ

índraḥ ǀ ékam ǀ sū́ryaḥ ǀ ékam ǀ jajāna ǀ venā́t ǀ ékam ǀ svadháyā ǀ níḥ ǀ tatakṣuḥ ǁ

Padapatha Transcription Nonaccented

tridhā ǀ hitam ǀ paṇi-bhiḥ ǀ guhyamānam ǀ gavi ǀ devāsaḥ ǀ ghṛtam ǀ anu ǀ avindan ǀ

indraḥ ǀ ekam ǀ sūryaḥ ǀ ekam ǀ jajāna ǀ venāt ǀ ekam ǀ svadhayā ǀ niḥ ǀ tatakṣuḥ ǁ

04.058.05   (Mandala. Sukta. Rik)

3.8.10.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता अ॑र्षंति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ ।

घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसां ॥

Samhita Devanagari Nonaccented

एता अर्षंति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे ।

घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसां ॥

Samhita Transcription Accented

etā́ arṣanti hṛ́dyātsamudrā́cchatávrajā ripúṇā nā́vacákṣe ǀ

ghṛtásya dhā́rā abhí cākaśīmi hiraṇyáyo vetasó mádhya āsām ǁ

Samhita Transcription Nonaccented

etā arṣanti hṛdyātsamudrācchatavrajā ripuṇā nāvacakṣe ǀ

ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām ǁ

Padapatha Devanagari Accented

ए॒ताः । अ॒र्ष॒न्ति॒ । हृद्या॑त् । स॒मु॒द्रात् । श॒तऽव्र॑जाः । रि॒पुणा॑ । न । अ॒व॒ऽचक्षे॑ ।

घृ॒तस्य॑ । धाराः॑ । अ॒भि । चा॒क॒शी॒मि॒ । हि॒र॒ण्ययः॑ । वे॒त॒सः । मध्ये॑ । आ॒सा॒म् ॥

Padapatha Devanagari Nonaccented

एताः । अर्षन्ति । हृद्यात् । समुद्रात् । शतऽव्रजाः । रिपुणा । न । अवऽचक्षे ।

घृतस्य । धाराः । अभि । चाकशीमि । हिरण्ययः । वेतसः । मध्ये । आसाम् ॥

Padapatha Transcription Accented

etā́ḥ ǀ arṣanti ǀ hṛ́dyāt ǀ samudrā́t ǀ śatá-vrajāḥ ǀ ripúṇā ǀ ná ǀ ava-cákṣe ǀ

ghṛtásya ǀ dhā́rāḥ ǀ abhí ǀ cākaśīmi ǀ hiraṇyáyaḥ ǀ vetasáḥ ǀ mádhye ǀ āsām ǁ

Padapatha Transcription Nonaccented

etāḥ ǀ arṣanti ǀ hṛdyāt ǀ samudrāt ǀ śata-vrajāḥ ǀ ripuṇā ǀ na ǀ ava-cakṣe ǀ

ghṛtasya ǀ dhārāḥ ǀ abhi ǀ cākaśīmi ǀ hiraṇyayaḥ ǀ vetasaḥ ǀ madhye ǀ āsām ǁ

04.058.06   (Mandala. Sukta. Rik)

3.8.11.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒म्यक्स्र॑वंति स॒रितो॒ न धेना॑ अं॒तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।

ए॒ते अ॑र्षंत्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः ॥

Samhita Devanagari Nonaccented

सम्यक्स्रवंति सरितो न धेना अंतर्हृदा मनसा पूयमानाः ।

एते अर्षंत्यूर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणाः ॥

Samhita Transcription Accented

samyáksravanti saríto ná dhénā antárhṛdā́ mánasā pūyámānāḥ ǀ

eté arṣantyūrmáyo ghṛtásya mṛgā́ iva kṣipaṇórī́ṣamāṇāḥ ǁ

Samhita Transcription Nonaccented

samyaksravanti sarito na dhenā antarhṛdā manasā pūyamānāḥ ǀ

ete arṣantyūrmayo ghṛtasya mṛgā iva kṣipaṇorīṣamāṇāḥ ǁ

Padapatha Devanagari Accented

स॒म्यक् । स्र॒व॒न्ति॒ । स॒रितः॑ । न । धेनाः॑ । अ॒न्तः । हृ॒दा । मन॑सा । पू॒यमा॑नाः ।

ए॒ते । अ॒र्ष॒न्ति॒ । ऊ॒र्मयः॑ । घृ॒तस्य॑ । मृ॒गाःऽइ॑व । क्षि॒प॒णोः । ईष॑माणाः ॥

Padapatha Devanagari Nonaccented

सम्यक् । स्रवन्ति । सरितः । न । धेनाः । अन्तः । हृदा । मनसा । पूयमानाः ।

एते । अर्षन्ति । ऊर्मयः । घृतस्य । मृगाःऽइव । क्षिपणोः । ईषमाणाः ॥

Padapatha Transcription Accented

samyák ǀ sravanti ǀ sarítaḥ ǀ ná ǀ dhénāḥ ǀ antáḥ ǀ hṛdā́ ǀ mánasā ǀ pūyámānāḥ ǀ

eté ǀ arṣanti ǀ ūrmáyaḥ ǀ ghṛtásya ǀ mṛgā́ḥ-iva ǀ kṣipaṇóḥ ǀ ī́ṣamāṇāḥ ǁ

Padapatha Transcription Nonaccented

samyak ǀ sravanti ǀ saritaḥ ǀ na ǀ dhenāḥ ǀ antaḥ ǀ hṛdā ǀ manasā ǀ pūyamānāḥ ǀ

ete ǀ arṣanti ǀ ūrmayaḥ ǀ ghṛtasya ǀ mṛgāḥ-iva ǀ kṣipaṇoḥ ǀ īṣamāṇāḥ ǁ

04.058.07   (Mandala. Sukta. Rik)

3.8.11.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सिंधो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयंति य॒ह्वाः ।

घृ॒तस्य॒ धारा॑ अरु॒षो न वा॒जी काष्ठा॑ भिं॒दन्नू॒र्मिभिः॒ पिन्व॑मानः ॥

Samhita Devanagari Nonaccented

सिंधोरिव प्राध्वने शूघनासो वातप्रमियः पतयंति यह्वाः ।

घृतस्य धारा अरुषो न वाजी काष्ठा भिंदन्नूर्मिभिः पिन्वमानः ॥

Samhita Transcription Accented

síndhoriva prādhvané śūghanā́so vā́tapramiyaḥ patayanti yahvā́ḥ ǀ

ghṛtásya dhā́rā aruṣó ná vājī́ kā́ṣṭhā bhindánnūrmíbhiḥ pínvamānaḥ ǁ

Samhita Transcription Nonaccented

sindhoriva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ ǀ

ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindannūrmibhiḥ pinvamānaḥ ǁ

Padapatha Devanagari Accented

सिन्धोः॑ऽइव । प्र॒ऽअ॒ध्व॒ने । शू॒घ॒नासः॑ । वात॑ऽप्रमियः । प॒त॒य॒न्ति॒ । य॒ह्वाः ।

घृ॒तस्य॑ । धाराः॑ । अ॒रु॒षः । न । वा॒जी । काष्ठाः॑ । भि॒न्दन् । ऊ॒र्मिभिः॑ । पिन्व॑मानः ॥

Padapatha Devanagari Nonaccented

सिन्धोःऽइव । प्रऽअध्वने । शूघनासः । वातऽप्रमियः । पतयन्ति । यह्वाः ।

घृतस्य । धाराः । अरुषः । न । वाजी । काष्ठाः । भिन्दन् । ऊर्मिभिः । पिन्वमानः ॥

Padapatha Transcription Accented

síndhoḥ-iva ǀ pra-adhvané ǀ śūghanā́saḥ ǀ vā́ta-pramiyaḥ ǀ patayanti ǀ yahvā́ḥ ǀ

ghṛtásya ǀ dhā́rāḥ ǀ aruṣáḥ ǀ ná ǀ vājī́ ǀ kā́ṣṭhāḥ ǀ bhindán ǀ ūrmíbhiḥ ǀ pínvamānaḥ ǁ

Padapatha Transcription Nonaccented

sindhoḥ-iva ǀ pra-adhvane ǀ śūghanāsaḥ ǀ vāta-pramiyaḥ ǀ patayanti ǀ yahvāḥ ǀ

ghṛtasya ǀ dhārāḥ ǀ aruṣaḥ ǀ na ǀ vājī ǀ kāṣṭhāḥ ǀ bhindan ǀ ūrmibhiḥ ǀ pinvamānaḥ ǁ

04.058.08   (Mandala. Sukta. Rik)

3.8.11.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्र॑वंत॒ सम॑नेव॒ योषाः॑ कल्या॒ण्यः१॒॑ स्मय॑मानासो अ॒ग्निं ।

घृ॒तस्य॒ धाराः॑ स॒मिधो॑ नसंत॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥

Samhita Devanagari Nonaccented

अभि प्रवंत समनेव योषाः कल्याण्यः स्मयमानासो अग्निं ।

घृतस्य धाराः समिधो नसंत ता जुषाणो हर्यति जातवेदाः ॥

Samhita Transcription Accented

abhí pravanta sámaneva yóṣāḥ kalyāṇyáḥ smáyamānāso agním ǀ

ghṛtásya dhā́rāḥ samídho nasanta tā́ juṣāṇó haryati jātávedāḥ ǁ

Samhita Transcription Nonaccented

abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso agnim ǀ

ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ ǁ

Padapatha Devanagari Accented

अ॒भि । प्र॒व॒न्त॒ । सम॑नाऽइव । योषाः॑ । क॒ल्या॒ण्यः॑ । स्मय॑मानासः । अ॒ग्निम् ।

घृ॒तस्य॑ । धाराः॑ । स॒म्ऽइधः॑ । न॒स॒न्त॒ । ताः । जु॒षा॒णः । ह॒र्य॒ति॒ । जा॒तऽवे॑दाः ॥

Padapatha Devanagari Nonaccented

अभि । प्रवन्त । समनाऽइव । योषाः । कल्याण्यः । स्मयमानासः । अग्निम् ।

घृतस्य । धाराः । सम्ऽइधः । नसन्त । ताः । जुषाणः । हर्यति । जातऽवेदाः ॥

Padapatha Transcription Accented

abhí ǀ pravanta ǀ sámanā-iva ǀ yóṣāḥ ǀ kalyāṇyáḥ ǀ smáyamānāsaḥ ǀ agním ǀ

ghṛtásya ǀ dhā́rāḥ ǀ sam-ídhaḥ ǀ nasanta ǀ tā́ḥ ǀ juṣāṇáḥ ǀ haryati ǀ jātá-vedāḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ pravanta ǀ samanā-iva ǀ yoṣāḥ ǀ kalyāṇyaḥ ǀ smayamānāsaḥ ǀ agnim ǀ

ghṛtasya ǀ dhārāḥ ǀ sam-idhaḥ ǀ nasanta ǀ tāḥ ǀ juṣāṇaḥ ǀ haryati ǀ jāta-vedāḥ ǁ

04.058.09   (Mandala. Sukta. Rik)

3.8.11.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒न्या॑ इव वह॒तुमेत॒वा उ॑ अं॒ज्यं॑जा॒ना अ॒भि चा॑कशीमि ।

यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तत्प॑वंते ॥

Samhita Devanagari Nonaccented

कन्या इव वहतुमेतवा उ अंज्यंजाना अभि चाकशीमि ।

यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत्पवंते ॥

Samhita Transcription Accented

kanyā́ iva vahatúmétavā́ u añjyáñjānā́ abhí cākaśīmi ǀ

yátra sómaḥ sūyáte yátra yajñó ghṛtásya dhā́rā abhí tátpavante ǁ

Samhita Transcription Nonaccented

kanyā iva vahatumetavā u añjyañjānā abhi cākaśīmi ǀ

yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tatpavante ǁ

Padapatha Devanagari Accented

क॒न्याः॑ऽइव । व॒ह॒तुम् । एत॒वै । ऊं॒ इति॑ । अ॒ञ्जि । अ॒ञ्जा॒नाः । अ॒भि । चा॒क॒शी॒मि॒ ।

यत्र॑ । सोमः॑ । सू॒यते॑ । यत्र॑ । य॒ज्ञः । घृ॒तस्य॑ । धाराः॑ । अ॒भि । तत् । प॒व॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

कन्याःऽइव । वहतुम् । एतवै । ऊं इति । अञ्जि । अञ्जानाः । अभि । चाकशीमि ।

यत्र । सोमः । सूयते । यत्र । यज्ञः । घृतस्य । धाराः । अभि । तत् । पवन्ते ॥

Padapatha Transcription Accented

kanyā́ḥ-iva ǀ vahatúm ǀ étavái ǀ ūṃ íti ǀ añjí ǀ añjānā́ḥ ǀ abhí ǀ cākaśīmi ǀ

yátra ǀ sómaḥ ǀ sūyáte ǀ yátra ǀ yajñáḥ ǀ ghṛtásya ǀ dhā́rāḥ ǀ abhí ǀ tát ǀ pavante ǁ

Padapatha Transcription Nonaccented

kanyāḥ-iva ǀ vahatum ǀ etavai ǀ ūṃ iti ǀ añji ǀ añjānāḥ ǀ abhi ǀ cākaśīmi ǀ

yatra ǀ somaḥ ǀ sūyate ǀ yatra ǀ yajñaḥ ǀ ghṛtasya ǀ dhārāḥ ǀ abhi ǀ tat ǀ pavante ǁ

04.058.10   (Mandala. Sukta. Rik)

3.8.11.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त ।

इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवंते ॥

Samhita Devanagari Nonaccented

अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।

इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवंते ॥

Samhita Transcription Accented

abhyárṣata suṣṭutím gávyamājímasmā́su bhadrā́ dráviṇāni dhatta ǀ

imám yajñám nayata devátā no ghṛtásya dhā́rā mádhumatpavante ǁ

Samhita Transcription Nonaccented

abhyarṣata suṣṭutim gavyamājimasmāsu bhadrā draviṇāni dhatta ǀ

imam yajñam nayata devatā no ghṛtasya dhārā madhumatpavante ǁ

Padapatha Devanagari Accented

अ॒भि । अ॒र्ष॒त॒ । सु॒ऽस्तु॒तिम् । गव्य॑म् । आ॒जिम् । अ॒स्मासु॑ । भ॒द्रा । द्रवि॑णानि । ध॒त्त॒ ।

इ॒मम् । य॒ज्ञम् । न॒य॒त॒ । दे॒वता॑ । नः॒ । घृ॒तस्य॑ । धाराः॑ । मधु॑ऽमत् । प॒व॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

अभि । अर्षत । सुऽस्तुतिम् । गव्यम् । आजिम् । अस्मासु । भद्रा । द्रविणानि । धत्त ।

इमम् । यज्ञम् । नयत । देवता । नः । घृतस्य । धाराः । मधुऽमत् । पवन्ते ॥

Padapatha Transcription Accented

abhí ǀ arṣata ǀ su-stutím ǀ gávyam ǀ ājím ǀ asmā́su ǀ bhadrā́ ǀ dráviṇāni ǀ dhatta ǀ

imám ǀ yajñám ǀ nayata ǀ devátā ǀ naḥ ǀ ghṛtásya ǀ dhā́rāḥ ǀ mádhu-mat ǀ pavante ǁ

Padapatha Transcription Nonaccented

abhi ǀ arṣata ǀ su-stutim ǀ gavyam ǀ ājim ǀ asmāsu ǀ bhadrā ǀ draviṇāni ǀ dhatta ǀ

imam ǀ yajñam ǀ nayata ǀ devatā ǀ naḥ ǀ ghṛtasya ǀ dhārāḥ ǀ madhu-mat ǀ pavante ǁ

04.058.11   (Mandala. Sukta. Rik)

3.8.11.06    (Ashtaka. Adhyaya. Varga. Rik)

04.05.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धामं॑ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तमं॒तः स॑मु॒द्रे हृ॒द्यं१॒॑तरायु॑षि ।

अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मंतं त ऊ॒र्मिं ॥

Samhita Devanagari Nonaccented

धामंते विश्वं भुवनमधि श्रितमंतः समुद्रे हृद्यंतरायुषि ।

अपामनीके समिथे य आभृतस्तमश्याम मधुमंतं त ऊर्मिं ॥

Samhita Transcription Accented

dhā́mante víśvam bhúvanamádhi śritámantáḥ samudré hṛdyántárā́yuṣi ǀ

apā́mánīke samithé yá ā́bhṛtastámaśyāma mádhumantam ta ūrmím ǁ

Samhita Transcription Nonaccented

dhāmante viśvam bhuvanamadhi śritamantaḥ samudre hṛdyantarāyuṣi ǀ

apāmanīke samithe ya ābhṛtastamaśyāma madhumantam ta ūrmim ǁ

Padapatha Devanagari Accented

धाम॑न् । ते॒ । विश्व॑म् । भुव॑नम् । अधि॑ । श्रि॒तम् । अ॒न्तरिति॑ । स॒मु॒द्रे । हृ॒दि । अ॒न्तः । आयु॑षि ।

अ॒पाम् । अनी॑के । स॒म्ऽइ॒थे । यः । आऽभृ॑तः । तम् । अ॒श्या॒म॒ । मधु॑ऽमन्तम् । ते॒ । ऊ॒र्मिम् ॥

Padapatha Devanagari Nonaccented

धामन् । ते । विश्वम् । भुवनम् । अधि । श्रितम् । अन्तरिति । समुद्रे । हृदि । अन्तः । आयुषि ।

अपाम् । अनीके । सम्ऽइथे । यः । आऽभृतः । तम् । अश्याम । मधुऽमन्तम् । ते । ऊर्मिम् ॥

Padapatha Transcription Accented

dhā́man ǀ te ǀ víśvam ǀ bhúvanam ǀ ádhi ǀ śritám ǀ antáríti ǀ samudré ǀ hṛdí ǀ antáḥ ǀ ā́yuṣi ǀ

apā́m ǀ ánīke ǀ sam-ithé ǀ yáḥ ǀ ā́-bhṛtaḥ ǀ tám ǀ aśyāma ǀ mádhu-mantam ǀ te ǀ ūrmím ǁ

Padapatha Transcription Nonaccented

dhāman ǀ te ǀ viśvam ǀ bhuvanam ǀ adhi ǀ śritam ǀ antariti ǀ samudre ǀ hṛdi ǀ antaḥ ǀ āyuṣi ǀ

apām ǀ anīke ǀ sam-ithe ǀ yaḥ ǀ ā-bhṛtaḥ ǀ tam ǀ aśyāma ǀ madhu-mantam ǀ te ǀ ūrmim ǁ