SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 2

 

1. Info

To:    agni
From:   1, 3-8, 10-12: kumāra ātreya or vṛśa jāna or both together;
2, 9: vṛśa jāna
Metres:   1st set of styles: triṣṭup (1, 3, 7, 8); nicṛttriṣṭup (4, 5, 9, 10); svarāṭpaṅkti (2); bhurikpaṅkti (6); virāṭtrisṭup (11); nicṛdatijagatī (12)

2nd set of styles: triṣṭubh (1-11); śakvarī (12)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.002.01   (Mandala. Sukta. Rik)

3.8.14.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा॑ बिभर्ति॒ न द॑दाति पि॒त्रे ।

अनी॑कमस्य॒ न मि॒नज्जना॑सः पु॒रः प॑श्यंति॒ निहि॑तमर॒तौ ॥

Samhita Devanagari Nonaccented

कुमारं माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे ।

अनीकमस्य न मिनज्जनासः पुरः पश्यंति निहितमरतौ ॥

Samhita Transcription Accented

kumāráṃ mātā́ yuvatíḥ sámubdham gúhā bibharti ná dadāti pitré ǀ

ánīkamasya ná minájjánāsaḥ puráḥ paśyanti níhitamaratáu ǁ

Samhita Transcription Nonaccented

kumāraṃ mātā yuvatiḥ samubdham guhā bibharti na dadāti pitre ǀ

anīkamasya na minajjanāsaḥ puraḥ paśyanti nihitamaratau ǁ

Padapatha Devanagari Accented

कु॒मा॒रम् । मा॒ता । यु॒व॒तिः । सम्ऽउ॑ब्धम् । गुहा॑ । बि॒भ॒र्ति॒ । न । द॒दा॒ति॒ । पि॒त्रे ।

अनी॑कम् । अ॒स्य॒ । न । मि॒नत् । जना॑सः । पु॒रः । प॒श्य॒न्ति॒ । निऽहि॑तम् । अ॒र॒तौ ॥

Padapatha Devanagari Nonaccented

कुमारम् । माता । युवतिः । सम्ऽउब्धम् । गुहा । बिभर्ति । न । ददाति । पित्रे ।

अनीकम् । अस्य । न । मिनत् । जनासः । पुरः । पश्यन्ति । निऽहितम् । अरतौ ॥

Padapatha Transcription Accented

kumārám ǀ mātā́ ǀ yuvatíḥ ǀ sám-ubdham ǀ gúhā ǀ bibharti ǀ ná ǀ dadāti ǀ pitré ǀ

ánīkam ǀ asya ǀ ná ǀ minát ǀ jánāsaḥ ǀ puráḥ ǀ paśyanti ǀ ní-hitam ǀ aratáu ǁ

Padapatha Transcription Nonaccented

kumāram ǀ mātā ǀ yuvatiḥ ǀ sam-ubdham ǀ guhā ǀ bibharti ǀ na ǀ dadāti ǀ pitre ǀ

anīkam ǀ asya ǀ na ǀ minat ǀ janāsaḥ ǀ puraḥ ǀ paśyanti ǀ ni-hitam ǀ aratau ǁ

05.002.02   (Mandala. Sukta. Rik)

3.8.14.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कमे॒तं त्वं यु॑वते कुमा॒रं पेषी॑ बिभर्षि॒ महि॑षी जजान ।

पू॒र्वीर्हि गर्भः॑ श॒रदो॑ व॒वर्धाप॑श्यं जा॒तं यदसू॑त मा॒ता ॥

Samhita Devanagari Nonaccented

कमेतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान ।

पूर्वीर्हि गर्भः शरदो ववर्धापश्यं जातं यदसूत माता ॥

Samhita Transcription Accented

kámetáṃ tváṃ yuvate kumārám péṣī bibharṣi máhiṣī jajāna ǀ

pūrvī́rhí gárbhaḥ śarádo vavárdhā́paśyam jātám yádásūta mātā́ ǁ

Samhita Transcription Nonaccented

kametaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna ǀ

pūrvīrhi garbhaḥ śarado vavardhāpaśyam jātam yadasūta mātā ǁ

Padapatha Devanagari Accented

कम् । ए॒तम् । त्वम् । यु॒व॒ते॒ । कु॒मा॒रम् । पेषी॑ । बि॒भ॒र्षि॒ । महि॑षी । ज॒जा॒न॒ ।

पू॒र्वीः । हि । गर्भः॑ । श॒रदः॑ । व॒वर्ध॑ । अप॑श्यम् । जा॒तम् । यत् । असू॑त । मा॒ता ॥

Padapatha Devanagari Nonaccented

कम् । एतम् । त्वम् । युवते । कुमारम् । पेषी । बिभर्षि । महिषी । जजान ।

पूर्वीः । हि । गर्भः । शरदः । ववर्ध । अपश्यम् । जातम् । यत् । असूत । माता ॥

Padapatha Transcription Accented

kám ǀ etám ǀ tvám ǀ yuvate ǀ kumārám ǀ péṣī ǀ bibharṣi ǀ máhiṣī ǀ jajāna ǀ

pūrvī́ḥ ǀ hí ǀ gárbhaḥ ǀ śarádaḥ ǀ vavárdha ǀ ápaśyam ǀ jātám ǀ yát ǀ ásūta ǀ mātā́ ǁ

Padapatha Transcription Nonaccented

kam ǀ etam ǀ tvam ǀ yuvate ǀ kumāram ǀ peṣī ǀ bibharṣi ǀ mahiṣī ǀ jajāna ǀ

pūrvīḥ ǀ hi ǀ garbhaḥ ǀ śaradaḥ ǀ vavardha ǀ apaśyam ǀ jātam ǀ yat ǀ asūta ǀ mātā ǁ

05.002.03   (Mandala. Sukta. Rik)

3.8.14.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हिर॑ण्यदंतं॒ शुचि॑वर्णमा॒रात्क्षेत्रा॑दपश्य॒मायु॑धा॒ मिमा॑नं ।

द॒दा॒नो अ॑स्मा अ॒मृतं॑ वि॒पृक्व॒त्किं माम॑निं॒द्राः कृ॑णवन्ननु॒क्थाः ॥

Samhita Devanagari Nonaccented

हिरण्यदंतं शुचिवर्णमारात्क्षेत्रादपश्यमायुधा मिमानं ।

ददानो अस्मा अमृतं विपृक्वत्किं मामनिंद्राः कृणवन्ननुक्थाः ॥

Samhita Transcription Accented

híraṇyadantam śúcivarṇamārā́tkṣétrādapaśyamā́yudhā mímānam ǀ

dadānó asmā amṛ́tam vipṛ́kvatkím mā́manindrā́ḥ kṛṇavannanukthā́ḥ ǁ

Samhita Transcription Nonaccented

hiraṇyadantam śucivarṇamārātkṣetrādapaśyamāyudhā mimānam ǀ

dadāno asmā amṛtam vipṛkvatkim māmanindrāḥ kṛṇavannanukthāḥ ǁ

Padapatha Devanagari Accented

हिर॑ण्यऽदन्तम् । शुचि॑ऽवर्णम् । आ॒रात् । क्षेत्रा॑त् । अ॒प॒श्य॒म् । आयु॑धा । मिमा॑नम् ।

द॒दा॒नः । अ॒स्मै॒ । अ॒मृत॑म् । वि॒पृक्व॑त् । किम् । माम् । अ॒नि॒न्द्राः । कृ॒ण॒व॒न् । अ॒नु॒क्थाः ॥

Padapatha Devanagari Nonaccented

हिरण्यऽदन्तम् । शुचिऽवर्णम् । आरात् । क्षेत्रात् । अपश्यम् । आयुधा । मिमानम् ।

ददानः । अस्मै । अमृतम् । विपृक्वत् । किम् । माम् । अनिन्द्राः । कृणवन् । अनुक्थाः ॥

Padapatha Transcription Accented

híraṇya-dantam ǀ śúci-varṇam ǀ ārā́t ǀ kṣétrāt ǀ apaśyam ǀ ā́yudhā ǀ mímānam ǀ

dadānáḥ ǀ asmai ǀ amṛ́tam ǀ vipṛ́kvat ǀ kím ǀ mā́m ǀ anindrā́ḥ ǀ kṛṇavan ǀ anukthā́ḥ ǁ

Padapatha Transcription Nonaccented

hiraṇya-dantam ǀ śuci-varṇam ǀ ārāt ǀ kṣetrāt ǀ apaśyam ǀ āyudhā ǀ mimānam ǀ

dadānaḥ ǀ asmai ǀ amṛtam ǀ vipṛkvat ǀ kim ǀ mām ǀ anindrāḥ ǀ kṛṇavan ǀ anukthāḥ ǁ

05.002.04   (Mandala. Sukta. Rik)

3.8.14.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्षेत्रा॑दपश्यं सनु॒तश्चरं॑तं सु॒मद्यू॒थं न पु॒रु शोभ॑मानं ।

न ता अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद्यु॑व॒तयो॑ भवंति ॥

Samhita Devanagari Nonaccented

क्षेत्रादपश्यं सनुतश्चरंतं सुमद्यूथं न पुरु शोभमानं ।

न ता अगृभ्रन्नजनिष्ट हि षः पलिक्नीरिद्युवतयो भवंति ॥

Samhita Transcription Accented

kṣétrādapaśyam sanutáścárantam sumádyūthám ná purú śóbhamānam ǀ

ná tā́ agṛbhrannájaniṣṭa hí ṣáḥ páliknīrídyuvatáyo bhavanti ǁ

Samhita Transcription Nonaccented

kṣetrādapaśyam sanutaścarantam sumadyūtham na puru śobhamānam ǀ

na tā agṛbhrannajaniṣṭa hi ṣaḥ paliknīridyuvatayo bhavanti ǁ

Padapatha Devanagari Accented

क्षेत्रा॑त् । अ॒प॒श्य॒म् । स॒नु॒तरिति॑ । चर॑न्तम् । सु॒ऽमत् । यू॒थम् । न । पु॒रु । शोभ॑मानम् ।

न । ताः । अ॒गृ॒भ्र॒न् । अज॑निष्ट । हि । सः । पलि॑क्नीः । इत् । यु॒व॒तयः॑ । भ॒व॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

क्षेत्रात् । अपश्यम् । सनुतरिति । चरन्तम् । सुऽमत् । यूथम् । न । पुरु । शोभमानम् ।

न । ताः । अगृभ्रन् । अजनिष्ट । हि । सः । पलिक्नीः । इत् । युवतयः । भवन्ति ॥

Padapatha Transcription Accented

kṣétrāt ǀ apaśyam ǀ sanutáríti ǀ cárantam ǀ su-mát ǀ yūthám ǀ ná ǀ purú ǀ śóbhamānam ǀ

ná ǀ tā́ḥ ǀ agṛbhran ǀ ájaniṣṭa ǀ hí ǀ sáḥ ǀ páliknīḥ ǀ ít ǀ yuvatáyaḥ ǀ bhavanti ǁ

Padapatha Transcription Nonaccented

kṣetrāt ǀ apaśyam ǀ sanutariti ǀ carantam ǀ su-mat ǀ yūtham ǀ na ǀ puru ǀ śobhamānam ǀ

na ǀ tāḥ ǀ agṛbhran ǀ ajaniṣṭa ǀ hi ǀ saḥ ǀ paliknīḥ ǀ it ǀ yuvatayaḥ ǀ bhavanti ǁ

05.002.05   (Mandala. Sukta. Rik)

3.8.14.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

के मे॑ मर्य॒कं वि य॑वंत॒ गोभि॒र्न येषां॑ गो॒पा अर॑णश्चि॒दास॑ ।

य ईं॑ जगृ॒भुरव॒ ते सृ॑जं॒त्वाजा॑ति प॒श्व उप॑ नश्चिकि॒त्वान् ॥

Samhita Devanagari Nonaccented

के मे मर्यकं वि यवंत गोभिर्न येषां गोपा अरणश्चिदास ।

य ईं जगृभुरव ते सृजंत्वाजाति पश्व उप नश्चिकित्वान् ॥

Samhita Transcription Accented

ké me maryakám ví yavanta góbhirná yéṣām gopā́ áraṇaścidā́sa ǀ

yá īm jagṛbhúráva té sṛjantvā́jāti paśvá úpa naścikitvā́n ǁ

Samhita Transcription Nonaccented

ke me maryakam vi yavanta gobhirna yeṣām gopā araṇaścidāsa ǀ

ya īm jagṛbhurava te sṛjantvājāti paśva upa naścikitvān ǁ

Padapatha Devanagari Accented

के । मे॒ । म॒र्य॒कम् । वि । य॒व॒न्त॒ । गोभिः॑ । न । येषा॑म् । गो॒पाः । अर॑णः । चि॒त् । आस॑ ।

ये । ई॒म् । ज॒गृ॒भुः । अव॑ । ते । सृ॒ज॒न्तु । आ । अ॒जा॒ति॒ । प॒श्वः । उप॑ । नः॒ । चि॒कि॒त्वान् ॥

Padapatha Devanagari Nonaccented

के । मे । मर्यकम् । वि । यवन्त । गोभिः । न । येषाम् । गोपाः । अरणः । चित् । आस ।

ये । ईम् । जगृभुः । अव । ते । सृजन्तु । आ । अजाति । पश्वः । उप । नः । चिकित्वान् ॥

Padapatha Transcription Accented

ké ǀ me ǀ maryakám ǀ ví ǀ yavanta ǀ góbhiḥ ǀ ná ǀ yéṣām ǀ gopā́ḥ ǀ áraṇaḥ ǀ cit ǀ ā́sa ǀ

yé ǀ īm ǀ jagṛbhúḥ ǀ áva ǀ té ǀ sṛjantú ǀ ā́ ǀ ajāti ǀ paśváḥ ǀ úpa ǀ naḥ ǀ cikitvā́n ǁ

Padapatha Transcription Nonaccented

ke ǀ me ǀ maryakam ǀ vi ǀ yavanta ǀ gobhiḥ ǀ na ǀ yeṣām ǀ gopāḥ ǀ araṇaḥ ǀ cit ǀ āsa ǀ

ye ǀ īm ǀ jagṛbhuḥ ǀ ava ǀ te ǀ sṛjantu ǀ ā ǀ ajāti ǀ paśvaḥ ǀ upa ǀ naḥ ǀ cikitvān ǁ

05.002.06   (Mandala. Sukta. Rik)

3.8.14.06    (Ashtaka. Adhyaya. Varga. Rik)

05.01.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒सां राजा॑नं वस॒तिं जना॑ना॒मरा॑तयो॒ नि द॑धु॒र्मर्त्ये॑षु ।

ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जंतु निंदि॒तारो॒ निंद्या॑सो भवंतु ॥

Samhita Devanagari Nonaccented

वसां राजानं वसतिं जनानामरातयो नि दधुर्मर्त्येषु ।

ब्रह्माण्यत्रेरव तं सृजंतु निंदितारो निंद्यासो भवंतु ॥

Samhita Transcription Accented

vasā́m rā́jānam vasatím jánānāmárātayo ní dadhurmártyeṣu ǀ

bráhmāṇyátreráva tám sṛjantu ninditā́ro níndyāso bhavantu ǁ

Samhita Transcription Nonaccented

vasām rājānam vasatim janānāmarātayo ni dadhurmartyeṣu ǀ

brahmāṇyatrerava tam sṛjantu ninditāro nindyāso bhavantu ǁ

Padapatha Devanagari Accented

व॒साम् । राजा॑नम् । व॒स॒तिम् । जना॑नाम् । अरा॑तयः । नि । द॒धुः॒ । मर्त्ये॑षु ।

ब्रह्मा॑णि । अत्रेः॑ । अव॑ । तम् । सृ॒ज॒न्तु॒ । नि॒न्दि॒तारः॑ । निन्द्या॑सः । भ॒व॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

वसाम् । राजानम् । वसतिम् । जनानाम् । अरातयः । नि । दधुः । मर्त्येषु ।

ब्रह्माणि । अत्रेः । अव । तम् । सृजन्तु । निन्दितारः । निन्द्यासः । भवन्तु ॥

Padapatha Transcription Accented

vasā́m ǀ rā́jānam ǀ vasatím ǀ jánānām ǀ árātayaḥ ǀ ní ǀ dadhuḥ ǀ mártyeṣu ǀ

bráhmāṇi ǀ átreḥ ǀ áva ǀ tám ǀ sṛjantu ǀ ninditā́raḥ ǀ níndyāsaḥ ǀ bhavantu ǁ

Padapatha Transcription Nonaccented

vasām ǀ rājānam ǀ vasatim ǀ janānām ǀ arātayaḥ ǀ ni ǀ dadhuḥ ǀ martyeṣu ǀ

brahmāṇi ǀ atreḥ ǀ ava ǀ tam ǀ sṛjantu ǀ ninditāraḥ ǀ nindyāsaḥ ǀ bhavantu ǁ

05.002.07   (Mandala. Sukta. Rik)

3.8.15.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द्यूपा॑दमुंचो॒ अश॑मिष्ट॒ हि षः ।

ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न्होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ॥

Samhita Devanagari Nonaccented

शुनश्चिच्छेपं निदितं सहस्राद्यूपादमुंचो अशमिष्ट हि षः ।

एवास्मदग्ने वि मुमुग्धि पाशान्होतश्चिकित्व इह तू निषद्य ॥

Samhita Transcription Accented

śúnaścicchépam níditam sahásrādyū́pādamuñco áśamiṣṭa hí ṣáḥ ǀ

evā́smádagne ví mumugdhi pā́śānhótaścikitva ihá tū́ niṣádya ǁ

Samhita Transcription Nonaccented

śunaścicchepam niditam sahasrādyūpādamuñco aśamiṣṭa hi ṣaḥ ǀ

evāsmadagne vi mumugdhi pāśānhotaścikitva iha tū niṣadya ǁ

Padapatha Devanagari Accented

शुनः॒ऽशेप॑म् । चि॒त् । निऽदि॑तम् । स॒हस्रा॑त् । यूपा॑त् । अ॒मु॒ञ्चः॒ । अश॑मिष्ट । हि । सः ।

ए॒व । अ॒स्मत् । अ॒ग्ने॒ । वि । मु॒मु॒ग्धि॒ । पाशा॑न् । होत॒रिति॑ । चि॒कि॒त्वः॒ । इ॒ह । तु । नि॒ऽसद्य॑ ॥

Padapatha Devanagari Nonaccented

शुनःऽशेपम् । चित् । निऽदितम् । सहस्रात् । यूपात् । अमुञ्चः । अशमिष्ट । हि । सः ।

एव । अस्मत् । अग्ने । वि । मुमुग्धि । पाशान् । होतरिति । चिकित्वः । इह । तु । निऽसद्य ॥

Padapatha Transcription Accented

śúnaḥ-śépam ǀ cit ǀ ní-ditam ǀ sahásrāt ǀ yū́pāt ǀ amuñcaḥ ǀ áśamiṣṭa ǀ hí ǀ sáḥ ǀ

evá ǀ asmát ǀ agne ǀ ví ǀ mumugdhi ǀ pā́śān ǀ hótaríti ǀ cikitvaḥ ǀ ihá ǀ tú ǀ ni-sádya ǁ

Padapatha Transcription Nonaccented

śunaḥ-śepam ǀ cit ǀ ni-ditam ǀ sahasrāt ǀ yūpāt ǀ amuñcaḥ ǀ aśamiṣṭa ǀ hi ǀ saḥ ǀ

eva ǀ asmat ǀ agne ǀ vi ǀ mumugdhi ǀ pāśān ǀ hotariti ǀ cikitvaḥ ǀ iha ǀ tu ǀ ni-sadya ǁ

05.002.08   (Mandala. Sukta. Rik)

3.8.15.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हृ॒णी॒यमा॑नो॒ अप॒ हि मदैयेः॒ प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच ।

इंद्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगां॑ ॥

Samhita Devanagari Nonaccented

हृणीयमानो अप हि मदैयेः प्र मे देवानां व्रतपा उवाच ।

इंद्रो विद्वाँ अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगां ॥

Samhita Transcription Accented

hṛṇīyámāno ápa hí mádáiyeḥ prá me devā́nām vratapā́ uvāca ǀ

índro vidvā́m̐ ánu hí tvā cacákṣa ténāhámagne ánuśiṣṭa ā́gām ǁ

Samhita Transcription Nonaccented

hṛṇīyamāno apa hi madaiyeḥ pra me devānām vratapā uvāca ǀ

indro vidvām̐ anu hi tvā cacakṣa tenāhamagne anuśiṣṭa āgām ǁ

Padapatha Devanagari Accented

हृ॒णी॒यमा॑नः । अप॑ । हि । मत् । ऐयेः॑ । प्र । मे॒ । दे॒वाना॑म् । व्र॒त॒ऽपाः । उ॒वा॒च॒ ।

इन्द्रः॑ । वि॒द्वान् । अनु॑ । हि । त्वा॒ । च॒चक्ष॑ । तेन॑ । अ॒हम् । अ॒ग्ने॒ । अनु॑ऽशिष्टः । आ । अ॒गा॒म् ॥

Padapatha Devanagari Nonaccented

हृणीयमानः । अप । हि । मत् । ऐयेः । प्र । मे । देवानाम् । व्रतऽपाः । उवाच ।

इन्द्रः । विद्वान् । अनु । हि । त्वा । चचक्ष । तेन । अहम् । अग्ने । अनुऽशिष्टः । आ । अगाम् ॥

Padapatha Transcription Accented

hṛṇīyámānaḥ ǀ ápa ǀ hí ǀ mát ǀ áiyeḥ ǀ prá ǀ me ǀ devā́nām ǀ vrata-pā́ḥ ǀ uvāca ǀ

índraḥ ǀ vidvā́n ǀ ánu ǀ hí ǀ tvā ǀ cacákṣa ǀ téna ǀ ahám ǀ agne ǀ ánu-śiṣṭaḥ ǀ ā́ ǀ agām ǁ

Padapatha Transcription Nonaccented

hṛṇīyamānaḥ ǀ apa ǀ hi ǀ mat ǀ aiyeḥ ǀ pra ǀ me ǀ devānām ǀ vrata-pāḥ ǀ uvāca ǀ

indraḥ ǀ vidvān ǀ anu ǀ hi ǀ tvā ǀ cacakṣa ǀ tena ǀ aham ǀ agne ǀ anu-śiṣṭaḥ ǀ ā ǀ agām ǁ

05.002.09   (Mandala. Sukta. Rik)

3.8.15.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा ।

प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृंगे॒ रक्ष॑से वि॒निक्षे॑ ॥

Samhita Devanagari Nonaccented

वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।

प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृंगे रक्षसे विनिक्षे ॥

Samhita Transcription Accented

ví jyótiṣā bṛhatā́ bhātyagnírāvírvíśvāni kṛṇute mahitvā́ ǀ

prā́devīrmāyā́ḥ sahate durévāḥ śíśīte śṛ́ṅge rákṣase viníkṣe ǁ

Samhita Transcription Nonaccented

vi jyotiṣā bṛhatā bhātyagnirāvirviśvāni kṛṇute mahitvā ǀ

prādevīrmāyāḥ sahate durevāḥ śiśīte śṛṅge rakṣase vinikṣe ǁ

Padapatha Devanagari Accented

वि । ज्योति॑षा । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्निः । आ॒विः । विश्वा॑नि । कृ॒णु॒ते॒ । म॒हि॒ऽत्वा ।

प्र । अदे॑वीः । मा॒याः । स॒ह॒ते॒ । दुः॒ऽएवाः॑ । शिशी॑ते । शृङ्गे॒ इति॑ । रक्ष॑से । वि॒ऽनिक्षे॑ ॥

Padapatha Devanagari Nonaccented

वि । ज्योतिषा । बृहता । भाति । अग्निः । आविः । विश्वानि । कृणुते । महिऽत्वा ।

प्र । अदेवीः । मायाः । सहते । दुःऽएवाः । शिशीते । शृङ्गे इति । रक्षसे । विऽनिक्षे ॥

Padapatha Transcription Accented

ví ǀ jyótiṣā ǀ bṛhatā́ ǀ bhāti ǀ agníḥ ǀ āvíḥ ǀ víśvāni ǀ kṛṇute ǀ mahi-tvā́ ǀ

prá ǀ ádevīḥ ǀ māyā́ḥ ǀ sahate ǀ duḥ-évāḥ ǀ śíśīte ǀ śṛ́ṅge íti ǀ rákṣase ǀ vi-níkṣe ǁ

Padapatha Transcription Nonaccented

vi ǀ jyotiṣā ǀ bṛhatā ǀ bhāti ǀ agniḥ ǀ āviḥ ǀ viśvāni ǀ kṛṇute ǀ mahi-tvā ǀ

pra ǀ adevīḥ ǀ māyāḥ ǀ sahate ǀ duḥ-evāḥ ǀ śiśīte ǀ śṛṅge iti ǀ rakṣase ǀ vi-nikṣe ǁ

05.002.10   (Mandala. Sukta. Rik)

3.8.15.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्वा॒नासो॑ दि॒वि षं॑त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हंत॒वा उ॑ ।

मदे॑ चिदस्य॒ प्र रु॑जंति॒ भामा॒ न व॑रंते परि॒बाधो॒ अदे॑वीः ॥

Samhita Devanagari Nonaccented

उत स्वानासो दिवि षंत्वग्नेस्तिग्मायुधा रक्षसे हंतवा उ ।

मदे चिदस्य प्र रुजंति भामा न वरंते परिबाधो अदेवीः ॥

Samhita Transcription Accented

utá svānā́so diví ṣantvagnéstigmā́yudhā rákṣase hántavā́ u ǀ

máde cidasya prá rujanti bhā́mā ná varante paribā́dho ádevīḥ ǁ

Samhita Transcription Nonaccented

uta svānāso divi ṣantvagnestigmāyudhā rakṣase hantavā u ǀ

made cidasya pra rujanti bhāmā na varante paribādho adevīḥ ǁ

Padapatha Devanagari Accented

उ॒त । स्वा॒नासः॑ । दि॒वि । स॒न्तु॒ । अ॒ग्नेः । ति॒ग्मऽआ॑युधाः । रक्ष॑से । हन्त॒वै । ऊं॒ इति॑ ।

मदे॑ । चि॒त् । अ॒स्य॒ । प्र । रु॒ज॒न्ति॒ । भामाः॑ । न । व॒र॒न्ते॒ । प॒रि॒ऽबाधः॑ । अदे॑वीः ॥

Padapatha Devanagari Nonaccented

उत । स्वानासः । दिवि । सन्तु । अग्नेः । तिग्मऽआयुधाः । रक्षसे । हन्तवै । ऊं इति ।

मदे । चित् । अस्य । प्र । रुजन्ति । भामाः । न । वरन्ते । परिऽबाधः । अदेवीः ॥

Padapatha Transcription Accented

utá ǀ svānā́saḥ ǀ diví ǀ santu ǀ agnéḥ ǀ tigmá-āyudhāḥ ǀ rákṣase ǀ hántavái ǀ ūṃ íti ǀ

máde ǀ cit ǀ asya ǀ prá ǀ rujanti ǀ bhā́māḥ ǀ ná ǀ varante ǀ pari-bā́dhaḥ ǀ ádevīḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ svānāsaḥ ǀ divi ǀ santu ǀ agneḥ ǀ tigma-āyudhāḥ ǀ rakṣase ǀ hantavai ǀ ūṃ iti ǀ

made ǀ cit ǀ asya ǀ pra ǀ rujanti ǀ bhāmāḥ ǀ na ǀ varante ǀ pari-bādhaḥ ǀ adevīḥ ǁ

05.002.11   (Mandala. Sukta. Rik)

3.8.15.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तं ते॒ स्तोमं॑ तुविजात॒ विप्रो॒ रथं॒ न धीरः॒ स्वपा॑ अतक्षं ।

यदीद॑ग्ने॒ प्रति॒ त्वं दे॑व॒ हर्याः॒ स्व॑र्वतीर॒प ए॑ना जयेम ॥

Samhita Devanagari Nonaccented

एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षं ।

यदीदग्ने प्रति त्वं देव हर्याः स्वर्वतीरप एना जयेम ॥

Samhita Transcription Accented

etám te stómam tuvijāta vípro rátham ná dhī́raḥ svápā atakṣam ǀ

yádī́dagne práti tvám deva háryāḥ svárvatīrapá enā jayema ǁ

Samhita Transcription Nonaccented

etam te stomam tuvijāta vipro ratham na dhīraḥ svapā atakṣam ǀ

yadīdagne prati tvam deva haryāḥ svarvatīrapa enā jayema ǁ

Padapatha Devanagari Accented

ए॒तम् । ते॒ । स्तोम॑म् । तु॒वि॒ऽजा॒त॒ । विप्रः॑ । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्ष॒म् ।

यदि॑ । इत् । अ॒ग्ने॒ । प्रति॑ । त्वम् । दे॒व॒ । हर्याः॑ । स्वः॑ऽवतीः । अ॒पः । ए॒न॒ । ज॒ये॒म॒ ॥

Padapatha Devanagari Nonaccented

एतम् । ते । स्तोमम् । तुविऽजात । विप्रः । रथम् । न । धीरः । सुऽअपाः । अतक्षम् ।

यदि । इत् । अग्ने । प्रति । त्वम् । देव । हर्याः । स्वःऽवतीः । अपः । एन । जयेम ॥

Padapatha Transcription Accented

etám ǀ te ǀ stómam ǀ tuvi-jāta ǀ vípraḥ ǀ rátham ǀ ná ǀ dhī́raḥ ǀ su-ápāḥ ǀ atakṣam ǀ

yádi ǀ ít ǀ agne ǀ práti ǀ tvám ǀ deva ǀ háryāḥ ǀ sváḥ-vatīḥ ǀ apáḥ ǀ ena ǀ jayema ǁ

Padapatha Transcription Nonaccented

etam ǀ te ǀ stomam ǀ tuvi-jāta ǀ vipraḥ ǀ ratham ǀ na ǀ dhīraḥ ǀ su-apāḥ ǀ atakṣam ǀ

yadi ǀ it ǀ agne ǀ prati ǀ tvam ǀ deva ǀ haryāḥ ǀ svaḥ-vatīḥ ǀ apaḥ ǀ ena ǀ jayema ǁ

05.002.12   (Mandala. Sukta. Rik)

3.8.15.06    (Ashtaka. Adhyaya. Varga. Rik)

05.01.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तु॒वि॒ग्रीवो॑ वृष॒भो वा॑वृधा॒नो॑ऽश॒त्र्व१॒॑र्यः सम॑जाति॒ वेदः॑ ।

इती॒मम॒ग्निम॒मृता॑ अवोचन्ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ॥

Samhita Devanagari Nonaccented

तुविग्रीवो वृषभो वावृधानोऽशत्र्वर्यः समजाति वेदः ।

इतीममग्निममृता अवोचन्बर्हिष्मते मनवे शर्म यंसद्धविष्मते मनवे शर्म यंसत् ॥

Samhita Transcription Accented

tuvigrī́vo vṛṣabhó vāvṛdhānó’śatrváryáḥ sámajāti védaḥ ǀ

ítīmámagnímamṛ́tā avocanbarhíṣmate mánave śárma yaṃsaddhavíṣmate mánave śárma yaṃsat ǁ

Samhita Transcription Nonaccented

tuvigrīvo vṛṣabho vāvṛdhāno’śatrvaryaḥ samajāti vedaḥ ǀ

itīmamagnimamṛtā avocanbarhiṣmate manave śarma yaṃsaddhaviṣmate manave śarma yaṃsat ǁ

Padapatha Devanagari Accented

तु॒वि॒ऽग्रीवः॑ । वृ॒ष॒भः । व॒वृ॒धा॒नः । अ॒श॒त्रु । अ॒र्यः । सम् । अ॒जा॒ति॒ । वेदः॑ ।

इति॑ । इ॒मम् । अ॒ग्निम् । अ॒मृताः॑ । अ॒वो॒च॒न् । ब॒र्हिष्म॑ते । मन॑वे । शर्म॑ । यं॒स॒त् । ह॒विष्म॑ते । मन॑वे । शर्म॑ । यं॒स॒त् ॥

Padapatha Devanagari Nonaccented

तुविऽग्रीवः । वृषभः । ववृधानः । अशत्रु । अर्यः । सम् । अजाति । वेदः ।

इति । इमम् । अग्निम् । अमृताः । अवोचन् । बर्हिष्मते । मनवे । शर्म । यंसत् । हविष्मते । मनवे । शर्म । यंसत् ॥

Padapatha Transcription Accented

tuvi-grī́vaḥ ǀ vṛṣabháḥ ǀ vavṛdhānáḥ ǀ aśatrú ǀ aryáḥ ǀ sám ǀ ajāti ǀ védaḥ ǀ

íti ǀ imám ǀ agním ǀ amṛ́tāḥ ǀ avocan ǀ barhíṣmate ǀ mánave ǀ śárma ǀ yaṃsat ǀ havíṣmate ǀ mánave ǀ śárma ǀ yaṃsat ǁ

Padapatha Transcription Nonaccented

tuvi-grīvaḥ ǀ vṛṣabhaḥ ǀ vavṛdhānaḥ ǀ aśatru ǀ aryaḥ ǀ sam ǀ ajāti ǀ vedaḥ ǀ

iti ǀ imam ǀ agnim ǀ amṛtāḥ ǀ avocan ǀ barhiṣmate ǀ manave ǀ śarma ǀ yaṃsat ǀ haviṣmate ǀ manave ǀ śarma ǀ yaṃsat ǁ