SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 3

 

1. Info

To:    agni
From:   vasuśruta ātreya
Metres:   1st set of styles: nicṛttriṣṭup (2, 3, 5, 9, 12); triṣṭup (4, 10); virāṭtrisṭup (7, 8); nicṛtpaṅkti (1); svarāṭpaṅkti (6); bhurikpaṅkti (11)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.003.01   (Mandala. Sukta. Rik)

3.8.16.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत्त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः ।

त्वे विश्वे॑ सहसस्पुत्र दे॒वास्त्वमिंद्रो॑ दा॒शुषे॒ मर्त्या॑य ॥

Samhita Devanagari Nonaccented

त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्धः ।

त्वे विश्वे सहसस्पुत्र देवास्त्वमिंद्रो दाशुषे मर्त्याय ॥

Samhita Transcription Accented

tvámagne váruṇo jā́yase yáttvám mitró bhavasi yátsámiddhaḥ ǀ

tvé víśve sahasasputra devā́stvámíndro dāśúṣe mártyāya ǁ

Samhita Transcription Nonaccented

tvamagne varuṇo jāyase yattvam mitro bhavasi yatsamiddhaḥ ǀ

tve viśve sahasasputra devāstvamindro dāśuṣe martyāya ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । वरु॑णः । जाय॑से । यत् । त्वम् । मि॒त्रः । भ॒व॒सि॒ । यत् । सम्ऽइ॑द्धः ।

त्वे इति॑ । विश्वे॑ । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वाः । त्वम् । इन्द्रः॑ । दा॒शुषे॑ । मर्त्या॑य ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । वरुणः । जायसे । यत् । त्वम् । मित्रः । भवसि । यत् । सम्ऽइद्धः ।

त्वे इति । विश्वे । सहसः । पुत्र । देवाः । त्वम् । इन्द्रः । दाशुषे । मर्त्याय ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ váruṇaḥ ǀ jā́yase ǀ yát ǀ tvám ǀ mitráḥ ǀ bhavasi ǀ yát ǀ sám-iddhaḥ ǀ

tvé íti ǀ víśve ǀ sahasaḥ ǀ putra ǀ devā́ḥ ǀ tvám ǀ índraḥ ǀ dāśúṣe ǀ mártyāya ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ varuṇaḥ ǀ jāyase ǀ yat ǀ tvam ǀ mitraḥ ǀ bhavasi ǀ yat ǀ sam-iddhaḥ ǀ

tve iti ǀ viśve ǀ sahasaḥ ǀ putra ǀ devāḥ ǀ tvam ǀ indraḥ ǀ dāśuṣe ǀ martyāya ǁ

05.003.02   (Mandala. Sukta. Rik)

3.8.16.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्वधाव॒न्गुह्यं॑ बिभर्षि ।

अं॒जंति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद्दंप॑ती॒ सम॑नसा कृ॒णोषि॑ ॥

Samhita Devanagari Nonaccented

त्वमर्यमा भवसि यत्कनीनां नाम स्वधावन्गुह्यं बिभर्षि ।

अंजंति मित्रं सुधितं न गोभिर्यद्दंपती समनसा कृणोषि ॥

Samhita Transcription Accented

tvámaryamā́ bhavasi yátkanī́nām nā́ma svadhāvangúhyam bibharṣi ǀ

añjánti mitrám súdhitam ná góbhiryáddámpatī sámanasā kṛṇóṣi ǁ

Samhita Transcription Nonaccented

tvamaryamā bhavasi yatkanīnām nāma svadhāvanguhyam bibharṣi ǀ

añjanti mitram sudhitam na gobhiryaddampatī samanasā kṛṇoṣi ǁ

Padapatha Devanagari Accented

त्वम् । अ॒र्य॒मा । भ॒व॒सि॒ । यत् । क॒नीना॑म् । नाम॑ । स्व॒धा॒ऽव॒न् । गुह्य॑म् । बि॒भ॒र्षि॒ ।

अ॒ञ्जन्ति॑ । मि॒त्रम् । सुऽधि॑तम् । न । गोभिः॑ । यत् । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । कृ॒णोषि॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । अर्यमा । भवसि । यत् । कनीनाम् । नाम । स्वधाऽवन् । गुह्यम् । बिभर्षि ।

अञ्जन्ति । मित्रम् । सुऽधितम् । न । गोभिः । यत् । दम्पती इति दम्ऽपती । सऽमनसा । कृणोषि ॥

Padapatha Transcription Accented

tvám ǀ aryamā́ ǀ bhavasi ǀ yát ǀ kanī́nām ǀ nā́ma ǀ svadhā-van ǀ gúhyam ǀ bibharṣi ǀ

añjánti ǀ mitrám ǀ sú-dhitam ǀ ná ǀ góbhiḥ ǀ yát ǀ dámpatī íti dám-patī ǀ sá-manasā ǀ kṛṇóṣi ǁ

Padapatha Transcription Nonaccented

tvam ǀ aryamā ǀ bhavasi ǀ yat ǀ kanīnām ǀ nāma ǀ svadhā-van ǀ guhyam ǀ bibharṣi ǀ

añjanti ǀ mitram ǀ su-dhitam ǀ na ǀ gobhiḥ ǀ yat ǀ dampatī iti dam-patī ǀ sa-manasā ǀ kṛṇoṣi ǁ

05.003.03   (Mandala. Sukta. Rik)

3.8.16.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ श्रि॒ये म॒रुतो॑ मर्जयंत॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रं ।

प॒दं यद्विष्णो॑रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोनां॑ ॥

Samhita Devanagari Nonaccented

तव श्रिये मरुतो मर्जयंत रुद्र यत्ते जनिम चारु चित्रं ।

पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनां ॥

Samhita Transcription Accented

táva śriyé marúto marjayanta rúdra yátte jánima cā́ru citrám ǀ

padám yádvíṣṇorupamám nidhā́yi téna pāsi gúhyam nā́ma gónām ǁ

Samhita Transcription Nonaccented

tava śriye maruto marjayanta rudra yatte janima cāru citram ǀ

padam yadviṣṇorupamam nidhāyi tena pāsi guhyam nāma gonām ǁ

Padapatha Devanagari Accented

तव॑ । श्रि॒ये । म॒रुतः॑ । म॒र्ज॒य॒न्त॒ । रुद्र॑ । यत् । ते॒ । जनि॑म । चारु॑ । चि॒त्रम् ।

प॒दम् । यत् । विष्णोः॑ । उ॒प॒ऽमम् । नि॒ऽधायि॑ । तेन॑ । पा॒सि॒ । गुह्य॑म् । नाम॑ । गोना॑म् ॥

Padapatha Devanagari Nonaccented

तव । श्रिये । मरुतः । मर्जयन्त । रुद्र । यत् । ते । जनिम । चारु । चित्रम् ।

पदम् । यत् । विष्णोः । उपऽमम् । निऽधायि । तेन । पासि । गुह्यम् । नाम । गोनाम् ॥

Padapatha Transcription Accented

táva ǀ śriyé ǀ marútaḥ ǀ marjayanta ǀ rúdra ǀ yát ǀ te ǀ jánima ǀ cā́ru ǀ citrám ǀ

padám ǀ yát ǀ víṣṇoḥ ǀ upa-mám ǀ ni-dhā́yi ǀ téna ǀ pāsi ǀ gúhyam ǀ nā́ma ǀ gónām ǁ

Padapatha Transcription Nonaccented

tava ǀ śriye ǀ marutaḥ ǀ marjayanta ǀ rudra ǀ yat ǀ te ǀ janima ǀ cāru ǀ citram ǀ

padam ǀ yat ǀ viṣṇoḥ ǀ upa-mam ǀ ni-dhāyi ǀ tena ǀ pāsi ǀ guhyam ǀ nāma ǀ gonām ǁ

05.003.04   (Mandala. Sukta. Rik)

3.8.16.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ श्रि॒या सु॒दृशो॑ देव दे॒वाः पु॒रू दधा॑ना अ॒मृतं॑ सपंत ।

होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्दश॒स्यंत॑ उ॒शिजः॒ शंस॑मा॒योः ॥

Samhita Devanagari Nonaccented

तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपंत ।

होतारमग्निं मनुषो नि षेदुर्दशस्यंत उशिजः शंसमायोः ॥

Samhita Transcription Accented

táva śriyā́ sudṛ́śo deva devā́ḥ purū́ dádhānā amṛ́tam sapanta ǀ

hótāramagním mánuṣo ní ṣedurdaśasyánta uśíjaḥ śáṃsamāyóḥ ǁ

Samhita Transcription Nonaccented

tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtam sapanta ǀ

hotāramagnim manuṣo ni ṣedurdaśasyanta uśijaḥ śaṃsamāyoḥ ǁ

Padapatha Devanagari Accented

तव॑ । श्रि॒या । सु॒ऽदृशः॑ । दे॒व॒ । दे॒वाः । पु॒रु । दधा॑नाः । अ॒मृत॑म् । स॒प॒न्त॒ ।

होता॑रम् । अ॒ग्निम् । मनु॑षः । नि । से॒दुः॒ । द॒श॒स्यन्तः॑ । उ॒शिजः॑ । शंस॑म् । आ॒योः ॥

Padapatha Devanagari Nonaccented

तव । श्रिया । सुऽदृशः । देव । देवाः । पुरु । दधानाः । अमृतम् । सपन्त ।

होतारम् । अग्निम् । मनुषः । नि । सेदुः । दशस्यन्तः । उशिजः । शंसम् । आयोः ॥

Padapatha Transcription Accented

táva ǀ śriyā́ ǀ su-dṛ́śaḥ ǀ deva ǀ devā́ḥ ǀ purú ǀ dádhānāḥ ǀ amṛ́tam ǀ sapanta ǀ

hótāram ǀ agním ǀ mánuṣaḥ ǀ ní ǀ seduḥ ǀ daśasyántaḥ ǀ uśíjaḥ ǀ śáṃsam ǀ āyóḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ śriyā ǀ su-dṛśaḥ ǀ deva ǀ devāḥ ǀ puru ǀ dadhānāḥ ǀ amṛtam ǀ sapanta ǀ

hotāram ǀ agnim ǀ manuṣaḥ ǀ ni ǀ seduḥ ǀ daśasyantaḥ ǀ uśijaḥ ǀ śaṃsam ǀ āyoḥ ǁ

05.003.05   (Mandala. Sukta. Rik)

3.8.16.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑या॒न्न काव्यैः॑ प॒रो अ॑स्ति स्वधावः ।

वि॒शश्च॒ यस्या॒ अति॑थि॒र्भवा॑सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ॥

Samhita Devanagari Nonaccented

न त्वद्धोता पूर्वो अग्ने यजीयान्न काव्यैः परो अस्ति स्वधावः ।

विशश्च यस्या अतिथिर्भवासि स यज्ञेन वनवद्देव मर्तान् ॥

Samhita Transcription Accented

ná tváddhótā pū́rvo agne yájīyānná kā́vyaiḥ paró asti svadhāvaḥ ǀ

viśáśca yásyā átithirbhávāsi sá yajñéna vanavaddeva mártān ǁ

Samhita Transcription Nonaccented

na tvaddhotā pūrvo agne yajīyānna kāvyaiḥ paro asti svadhāvaḥ ǀ

viśaśca yasyā atithirbhavāsi sa yajñena vanavaddeva martān ǁ

Padapatha Devanagari Accented

न । त्वत् । होता॑ । पूर्वः॑ । अ॒ग्ने॒ । यजी॑यान् । न । काव्यैः॑ । प॒रः । अ॒स्ति॒ । स्व॒धा॒ऽवः॒ ।

वि॒शः । च॒ । यस्याः॑ । अति॑थिः । भवा॑सि । सः । य॒ज्ञेन॑ । व॒न॒व॒त् । दे॒व॒ । मर्ता॑न् ॥

Padapatha Devanagari Nonaccented

न । त्वत् । होता । पूर्वः । अग्ने । यजीयान् । न । काव्यैः । परः । अस्ति । स्वधाऽवः ।

विशः । च । यस्याः । अतिथिः । भवासि । सः । यज्ञेन । वनवत् । देव । मर्तान् ॥

Padapatha Transcription Accented

ná ǀ tvát ǀ hótā ǀ pū́rvaḥ ǀ agne ǀ yájīyān ǀ ná ǀ kā́vyaiḥ ǀ paráḥ ǀ asti ǀ svadhā-vaḥ ǀ

viśáḥ ǀ ca ǀ yásyāḥ ǀ átithiḥ ǀ bhávāsi ǀ sáḥ ǀ yajñéna ǀ vanavat ǀ deva ǀ mártān ǁ

Padapatha Transcription Nonaccented

na ǀ tvat ǀ hotā ǀ pūrvaḥ ǀ agne ǀ yajīyān ǀ na ǀ kāvyaiḥ ǀ paraḥ ǀ asti ǀ svadhā-vaḥ ǀ

viśaḥ ǀ ca ǀ yasyāḥ ǀ atithiḥ ǀ bhavāsi ǀ saḥ ǀ yajñena ǀ vanavat ǀ deva ǀ martān ǁ

05.003.06   (Mandala. Sukta. Rik)

3.8.16.06    (Ashtaka. Adhyaya. Varga. Rik)

05.01.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यम॑ग्ने वनुयाम॒ त्वोता॑ वसू॒यवो॑ ह॒विषा॒ बुध्य॑मानाः ।

व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां॑ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ॥

Samhita Devanagari Nonaccented

वयमग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः ।

वयं समर्ये विदथेष्वह्नां वयं राया सहसस्पुत्र मर्तान् ॥

Samhita Transcription Accented

vayámagne vanuyāma tvótā vasūyávo havíṣā búdhyamānāḥ ǀ

vayám samaryé vidátheṣváhnām vayám rāyā́ sahasasputra mártān ǁ

Samhita Transcription Nonaccented

vayamagne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ ǀ

vayam samarye vidatheṣvahnām vayam rāyā sahasasputra martān ǁ

Padapatha Devanagari Accented

व॒यम् । अ॒ग्ने॒ । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः । व॒सु॒ऽयवः॑ । ह॒विषा॑ । बुध्य॑मानाः ।

व॒यम् । स॒ऽम॒र्ये । वि॒दथे॑षु । अह्ना॑म् । व॒यम् । रा॒या । स॒ह॒सः॒ । पु॒त्र॒ । मर्ता॑न् ॥

Padapatha Devanagari Nonaccented

वयम् । अग्ने । वनुयाम । त्वाऽऊताः । वसुऽयवः । हविषा । बुध्यमानाः ।

वयम् । सऽमर्ये । विदथेषु । अह्नाम् । वयम् । राया । सहसः । पुत्र । मर्तान् ॥

Padapatha Transcription Accented

vayám ǀ agne ǀ vanuyāma ǀ tvā́-ūtāḥ ǀ vasu-yávaḥ ǀ havíṣā ǀ búdhyamānāḥ ǀ

vayám ǀ sa-maryé ǀ vidátheṣu ǀ áhnām ǀ vayám ǀ rāyā́ ǀ sahasaḥ ǀ putra ǀ mártān ǁ

Padapatha Transcription Nonaccented

vayam ǀ agne ǀ vanuyāma ǀ tvā-ūtāḥ ǀ vasu-yavaḥ ǀ haviṣā ǀ budhyamānāḥ ǀ

vayam ǀ sa-marye ǀ vidatheṣu ǀ ahnām ǀ vayam ǀ rāyā ǀ sahasaḥ ǀ putra ǀ martān ǁ

05.003.07   (Mandala. Sukta. Rik)

3.8.17.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो न॒ आगो॑ अ॒भ्येनो॒ भरा॒त्यधीद॒घम॒घशं॑से दधात ।

ज॒ही चि॑कित्वो अ॒भिश॑स्तिमे॒तामग्ने॒ यो नो॑ म॒र्चय॑ति द्व॒येन॑ ॥

Samhita Devanagari Nonaccented

यो न आगो अभ्येनो भरात्यधीदघमघशंसे दधात ।

जही चिकित्वो अभिशस्तिमेतामग्ने यो नो मर्चयति द्वयेन ॥

Samhita Transcription Accented

yó na ā́go abhyéno bhárātyádhī́daghámagháśaṃse dadhāta ǀ

jahī́ cikitvo abhíśastimetā́mágne yó no marcáyati dvayéna ǁ

Samhita Transcription Nonaccented

yo na āgo abhyeno bharātyadhīdaghamaghaśaṃse dadhāta ǀ

jahī cikitvo abhiśastimetāmagne yo no marcayati dvayena ǁ

Padapatha Devanagari Accented

यः । नः॒ । आगः॑ । अ॒भि । एनः॑ । भरा॑ति । अधि॑ । इत् । अ॒घम् । अ॒घऽशं॑से । द॒धा॒त॒ ।

ज॒हि । चि॒कि॒त्वः॒ । अ॒भिऽश॑स्तिम् । ए॒ताम् । अ॒ग्ने॒ । यः । नः॒ । म॒र्चय॑ति । द्व॒येन॑ ॥

Padapatha Devanagari Nonaccented

यः । नः । आगः । अभि । एनः । भराति । अधि । इत् । अघम् । अघऽशंसे । दधात ।

जहि । चिकित्वः । अभिऽशस्तिम् । एताम् । अग्ने । यः । नः । मर्चयति । द्वयेन ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ ā́gaḥ ǀ abhí ǀ énaḥ ǀ bhárāti ǀ ádhi ǀ ít ǀ aghám ǀ aghá-śaṃse ǀ dadhāta ǀ

jahí ǀ cikitvaḥ ǀ abhí-śastim ǀ etā́m ǀ agne ǀ yáḥ ǀ naḥ ǀ marcáyati ǀ dvayéna ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ āgaḥ ǀ abhi ǀ enaḥ ǀ bharāti ǀ adhi ǀ it ǀ agham ǀ agha-śaṃse ǀ dadhāta ǀ

jahi ǀ cikitvaḥ ǀ abhi-śastim ǀ etām ǀ agne ǀ yaḥ ǀ naḥ ǀ marcayati ǀ dvayena ǁ

05.003.08   (Mandala. Sukta. Rik)

3.8.17.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॒स्या व्युषि॑ देव॒ पूर्वे॑ दू॒तं कृ॑ण्वा॒ना अ॑यजंत ह॒व्यैः ।

सं॒स्थे यद॑ग्न॒ ईय॑से रयी॒णां दे॒वो मर्तै॒र्वसु॑भिरि॒ध्यमा॑नः ॥

Samhita Devanagari Nonaccented

त्वामस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजंत हव्यैः ।

संस्थे यदग्न ईयसे रयीणां देवो मर्तैर्वसुभिरिध्यमानः ॥

Samhita Transcription Accented

tvā́masyā́ vyúṣi deva pū́rve dūtám kṛṇvānā́ ayajanta havyáiḥ ǀ

saṃsthé yádagna ī́yase rayīṇā́m devó mártairvásubhiridhyámānaḥ ǁ

Samhita Transcription Nonaccented

tvāmasyā vyuṣi deva pūrve dūtam kṛṇvānā ayajanta havyaiḥ ǀ

saṃsthe yadagna īyase rayīṇām devo martairvasubhiridhyamānaḥ ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒स्याः । वि॒ऽउषि॑ । दे॒व॒ । पूर्वे॑ । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । ह॒व्यैः ।

स॒म्ऽस्थे । यत् । अ॒ग्ने॒ । ईय॑से । र॒यी॒णाम् । दे॒वः । मर्तैः॑ । वसु॑ऽभिः । इ॒ध्यमा॑नः ॥

Padapatha Devanagari Nonaccented

त्वाम् । अस्याः । विऽउषि । देव । पूर्वे । दूतम् । कृण्वानाः । अयजन्त । हव्यैः ।

सम्ऽस्थे । यत् । अग्ने । ईयसे । रयीणाम् । देवः । मर्तैः । वसुऽभिः । इध्यमानः ॥

Padapatha Transcription Accented

tvā́m ǀ asyā́ḥ ǀ vi-úṣi ǀ deva ǀ pū́rve ǀ dūtám ǀ kṛṇvānā́ḥ ǀ ayajanta ǀ havyáiḥ ǀ

sam-sthé ǀ yát ǀ agne ǀ ī́yase ǀ rayīṇā́m ǀ deváḥ ǀ mártaiḥ ǀ vásu-bhiḥ ǀ idhyámānaḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ asyāḥ ǀ vi-uṣi ǀ deva ǀ pūrve ǀ dūtam ǀ kṛṇvānāḥ ǀ ayajanta ǀ havyaiḥ ǀ

sam-sthe ǀ yat ǀ agne ǀ īyase ǀ rayīṇām ǀ devaḥ ǀ martaiḥ ǀ vasu-bhiḥ ǀ idhyamānaḥ ǁ

05.003.09   (Mandala. Sukta. Rik)

3.8.17.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑ स्पृधि पि॒तरं॒ योधि॑ वि॒द्वान्पु॒त्रो यस्ते॑ सहसः सून ऊ॒हे ।

क॒दा चि॑कित्वो अ॒भि च॑क्षसे॒ नोऽग्ने॑ क॒दाँ ऋ॑त॒चिद्या॑तयासे ॥

Samhita Devanagari Nonaccented

अव स्पृधि पितरं योधि विद्वान्पुत्रो यस्ते सहसः सून ऊहे ।

कदा चिकित्वो अभि चक्षसे नोऽग्ने कदाँ ऋतचिद्यातयासे ॥

Samhita Transcription Accented

áva spṛdhi pitáram yódhi vidvā́nputró yáste sahasaḥ sūna ūhé ǀ

kadā́ cikitvo abhí cakṣase nó’gne kadā́m̐ ṛtacídyātayāse ǁ

Samhita Transcription Nonaccented

ava spṛdhi pitaram yodhi vidvānputro yaste sahasaḥ sūna ūhe ǀ

kadā cikitvo abhi cakṣase no’gne kadām̐ ṛtacidyātayāse ǁ

Padapatha Devanagari Accented

अव॑ । स्पृ॒धि॒ । पि॒तर॑म् । योधि॑ । वि॒द्वान् । पु॒त्रः । यः । ते॒ । स॒ह॒सः॒ । सू॒नो॒ इति॑ । ऊ॒हे ।

क॒दा । चि॒कि॒त्वः॒ । अ॒भि । च॒क्ष॒से॒ । नः॒ । अ॒ग्ने॒ । क॒दा । ऋ॒त॒ऽचित् । या॒त॒या॒से॒ ॥

Padapatha Devanagari Nonaccented

अव । स्पृधि । पितरम् । योधि । विद्वान् । पुत्रः । यः । ते । सहसः । सूनो इति । ऊहे ।

कदा । चिकित्वः । अभि । चक्षसे । नः । अग्ने । कदा । ऋतऽचित् । यातयासे ॥

Padapatha Transcription Accented

áva ǀ spṛdhi ǀ pitáram ǀ yódhi ǀ vidvā́n ǀ putráḥ ǀ yáḥ ǀ te ǀ sahasaḥ ǀ sūno íti ǀ ūhé ǀ

kadā́ ǀ cikitvaḥ ǀ abhí ǀ cakṣase ǀ naḥ ǀ agne ǀ kadā́ ǀ ṛta-cít ǀ yātayāse ǁ

Padapatha Transcription Nonaccented

ava ǀ spṛdhi ǀ pitaram ǀ yodhi ǀ vidvān ǀ putraḥ ǀ yaḥ ǀ te ǀ sahasaḥ ǀ sūno iti ǀ ūhe ǀ

kadā ǀ cikitvaḥ ǀ abhi ǀ cakṣase ǀ naḥ ǀ agne ǀ kadā ǀ ṛta-cit ǀ yātayāse ǁ

05.003.10   (Mandala. Sukta. Rik)

3.8.17.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भूरि॒ नाम॒ वंद॑मानो दधाति पि॒ता व॑सो॒ यदि॒ तज्जो॒षया॑से ।

कु॒विद्दे॒वस्य॒ सह॑सा चका॒नः सु॒म्नम॒ग्निर्व॑नते वावृधा॒नः ॥

Samhita Devanagari Nonaccented

भूरि नाम वंदमानो दधाति पिता वसो यदि तज्जोषयासे ।

कुविद्देवस्य सहसा चकानः सुम्नमग्निर्वनते वावृधानः ॥

Samhita Transcription Accented

bhū́ri nā́ma vándamāno dadhāti pitā́ vaso yádi tájjoṣáyāse ǀ

kuvíddevásya sáhasā cakānáḥ sumnámagnírvanate vāvṛdhānáḥ ǁ

Samhita Transcription Nonaccented

bhūri nāma vandamāno dadhāti pitā vaso yadi tajjoṣayāse ǀ

kuviddevasya sahasā cakānaḥ sumnamagnirvanate vāvṛdhānaḥ ǁ

Padapatha Devanagari Accented

भूरि॑ । नाम॑ । वन्द॑मानः । द॒धा॒ति॒ । पि॒ता । व॒सो॒ इति॑ । यदि॑ । तत् । जो॒षया॑से ।

कु॒वित् । दे॒वस्य॑ । सह॑सा । च॒का॒नः । सु॒म्नम् । अ॒ग्निः । व॒न॒ते॒ । व॒वृ॒धा॒नः ॥

Padapatha Devanagari Nonaccented

भूरि । नाम । वन्दमानः । दधाति । पिता । वसो इति । यदि । तत् । जोषयासे ।

कुवित् । देवस्य । सहसा । चकानः । सुम्नम् । अग्निः । वनते । ववृधानः ॥

Padapatha Transcription Accented

bhū́ri ǀ nā́ma ǀ vándamānaḥ ǀ dadhāti ǀ pitā́ ǀ vaso íti ǀ yádi ǀ tát ǀ joṣáyāse ǀ

kuvít ǀ devásya ǀ sáhasā ǀ cakānáḥ ǀ sumnám ǀ agníḥ ǀ vanate ǀ vavṛdhānáḥ ǁ

Padapatha Transcription Nonaccented

bhūri ǀ nāma ǀ vandamānaḥ ǀ dadhāti ǀ pitā ǀ vaso iti ǀ yadi ǀ tat ǀ joṣayāse ǀ

kuvit ǀ devasya ǀ sahasā ǀ cakānaḥ ǀ sumnam ǀ agniḥ ǀ vanate ǀ vavṛdhānaḥ ǁ

05.003.11   (Mandala. Sukta. Rik)

3.8.17.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमं॒ग ज॑रि॒तारं॑ यविष्ठ॒ विश्वा॑न्यग्ने दुरि॒ताति॑ पर्षि ।

स्ते॒ना अ॑दृश्रन्रि॒पवो॒ जना॒सोऽज्ञा॑तकेता वृजि॒ना अ॑भूवन् ॥

Samhita Devanagari Nonaccented

त्वमंग जरितारं यविष्ठ विश्वान्यग्ने दुरिताति पर्षि ।

स्तेना अदृश्रन्रिपवो जनासोऽज्ञातकेता वृजिना अभूवन् ॥

Samhita Transcription Accented

tvámaṅgá jaritā́ram yaviṣṭha víśvānyagne duritā́ti parṣi ǀ

stenā́ adṛśranripávo jánāsó’jñātaketā vṛjinā́ abhūvan ǁ

Samhita Transcription Nonaccented

tvamaṅga jaritāram yaviṣṭha viśvānyagne duritāti parṣi ǀ

stenā adṛśranripavo janāso’jñātaketā vṛjinā abhūvan ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ङ्ग । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । विश्वा॑नि । अ॒ग्ने॒ । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ ।

स्ते॒नाः । अ॒दृ॒श्र॒न् । रि॒पवः॑ । जना॑सः । अज्ञा॑तऽकेताः । वृ॒जि॒नाः । अ॒भू॒व॒न् ॥

Padapatha Devanagari Nonaccented

त्वम् । अङ्ग । जरितारम् । यविष्ठ । विश्वानि । अग्ने । दुःऽइता । अति । पर्षि ।

स्तेनाः । अदृश्रन् । रिपवः । जनासः । अज्ञातऽकेताः । वृजिनाः । अभूवन् ॥

Padapatha Transcription Accented

tvám ǀ aṅgá ǀ jaritā́ram ǀ yaviṣṭha ǀ víśvāni ǀ agne ǀ duḥ-itā́ ǀ áti ǀ parṣi ǀ

stenā́ḥ ǀ adṛśran ǀ ripávaḥ ǀ jánāsaḥ ǀ ájñāta-ketāḥ ǀ vṛjinā́ḥ ǀ abhūvan ǁ

Padapatha Transcription Nonaccented

tvam ǀ aṅga ǀ jaritāram ǀ yaviṣṭha ǀ viśvāni ǀ agne ǀ duḥ-itā ǀ ati ǀ parṣi ǀ

stenāḥ ǀ adṛśran ǀ ripavaḥ ǀ janāsaḥ ǀ ajñāta-ketāḥ ǀ vṛjināḥ ǀ abhūvan ǁ

05.003.12   (Mandala. Sukta. Rik)

3.8.17.06    (Ashtaka. Adhyaya. Varga. Rik)

05.01.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे यामा॑सस्त्व॒द्रिग॑भूव॒न्वस॑वे वा॒ तदिदागो॑ अवाचि ।

नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा॑ दात् ॥

Samhita Devanagari Nonaccented

इमे यामासस्त्वद्रिगभूवन्वसवे वा तदिदागो अवाचि ।

नाहायमग्निरभिशस्तये नो न रीषते वावृधानः परा दात् ॥

Samhita Transcription Accented

imé yā́māsastvadrígabhūvanvásave vā tádídā́go avāci ǀ

nā́hāyámagnírabhíśastaye no ná rī́ṣate vāvṛdhānáḥ párā dāt ǁ

Samhita Transcription Nonaccented

ime yāmāsastvadrigabhūvanvasave vā tadidāgo avāci ǀ

nāhāyamagnirabhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt ǁ

Padapatha Devanagari Accented

इ॒मे । यामा॑सः । त्व॒द्रिक् । अ॒भू॒व॒न् । वस॑वे । वा॒ । तत् । इत् । आगः॑ । अ॒वा॒चि॒ ।

न । अह॑ । अ॒यम् । अ॒ग्निः । अ॒भिऽश॑स्तये । नः॒ । न । रिष॑ते । व॒वृ॒धा॒नः । परा॑ । दा॒त् ॥

Padapatha Devanagari Nonaccented

इमे । यामासः । त्वद्रिक् । अभूवन् । वसवे । वा । तत् । इत् । आगः । अवाचि ।

न । अह । अयम् । अग्निः । अभिऽशस्तये । नः । न । रिषते । ववृधानः । परा । दात् ॥

Padapatha Transcription Accented

imé ǀ yā́māsaḥ ǀ tvadrík ǀ abhūvan ǀ vásave ǀ vā ǀ tát ǀ ít ǀ ā́gaḥ ǀ avāci ǀ

ná ǀ áha ǀ ayám ǀ agníḥ ǀ abhí-śastaye ǀ naḥ ǀ ná ǀ ríṣate ǀ vavṛdhānáḥ ǀ párā ǀ dāt ǁ

Padapatha Transcription Nonaccented

ime ǀ yāmāsaḥ ǀ tvadrik ǀ abhūvan ǀ vasave ǀ vā ǀ tat ǀ it ǀ āgaḥ ǀ avāci ǀ

na ǀ aha ǀ ayam ǀ agniḥ ǀ abhi-śastaye ǀ naḥ ǀ na ǀ riṣate ǀ vavṛdhānaḥ ǀ parā ǀ dāt ǁ