SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 1

 

1. Info

To:    agni
From:   budha ātreya; gaviṣṭhira ātreya
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 4, 6, 11, 12); triṣṭup (2, 7, 10); svarāṭpaṅkti (5, 8); paṅktiḥ (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.001.01   (Mandala. Sukta. Rik)

3.8.12.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षासं॑ ।

य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥

Samhita Devanagari Nonaccented

अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासं ।

यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥

Samhita Transcription Accented

ábodhyagníḥ samídhā jánānām práti dhenúmivāyatī́muṣā́sam ǀ

yahvā́ iva prá vayā́mujjíhānāḥ prá bhānávaḥ sisrate nā́kamáccha ǁ

Samhita Transcription Nonaccented

abodhyagniḥ samidhā janānām prati dhenumivāyatīmuṣāsam ǀ

yahvā iva pra vayāmujjihānāḥ pra bhānavaḥ sisrate nākamaccha ǁ

Padapatha Devanagari Accented

अबो॑धि । अ॒ग्निः । स॒म्ऽइधा॑ । जना॑नाम् । प्रति॑ । धे॒नुम्ऽइ॑व । आ॒ऽय॒तीम् । उ॒षस॑म् ।

य॒ह्वाःऽइ॑व । प्र । व॒याम् । उ॒त्ऽजिहा॑नाः । प्र । भा॒नवः॑ । सि॒स्र॒ते॒ । नाक॑म् । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

अबोधि । अग्निः । सम्ऽइधा । जनानाम् । प्रति । धेनुम्ऽइव । आऽयतीम् । उषसम् ।

यह्वाःऽइव । प्र । वयाम् । उत्ऽजिहानाः । प्र । भानवः । सिस्रते । नाकम् । अच्छ ॥

Padapatha Transcription Accented

ábodhi ǀ agníḥ ǀ sam-ídhā ǀ jánānām ǀ práti ǀ dhenúm-iva ǀ ā-yatī́m ǀ uṣásam ǀ

yahvā́ḥ-iva ǀ prá ǀ vayā́m ǀ ut-jíhānāḥ ǀ prá ǀ bhānávaḥ ǀ sisrate ǀ nā́kam ǀ áccha ǁ

Padapatha Transcription Nonaccented

abodhi ǀ agniḥ ǀ sam-idhā ǀ janānām ǀ prati ǀ dhenum-iva ǀ ā-yatīm ǀ uṣasam ǀ

yahvāḥ-iva ǀ pra ǀ vayām ǀ ut-jihānāḥ ǀ pra ǀ bhānavaḥ ǀ sisrate ǀ nākam ǀ accha ǁ

05.001.02   (Mandala. Sukta. Rik)

3.8.12.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अबो॑धि॒ होता॑ य॒जथा॑य दे॒वानू॒र्ध्वो अ॒ग्निः सु॒मनाः॑ प्रा॒तर॑स्थात् ।

समि॑द्धस्य॒ रुश॑ददर्शि॒ पाजो॑ म॒हांदे॒वस्तम॑सो॒ निर॑मोचि ॥

Samhita Devanagari Nonaccented

अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।

समिद्धस्य रुशददर्शि पाजो महांदेवस्तमसो निरमोचि ॥

Samhita Transcription Accented

ábodhi hótā yajáthāya devā́nūrdhvó agníḥ sumánāḥ prātárasthāt ǀ

sámiddhasya rúśadadarśi pā́jo mahā́ndevástámaso níramoci ǁ

Samhita Transcription Nonaccented

abodhi hotā yajathāya devānūrdhvo agniḥ sumanāḥ prātarasthāt ǀ

samiddhasya ruśadadarśi pājo mahāndevastamaso niramoci ǁ

Padapatha Devanagari Accented

अबो॑धि । होता॑ । य॒जथा॑य । दे॒वान् । ऊ॒र्ध्वः । अ॒ग्निः । सु॒ऽमनाः॑ । प्रा॒तः । अ॒स्था॒त् ।

सम्ऽइ॑द्धस्य । रुश॑त् । अ॒द॒र्शि॒ । पाजः॑ । म॒हान् । दे॒वः । तम॑सः । निः । अ॒मो॒चि॒ ॥

Padapatha Devanagari Nonaccented

अबोधि । होता । यजथाय । देवान् । ऊर्ध्वः । अग्निः । सुऽमनाः । प्रातः । अस्थात् ।

सम्ऽइद्धस्य । रुशत् । अदर्शि । पाजः । महान् । देवः । तमसः । निः । अमोचि ॥

Padapatha Transcription Accented

ábodhi ǀ hótā ǀ yajáthāya ǀ devā́n ǀ ūrdhváḥ ǀ agníḥ ǀ su-mánāḥ ǀ prātáḥ ǀ asthāt ǀ

sám-iddhasya ǀ rúśat ǀ adarśi ǀ pā́jaḥ ǀ mahā́n ǀ deváḥ ǀ támasaḥ ǀ níḥ ǀ amoci ǁ

Padapatha Transcription Nonaccented

abodhi ǀ hotā ǀ yajathāya ǀ devān ǀ ūrdhvaḥ ǀ agniḥ ǀ su-manāḥ ǀ prātaḥ ǀ asthāt ǀ

sam-iddhasya ǀ ruśat ǀ adarśi ǀ pājaḥ ǀ mahān ǀ devaḥ ǀ tamasaḥ ǀ niḥ ǀ amoci ǁ

05.001.03   (Mandala. Sukta. Rik)

3.8.12.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदीं॑ ग॒णस्य॑ रश॒नामजी॑गः॒ शुचि॑रंक्ते॒ शुचि॑भि॒र्गोभि॑र॒ग्निः ।

आद्दक्षि॑णा युज्यते वाज॒यंत्यु॑त्ता॒नामू॒र्ध्वो अ॑धयज्जु॒हूभिः॑ ॥

Samhita Devanagari Nonaccented

यदीं गणस्य रशनामजीगः शुचिरंक्ते शुचिभिर्गोभिरग्निः ।

आद्दक्षिणा युज्यते वाजयंत्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥

Samhita Transcription Accented

yádīm gaṇásya raśanā́májīgaḥ śúciraṅkte śúcibhirgóbhiragníḥ ǀ

ā́ddákṣiṇā yujyate vājayántyuttānā́mūrdhvó adhayajjuhū́bhiḥ ǁ

Samhita Transcription Nonaccented

yadīm gaṇasya raśanāmajīgaḥ śuciraṅkte śucibhirgobhiragniḥ ǀ

āddakṣiṇā yujyate vājayantyuttānāmūrdhvo adhayajjuhūbhiḥ ǁ

Padapatha Devanagari Accented

यत् । ई॒म् । ग॒णस्य॑ । र॒श॒नाम् । अजी॑ग॒रिति॑ । शुचिः॑ । अ॒ङ्क्ते॒ । शुचि॑ऽभिः । गोभिः॑ । अ॒ग्निः ।

आत् । दक्षि॑णा । यु॒ज्य॒ते॒ । वा॒ज॒ऽयन्ती॑ । उ॒त्ता॒नाम् । ऊ॒र्ध्वः । अ॒ध॒य॒त् । जु॒हूभिः॑ ॥

Padapatha Devanagari Nonaccented

यत् । ईम् । गणस्य । रशनाम् । अजीगरिति । शुचिः । अङ्क्ते । शुचिऽभिः । गोभिः । अग्निः ।

आत् । दक्षिणा । युज्यते । वाजऽयन्ती । उत्तानाम् । ऊर्ध्वः । अधयत् । जुहूभिः ॥

Padapatha Transcription Accented

yát ǀ īm ǀ gaṇásya ǀ raśanā́m ǀ ájīgaríti ǀ śúciḥ ǀ aṅkte ǀ śúci-bhiḥ ǀ góbhiḥ ǀ agníḥ ǀ

ā́t ǀ dákṣiṇā ǀ yujyate ǀ vāja-yántī ǀ uttānā́m ǀ ūrdhváḥ ǀ adhayat ǀ juhū́bhiḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ īm ǀ gaṇasya ǀ raśanām ǀ ajīgariti ǀ śuciḥ ǀ aṅkte ǀ śuci-bhiḥ ǀ gobhiḥ ǀ agniḥ ǀ

āt ǀ dakṣiṇā ǀ yujyate ǀ vāja-yantī ǀ uttānām ǀ ūrdhvaḥ ǀ adhayat ǀ juhūbhiḥ ǁ

05.001.04   (Mandala. Sukta. Rik)

3.8.12.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निमच्छा॑ देवय॒तां मनां॑सि॒ चक्षूं॑षीव॒ सूर्ये॒ सं च॑रंति ।

यदीं॒ सुवा॑ते उ॒षसा॒ विरू॑पे श्वे॒तो वा॒जी जा॑यते॒ अग्रे॒ अह्नां॑ ॥

Samhita Devanagari Nonaccented

अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्ये सं चरंति ।

यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नां ॥

Samhita Transcription Accented

agnímácchā devayatā́m mánāṃsi cákṣūṃṣīva sū́rye sám caranti ǀ

yádīm súvāte uṣásā vírūpe śvetó vājī́ jāyate ágre áhnām ǁ

Samhita Transcription Nonaccented

agnimacchā devayatām manāṃsi cakṣūṃṣīva sūrye sam caranti ǀ

yadīm suvāte uṣasā virūpe śveto vājī jāyate agre ahnām ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । अच्छ॑ । दे॒व॒ऽय॒ताम् । मनां॑सि । चक्षूं॑षिऽइव । सूर्ये॑ । सम् । च॒र॒न्ति॒ ।

यत् । ई॒म् । सुवा॑ते॒ इति॑ । उ॒षसा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । श्वे॒तः । वा॒जी । जा॒य॒ते॒ । अग्रे॑ । अह्ना॑म् ॥

Padapatha Devanagari Nonaccented

अग्निम् । अच्छ । देवऽयताम् । मनांसि । चक्षूंषिऽइव । सूर्ये । सम् । चरन्ति ।

यत् । ईम् । सुवाते इति । उषसा । विरूपे इति विऽरूपे । श्वेतः । वाजी । जायते । अग्रे । अह्नाम् ॥

Padapatha Transcription Accented

agním ǀ áccha ǀ deva-yatā́m ǀ mánāṃsi ǀ cákṣūṃṣi-iva ǀ sū́rye ǀ sám ǀ caranti ǀ

yát ǀ īm ǀ súvāte íti ǀ uṣásā ǀ vírūpe íti ví-rūpe ǀ śvetáḥ ǀ vājī́ ǀ jāyate ǀ ágre ǀ áhnām ǁ

Padapatha Transcription Nonaccented

agnim ǀ accha ǀ deva-yatām ǀ manāṃsi ǀ cakṣūṃṣi-iva ǀ sūrye ǀ sam ǀ caranti ǀ

yat ǀ īm ǀ suvāte iti ǀ uṣasā ǀ virūpe iti vi-rūpe ǀ śvetaḥ ǀ vājī ǀ jāyate ǀ agre ǀ ahnām ǁ

05.001.05   (Mandala. Sukta. Rik)

3.8.12.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जनि॑ष्ट॒ हि जेन्यो॒ अग्रे॒ अह्नां॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु ।

दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी॑यान् ॥

Samhita Devanagari Nonaccented

जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्वरुषो वनेषु ।

दमेदमे सप्त रत्ना दधानोऽग्निर्होता नि षसादा यजीयान् ॥

Samhita Transcription Accented

jániṣṭa hí jényo ágre áhnām hitó hitéṣvaruṣó váneṣu ǀ

dámedame saptá rátnā dádhāno’gnírhótā ní ṣasādā yájīyān ǁ

Samhita Transcription Nonaccented

janiṣṭa hi jenyo agre ahnām hito hiteṣvaruṣo vaneṣu ǀ

damedame sapta ratnā dadhāno’gnirhotā ni ṣasādā yajīyān ǁ

Padapatha Devanagari Accented

जनि॑ष्ट । हि । जेन्यः॑ । अग्रे॑ । अह्ना॑म् । हि॒तः । हि॒तेषु॑ । अ॒रु॒षः । वने॑षु ।

दमे॑ऽदमे । स॒प्त । रत्ना॑ । दधा॑नः । अ॒ग्निः । होता॑ । नि । स॒सा॒द॒ । यजी॑यान् ॥

Padapatha Devanagari Nonaccented

जनिष्ट । हि । जेन्यः । अग्रे । अह्नाम् । हितः । हितेषु । अरुषः । वनेषु ।

दमेऽदमे । सप्त । रत्ना । दधानः । अग्निः । होता । नि । ससाद । यजीयान् ॥

Padapatha Transcription Accented

jániṣṭa ǀ hí ǀ jényaḥ ǀ ágre ǀ áhnām ǀ hitáḥ ǀ hitéṣu ǀ aruṣáḥ ǀ váneṣu ǀ

dáme-dame ǀ saptá ǀ rátnā ǀ dádhānaḥ ǀ agníḥ ǀ hótā ǀ ní ǀ sasāda ǀ yájīyān ǁ

Padapatha Transcription Nonaccented

janiṣṭa ǀ hi ǀ jenyaḥ ǀ agre ǀ ahnām ǀ hitaḥ ǀ hiteṣu ǀ aruṣaḥ ǀ vaneṣu ǀ

dame-dame ǀ sapta ǀ ratnā ǀ dadhānaḥ ǀ agniḥ ǀ hotā ǀ ni ǀ sasāda ǀ yajīyān ǁ

05.001.06   (Mandala. Sukta. Rik)

3.8.12.06    (Ashtaka. Adhyaya. Varga. Rik)

05.01.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्होता॒ न्य॑सीद॒द्यजी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भा उ॑ लो॒के ।

युवा॑ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ॥

Samhita Devanagari Nonaccented

अग्निर्होता न्यसीदद्यजीयानुपस्थे मातुः सुरभा उ लोके ।

युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनामुत मध्य इद्धः ॥

Samhita Transcription Accented

agnírhótā nyásīdadyájīyānupásthe mātúḥ surabhā́ u loké ǀ

yúvā kavíḥ puruniṣṭhá ṛtā́vā dhartā́ kṛṣṭīnā́mutá mádhya iddháḥ ǁ

Samhita Transcription Nonaccented

agnirhotā nyasīdadyajīyānupasthe mātuḥ surabhā u loke ǀ

yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnāmuta madhya iddhaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । होता॑ । नि । अ॒सी॒द॒त् । यजी॑यान् । उ॒पऽस्थे॑ । मा॒तुः । सु॒र॒भौ । ऊं॒ इति॑ । लो॒के ।

युवा॑ । क॒विः । पु॒रु॒निः॒ऽस्थः । ऋ॒तऽवा॑ । ध॒र्ता । कृ॒ष्टी॒नाम् । उ॒त । मध्ये॑ । इ॒द्धः ॥

Padapatha Devanagari Nonaccented

अग्निः । होता । नि । असीदत् । यजीयान् । उपऽस्थे । मातुः । सुरभौ । ऊं इति । लोके ।

युवा । कविः । पुरुनिःऽस्थः । ऋतऽवा । धर्ता । कृष्टीनाम् । उत । मध्ये । इद्धः ॥

Padapatha Transcription Accented

agníḥ ǀ hótā ǀ ní ǀ asīdat ǀ yájīyān ǀ upá-sthe ǀ mātúḥ ǀ surabháu ǀ ūṃ íti ǀ loké ǀ

yúvā ǀ kavíḥ ǀ puruniḥ-stháḥ ǀ ṛtá-vā ǀ dhartā́ ǀ kṛṣṭīnā́m ǀ utá ǀ mádhye ǀ iddháḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ hotā ǀ ni ǀ asīdat ǀ yajīyān ǀ upa-sthe ǀ mātuḥ ǀ surabhau ǀ ūṃ iti ǀ loke ǀ

yuvā ǀ kaviḥ ǀ puruniḥ-sthaḥ ǀ ṛta-vā ǀ dhartā ǀ kṛṣṭīnām ǀ uta ǀ madhye ǀ iddhaḥ ǁ

05.001.07   (Mandala. Sukta. Rik)

3.8.13.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता॑रमीळते॒ नमो॑भिः ।

आ यस्त॒तान॒ रोद॑सी ऋ॒तेन॒ नित्यं॑ मृजंति वा॒जिनं॑ घृ॒तेन॑ ॥

Samhita Devanagari Nonaccented

प्र णु त्यं विप्रमध्वरेषु साधुमग्निं होतारमीळते नमोभिः ।

आ यस्ततान रोदसी ऋतेन नित्यं मृजंति वाजिनं घृतेन ॥

Samhita Transcription Accented

prá ṇú tyám vípramadhvaréṣu sādhúmagním hótāramīḷate námobhiḥ ǀ

ā́ yástatā́na ródasī ṛténa nítyam mṛjanti vājínam ghṛténa ǁ

Samhita Transcription Nonaccented

pra ṇu tyam vipramadhvareṣu sādhumagnim hotāramīḷate namobhiḥ ǀ

ā yastatāna rodasī ṛtena nityam mṛjanti vājinam ghṛtena ǁ

Padapatha Devanagari Accented

प्र । नु । त्यम् । विप्र॑म् । अ॒ध्व॒रेषु॑ । सा॒धुम् । अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । नमः॑ऽभिः ।

आ । यः । त॒तान॑ । रोद॑सी॒ इति॑ । ऋ॒तेन॑ । नित्य॑म् । मृ॒ज॒न्ति॒ । वा॒जिन॑म् । घृ॒तेन॑ ॥

Padapatha Devanagari Nonaccented

प्र । नु । त्यम् । विप्रम् । अध्वरेषु । साधुम् । अग्निम् । होतारम् । ईळते । नमःऽभिः ।

आ । यः । ततान । रोदसी इति । ऋतेन । नित्यम् । मृजन्ति । वाजिनम् । घृतेन ॥

Padapatha Transcription Accented

prá ǀ nú ǀ tyám ǀ vípram ǀ adhvaréṣu ǀ sādhúm ǀ agním ǀ hótāram ǀ īḷate ǀ námaḥ-bhiḥ ǀ

ā́ ǀ yáḥ ǀ tatā́na ǀ ródasī íti ǀ ṛténa ǀ nítyam ǀ mṛjanti ǀ vājínam ǀ ghṛténa ǁ

Padapatha Transcription Nonaccented

pra ǀ nu ǀ tyam ǀ vipram ǀ adhvareṣu ǀ sādhum ǀ agnim ǀ hotāram ǀ īḷate ǀ namaḥ-bhiḥ ǀ

ā ǀ yaḥ ǀ tatāna ǀ rodasī iti ǀ ṛtena ǀ nityam ǀ mṛjanti ǀ vājinam ǀ ghṛtena ǁ

05.001.08   (Mandala. Sukta. Rik)

3.8.13.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा॒र्जा॒ल्यो॑ मृज्यते॒ स्वे दमू॑नाः कविप्रश॒स्तो अति॑थिः शि॒वो नः॑ ।

स॒हस्र॑शृंगो वृष॒भस्तदो॑जा॒ विश्वाँ॑ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ॥

Samhita Devanagari Nonaccented

मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः ।

सहस्रशृंगो वृषभस्तदोजा विश्वाँ अग्ने सहसा प्रास्यन्यान् ॥

Samhita Transcription Accented

mārjālyó mṛjyate své dámūnāḥ kavipraśastó átithiḥ śivó naḥ ǀ

sahásraśṛṅgo vṛṣabhástádojā víśvām̐ agne sáhasā prā́syanyā́n ǁ

Samhita Transcription Nonaccented

mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ ǀ

sahasraśṛṅgo vṛṣabhastadojā viśvām̐ agne sahasā prāsyanyān ǁ

Padapatha Devanagari Accented

मा॒र्जा॒ल्यः॑ । मृ॒ज्य॒ते॒ । स्वे । दमू॑नाः । क॒वि॒ऽप्र॒श॒स्तः । अति॑थिः । शि॒वः । नः॒ ।

स॒हस्र॑ऽशृङ्गः । वृ॒ष॒भः । तत्ऽओ॑जाः । विश्वा॑न् । अ॒ग्ने॒ । सह॑सा । प्र । अ॒सि॒ । अ॒न्यान् ॥

Padapatha Devanagari Nonaccented

मार्जाल्यः । मृज्यते । स्वे । दमूनाः । कविऽप्रशस्तः । अतिथिः । शिवः । नः ।

सहस्रऽशृङ्गः । वृषभः । तत्ऽओजाः । विश्वान् । अग्ने । सहसा । प्र । असि । अन्यान् ॥

Padapatha Transcription Accented

mārjālyáḥ ǀ mṛjyate ǀ své ǀ dámūnāḥ ǀ kavi-praśastáḥ ǀ átithiḥ ǀ śiváḥ ǀ naḥ ǀ

sahásra-śṛṅgaḥ ǀ vṛṣabháḥ ǀ tát-ojāḥ ǀ víśvān ǀ agne ǀ sáhasā ǀ prá ǀ asi ǀ anyā́n ǁ

Padapatha Transcription Nonaccented

mārjālyaḥ ǀ mṛjyate ǀ sve ǀ damūnāḥ ǀ kavi-praśastaḥ ǀ atithiḥ ǀ śivaḥ ǀ naḥ ǀ

sahasra-śṛṅgaḥ ǀ vṛṣabhaḥ ǀ tat-ojāḥ ǀ viśvān ǀ agne ǀ sahasā ǀ pra ǀ asi ǀ anyān ǁ

05.001.09   (Mandala. Sukta. Rik)

3.8.13.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स॒द्यो अ॑ग्ने॒ अत्ये॑ष्य॒न्याना॒विर्यस्मै॒ चारु॑तमो ब॒भूथ॑ ।

ई॒ळेन्यो॑ वपु॒ष्यो॑ वि॒भावा॑ प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणां ॥

Samhita Devanagari Nonaccented

प्र सद्यो अग्ने अत्येष्यन्यानाविर्यस्मै चारुतमो बभूथ ।

ईळेन्यो वपुष्यो विभावा प्रियो विशामतिथिर्मानुषीणां ॥

Samhita Transcription Accented

prá sadyó agne átyeṣyanyā́nāvíryásmai cā́rutamo babhū́tha ǀ

īḷényo vapuṣyó vibhā́vā priyó viśā́mátithirmā́nuṣīṇām ǁ

Samhita Transcription Nonaccented

pra sadyo agne atyeṣyanyānāviryasmai cārutamo babhūtha ǀ

īḷenyo vapuṣyo vibhāvā priyo viśāmatithirmānuṣīṇām ǁ

Padapatha Devanagari Accented

प्र । स॒द्यः । अ॒ग्ने॒ । अति॑ । ए॒षि॒ । अ॒न्यान् । आ॒विः । यस्मै॑ । चारु॑ऽतमः । ब॒भूथ॑ ।

ई॒ळेन्यः॑ । व॒पु॒ष्यः॑ । वि॒भाऽवा॑ । प्रि॒यः । वि॒शाम् । अति॑थिः । मानु॑षीणाम् ॥

Padapatha Devanagari Nonaccented

प्र । सद्यः । अग्ने । अति । एषि । अन्यान् । आविः । यस्मै । चारुऽतमः । बभूथ ।

ईळेन्यः । वपुष्यः । विभाऽवा । प्रियः । विशाम् । अतिथिः । मानुषीणाम् ॥

Padapatha Transcription Accented

prá ǀ sadyáḥ ǀ agne ǀ áti ǀ eṣi ǀ anyā́n ǀ āvíḥ ǀ yásmai ǀ cā́ru-tamaḥ ǀ babhū́tha ǀ

īḷényaḥ ǀ vapuṣyáḥ ǀ vibhā́-vā ǀ priyáḥ ǀ viśā́m ǀ átithiḥ ǀ mā́nuṣīṇām ǁ

Padapatha Transcription Nonaccented

pra ǀ sadyaḥ ǀ agne ǀ ati ǀ eṣi ǀ anyān ǀ āviḥ ǀ yasmai ǀ cāru-tamaḥ ǀ babhūtha ǀ

īḷenyaḥ ǀ vapuṣyaḥ ǀ vibhā-vā ǀ priyaḥ ǀ viśām ǀ atithiḥ ǀ mānuṣīṇām ǁ

05.001.10   (Mandala. Sukta. Rik)

3.8.13.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्यं॑ भरंति क्षि॒तयो॑ यविष्ठ ब॒लिम॑ग्ने॒ अंति॑त॒ ओत दू॒रात् ।

आ भंदि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रं ॥

Samhita Devanagari Nonaccented

तुभ्यं भरंति क्षितयो यविष्ठ बलिमग्ने अंतित ओत दूरात् ।

आ भंदिष्ठस्य सुमतिं चिकिद्धि बृहत्ते अग्ने महि शर्म भद्रं ॥

Samhita Transcription Accented

túbhyam bharanti kṣitáyo yaviṣṭha balímagne ántita ótá dūrā́t ǀ

ā́ bhándiṣṭhasya sumatím cikiddhi bṛhátte agne máhi śárma bhadrám ǁ

Samhita Transcription Nonaccented

tubhyam bharanti kṣitayo yaviṣṭha balimagne antita ota dūrāt ǀ

ā bhandiṣṭhasya sumatim cikiddhi bṛhatte agne mahi śarma bhadram ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । भ॒र॒न्ति॒ । क्षि॒तयः॑ । य॒वि॒ष्ठ॒ । ब॒लिम् । अ॒ग्ने॒ । अन्ति॑तः । आ । उ॒त । दू॒रात् ।

आ । भन्दि॑ष्ठस्य । सु॒ऽम॒तिम् । चि॒कि॒द्धि॒ । बृ॒हत् । ते॒ । अ॒ग्ने॒ । महि॑ । शर्म॑ । भ॒द्रम् ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । भरन्ति । क्षितयः । यविष्ठ । बलिम् । अग्ने । अन्तितः । आ । उत । दूरात् ।

आ । भन्दिष्ठस्य । सुऽमतिम् । चिकिद्धि । बृहत् । ते । अग्ने । महि । शर्म । भद्रम् ॥

Padapatha Transcription Accented

túbhyam ǀ bharanti ǀ kṣitáyaḥ ǀ yaviṣṭha ǀ balím ǀ agne ǀ ántitaḥ ǀ ā́ ǀ utá ǀ dūrā́t ǀ

ā́ ǀ bhándiṣṭhasya ǀ su-matím ǀ cikiddhi ǀ bṛhát ǀ te ǀ agne ǀ máhi ǀ śárma ǀ bhadrám ǁ

Padapatha Transcription Nonaccented

tubhyam ǀ bharanti ǀ kṣitayaḥ ǀ yaviṣṭha ǀ balim ǀ agne ǀ antitaḥ ǀ ā ǀ uta ǀ dūrāt ǀ

ā ǀ bhandiṣṭhasya ǀ su-matim ǀ cikiddhi ǀ bṛhat ǀ te ǀ agne ǀ mahi ǀ śarma ǀ bhadram ǁ

05.001.11   (Mandala. Sukta. Rik)

3.8.13.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आद्य रथं॑ भानुमो भानु॒मंत॒मग्ने॒ तिष्ठ॑ यज॒तेभिः॒ समं॑तं ।

वि॒द्वान्प॑थी॒नामु॒र्वं१॒॑तरि॑क्ष॒मेह दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥

Samhita Devanagari Nonaccented

आद्य रथं भानुमो भानुमंतमग्ने तिष्ठ यजतेभिः समंतं ।

विद्वान्पथीनामुर्वंतरिक्षमेह देवान्हविरद्याय वक्षि ॥

Samhita Transcription Accented

ā́dyá rátham bhānumo bhānumántamágne tíṣṭha yajatébhiḥ sámantam ǀ

vidvā́npathīnā́murvántárikṣaméhá devā́nhavirádyāya vakṣi ǁ

Samhita Transcription Nonaccented

ādya ratham bhānumo bhānumantamagne tiṣṭha yajatebhiḥ samantam ǀ

vidvānpathīnāmurvantarikṣameha devānhaviradyāya vakṣi ǁ

Padapatha Devanagari Accented

आ । अ॒द्य । रथ॑म् । भा॒नु॒ऽमः॒ । भा॒नु॒ऽमन्त॑म् । अग्ने॑ । तिष्ठ॑ । य॒ज॒तेभिः॑ । सम्ऽअ॑न्तम् ।

वि॒द्वान् । प॒थी॒नाम् । उ॒रु । अ॒न्तरि॑क्षम् । आ । इ॒ह । दे॒वान् । ह॒विः॒ऽअद्या॑य । व॒क्षि॒ ॥

Padapatha Devanagari Nonaccented

आ । अद्य । रथम् । भानुऽमः । भानुऽमन्तम् । अग्ने । तिष्ठ । यजतेभिः । सम्ऽअन्तम् ।

विद्वान् । पथीनाम् । उरु । अन्तरिक्षम् । आ । इह । देवान् । हविःऽअद्याय । वक्षि ॥

Padapatha Transcription Accented

ā́ ǀ adyá ǀ rátham ǀ bhānu-maḥ ǀ bhānu-mántam ǀ ágne ǀ tíṣṭha ǀ yajatébhiḥ ǀ sám-antam ǀ

vidvā́n ǀ pathīnā́m ǀ urú ǀ antárikṣam ǀ ā́ ǀ ihá ǀ devā́n ǀ haviḥ-ádyāya ǀ vakṣi ǁ

Padapatha Transcription Nonaccented

ā ǀ adya ǀ ratham ǀ bhānu-maḥ ǀ bhānu-mantam ǀ agne ǀ tiṣṭha ǀ yajatebhiḥ ǀ sam-antam ǀ

vidvān ǀ pathīnām ǀ uru ǀ antarikṣam ǀ ā ǀ iha ǀ devān ǀ haviḥ-adyāya ǀ vakṣi ǁ

05.001.12   (Mandala. Sukta. Rik)

3.8.13.06    (Ashtaka. Adhyaya. Varga. Rik)

05.01.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ वं॒दारु॑ वृष॒भाय॒ वृष्णे॑ ।

गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी॑व रु॒क्ममु॑रु॒व्यंच॑मश्रेत् ॥

Samhita Devanagari Nonaccented

अवोचाम कवये मेध्याय वचो वंदारु वृषभाय वृष्णे ।

गविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्ममुरुव्यंचमश्रेत् ॥

Samhita Transcription Accented

ávocāma kaváye médhyāya váco vandā́ru vṛṣabhā́ya vṛ́ṣṇe ǀ

gáviṣṭhiro námasā stómamagnáu divī́va rukmámuruvyáñcamaśret ǁ

Samhita Transcription Nonaccented

avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe ǀ

gaviṣṭhiro namasā stomamagnau divīva rukmamuruvyañcamaśret ǁ

Padapatha Devanagari Accented

अवो॑चाम । क॒वये॑ । मेध्या॑य । वचः॑ । व॒न्दारु॑ । वृ॒ष॒भाय॑ । वृष्णे॑ ।

गवि॑ष्ठिरः । नम॑सा । स्तोम॑म् । अ॒ग्नौ । दि॒विऽइ॑व । रु॒क्मम् । उ॒रु॒ऽव्यञ्च॑म् । अ॒श्रे॒त् ॥

Padapatha Devanagari Nonaccented

अवोचाम । कवये । मेध्याय । वचः । वन्दारु । वृषभाय । वृष्णे ।

गविष्ठिरः । नमसा । स्तोमम् । अग्नौ । दिविऽइव । रुक्मम् । उरुऽव्यञ्चम् । अश्रेत् ॥

Padapatha Transcription Accented

ávocāma ǀ kaváye ǀ médhyāya ǀ vácaḥ ǀ vandā́ru ǀ vṛṣabhā́ya ǀ vṛ́ṣṇe ǀ

gáviṣṭhiraḥ ǀ námasā ǀ stómam ǀ agnáu ǀ diví-iva ǀ rukmám ǀ uru-vyáñcam ǀ aśret ǁ

Padapatha Transcription Nonaccented

avocāma ǀ kavaye ǀ medhyāya ǀ vacaḥ ǀ vandāru ǀ vṛṣabhāya ǀ vṛṣṇe ǀ

gaviṣṭhiraḥ ǀ namasā ǀ stomam ǀ agnau ǀ divi-iva ǀ rukmam ǀ uru-vyañcam ǀ aśret ǁ