SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 4

 

1. Info

To:    agni
From:   vasuśruta ātreya
Metres:   1st set of styles: bhurikpaṅkti (1, 10, 11); nicṛttriṣṭup (3, 6, 8); virāṭtrisṭup (2, 9); svarāṭpaṅkti (4, 7); triṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.004.01   (Mandala. Sukta. Rik)

3.8.18.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र मं॑दे अध्व॒रेषु॑ राजन् ।

त्वया॒ वाजं॑ वाज॒यंतो॑ जयेमा॒भि ष्या॑म पृत्सु॒तीर्मर्त्या॑नां ॥

Samhita Devanagari Nonaccented

त्वामग्ने वसुपतिं वसूनामभि प्र मंदे अध्वरेषु राजन् ।

त्वया वाजं वाजयंतो जयेमाभि ष्याम पृत्सुतीर्मर्त्यानां ॥

Samhita Transcription Accented

tvā́magne vásupatim vásūnāmabhí prá mande adhvaréṣu rājan ǀ

tváyā vā́jam vājayánto jayemābhí ṣyāma pṛtsutī́rmártyānām ǁ

Samhita Transcription Nonaccented

tvāmagne vasupatim vasūnāmabhi pra mande adhvareṣu rājan ǀ

tvayā vājam vājayanto jayemābhi ṣyāma pṛtsutīrmartyānām ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । वसु॑ऽपतिम् । वसू॑नाम् । अ॒भि । प्र । म॒न्दे॒ । अ॒ध्व॒रेषु॑ । रा॒ज॒न् ।

त्वया॑ । वाज॑म् । वा॒ज॒ऽयन्तः॑ । ज॒ये॒म॒ । अ॒भि । स्या॒म॒ । पृ॒त्सु॒तीः । मर्त्या॑नाम् ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । वसुऽपतिम् । वसूनाम् । अभि । प्र । मन्दे । अध्वरेषु । राजन् ।

त्वया । वाजम् । वाजऽयन्तः । जयेम । अभि । स्याम । पृत्सुतीः । मर्त्यानाम् ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ vásu-patim ǀ vásūnām ǀ abhí ǀ prá ǀ mande ǀ adhvaréṣu ǀ rājan ǀ

tváyā ǀ vā́jam ǀ vāja-yántaḥ ǀ jayema ǀ abhí ǀ syāma ǀ pṛtsutī́ḥ ǀ mártyānām ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ vasu-patim ǀ vasūnām ǀ abhi ǀ pra ǀ mande ǀ adhvareṣu ǀ rājan ǀ

tvayā ǀ vājam ǀ vāja-yantaḥ ǀ jayema ǀ abhi ǀ syāma ǀ pṛtsutīḥ ǀ martyānām ǁ

05.004.02   (Mandala. Sukta. Rik)

3.8.18.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे ।

सु॒गा॒र्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ॥

Samhita Devanagari Nonaccented

हव्यवाळग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे ।

सुगार्हपत्याः समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि ॥

Samhita Transcription Accented

havyavā́ḷagnírajáraḥ pitā́ no vibhúrvibhā́vā sudṛ́śīko asmé ǀ

sugārhapatyā́ḥ sámíṣo didīhyasmadryáksám mimīhi śrávāṃsi ǁ

Samhita Transcription Nonaccented

havyavāḷagnirajaraḥ pitā no vibhurvibhāvā sudṛśīko asme ǀ

sugārhapatyāḥ samiṣo didīhyasmadryaksam mimīhi śravāṃsi ǁ

Padapatha Devanagari Accented

ह॒व्य॒ऽवाट् । अ॒ग्निः । अ॒जरः॑ । पि॒ता । नः॒ । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽदृशी॑कः । अ॒स्मे इति॑ ।

सु॒ऽगा॒र्ह॒प॒त्याः । सम् । इषः॑ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि ॥

Padapatha Devanagari Nonaccented

हव्यऽवाट् । अग्निः । अजरः । पिता । नः । विऽभुः । विभाऽवा । सुऽदृशीकः । अस्मे इति ।

सुऽगार्हपत्याः । सम् । इषः । दिदीहि । अस्मद्र्यक् । सम् । मिमीहि । श्रवांसि ॥

Padapatha Transcription Accented

havya-vā́ṭ ǀ agníḥ ǀ ajáraḥ ǀ pitā́ ǀ naḥ ǀ vi-bhúḥ ǀ vibhā́-vā ǀ su-dṛ́śīkaḥ ǀ asmé íti ǀ

su-gārhapatyā́ḥ ǀ sám ǀ íṣaḥ ǀ didīhi ǀ asmadryák ǀ sám ǀ mimīhi ǀ śrávāṃsi ǁ

Padapatha Transcription Nonaccented

havya-vāṭ ǀ agniḥ ǀ ajaraḥ ǀ pitā ǀ naḥ ǀ vi-bhuḥ ǀ vibhā-vā ǀ su-dṛśīkaḥ ǀ asme iti ǀ

su-gārhapatyāḥ ǀ sam ǀ iṣaḥ ǀ didīhi ǀ asmadryak ǀ sam ǀ mimīhi ǀ śravāṃsi ǁ

05.004.03   (Mandala. Sukta. Rik)

3.8.18.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं॑ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निं ।

नि होता॑रं विश्व॒विदं॑ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या॑णि ॥

Samhita Devanagari Nonaccented

विशां कविं विश्पतिं मानुषीणां शुचिं पावकं घृतपृष्ठमग्निं ।

नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ॥

Samhita Transcription Accented

viśā́m kavím viśpátim mā́nuṣīṇām śúcim pāvakám ghṛtápṛṣṭhamagním ǀ

ní hótāram viśvavídam dadhidhve sá devéṣu vanate vā́ryāṇi ǁ

Samhita Transcription Nonaccented

viśām kavim viśpatim mānuṣīṇām śucim pāvakam ghṛtapṛṣṭhamagnim ǀ

ni hotāram viśvavidam dadhidhve sa deveṣu vanate vāryāṇi ǁ

Padapatha Devanagari Accented

वि॒शाम् । क॒विम् । वि॒श्पति॑म् । मानु॑षीणाम् । शुचि॑म् । पा॒व॒कम् । घृ॒तऽपृ॑ष्ठम् । अ॒ग्निम् ।

नि । होता॑रम् । वि॒श्व॒ऽविद॑म् । द॒धि॒ध्वे॒ । सः । दे॒वेषु॑ । व॒न॒ते॒ । वार्या॑णि ॥

Padapatha Devanagari Nonaccented

विशाम् । कविम् । विश्पतिम् । मानुषीणाम् । शुचिम् । पावकम् । घृतऽपृष्ठम् । अग्निम् ।

नि । होतारम् । विश्वऽविदम् । दधिध्वे । सः । देवेषु । वनते । वार्याणि ॥

Padapatha Transcription Accented

viśā́m ǀ kavím ǀ viśpátim ǀ mā́nuṣīṇām ǀ śúcim ǀ pāvakám ǀ ghṛtá-pṛṣṭham ǀ agním ǀ

ní ǀ hótāram ǀ viśva-vídam ǀ dadhidhve ǀ sáḥ ǀ devéṣu ǀ vanate ǀ vā́ryāṇi ǁ

Padapatha Transcription Nonaccented

viśām ǀ kavim ǀ viśpatim ǀ mānuṣīṇām ǀ śucim ǀ pāvakam ǀ ghṛta-pṛṣṭham ǀ agnim ǀ

ni ǀ hotāram ǀ viśva-vidam ǀ dadhidhve ǀ saḥ ǀ deveṣu ǀ vanate ǀ vāryāṇi ǁ

05.004.04   (Mandala. Sukta. Rik)

3.8.18.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जु॒षस्वा॑ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभिः॒ सूर्य॑स्य ।

जु॒षस्व॑ नः स॒मिधं॑ जातवेद॒ आ च॑ दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥

Samhita Devanagari Nonaccented

जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य ।

जुषस्व नः समिधं जातवेद आ च देवान्हविरद्याय वक्षि ॥

Samhita Transcription Accented

juṣásvāgna íḷayā sajóṣā yátamāno raśmíbhiḥ sū́ryasya ǀ

juṣásva naḥ samídham jātaveda ā́ ca devā́nhavirádyāya vakṣi ǁ

Samhita Transcription Nonaccented

juṣasvāgna iḷayā sajoṣā yatamāno raśmibhiḥ sūryasya ǀ

juṣasva naḥ samidham jātaveda ā ca devānhaviradyāya vakṣi ǁ

Padapatha Devanagari Accented

जु॒षस्व॑ । अ॒ग्ने॒ । इळ॑या । स॒ऽजोषाः॑ । यत॑मानः । र॒श्मिऽभिः॑ । सूर्य॑स्य ।

जु॒षस्व॑ । नः॒ । स॒म्ऽइध॑म् । जा॒त॒ऽवे॒दः॒ । आ । च॒ । दे॒वान् । ह॒विः॒ऽअद्या॑य । व॒क्षि॒ ॥

Padapatha Devanagari Nonaccented

जुषस्व । अग्ने । इळया । सऽजोषाः । यतमानः । रश्मिऽभिः । सूर्यस्य ।

जुषस्व । नः । सम्ऽइधम् । जातऽवेदः । आ । च । देवान् । हविःऽअद्याय । वक्षि ॥

Padapatha Transcription Accented

juṣásva ǀ agne ǀ íḷayā ǀ sa-jóṣāḥ ǀ yátamānaḥ ǀ raśmí-bhiḥ ǀ sū́ryasya ǀ

juṣásva ǀ naḥ ǀ sam-ídham ǀ jāta-vedaḥ ǀ ā́ ǀ ca ǀ devā́n ǀ haviḥ-ádyāya ǀ vakṣi ǁ

Padapatha Transcription Nonaccented

juṣasva ǀ agne ǀ iḷayā ǀ sa-joṣāḥ ǀ yatamānaḥ ǀ raśmi-bhiḥ ǀ sūryasya ǀ

juṣasva ǀ naḥ ǀ sam-idham ǀ jāta-vedaḥ ǀ ā ǀ ca ǀ devān ǀ haviḥ-adyāya ǀ vakṣi ǁ

05.004.05   (Mandala. Sukta. Rik)

3.8.18.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒ण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् ।

विश्वा॑ अग्ने अभि॒युजो॑ वि॒हत्या॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ॥

Samhita Devanagari Nonaccented

जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् ।

विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि ॥

Samhita Transcription Accented

júṣṭo dámūnā átithirduroṇá imám no yajñámúpa yāhi vidvā́n ǀ

víśvā agne abhiyújo vihátyā śatrūyatā́mā́ bharā bhójanāni ǁ

Samhita Transcription Nonaccented

juṣṭo damūnā atithirduroṇa imam no yajñamupa yāhi vidvān ǀ

viśvā agne abhiyujo vihatyā śatrūyatāmā bharā bhojanāni ǁ

Padapatha Devanagari Accented

जुष्टः॑ । दमू॑नाः । अति॑थिः । दु॒रो॒णे । इ॒मम् । नः॒ । य॒ज्ञम् । उप॑ । या॒हि॒ । वि॒द्वान् ।

विश्वा॑ । अ॒ग्ने॒ । अ॒भि॒ऽयुजः॑ । वि॒ऽहत्य॑ । श॒त्रु॒ऽय॒ताम् । आ । भ॒र॒ । भोज॑नानि ॥

Padapatha Devanagari Nonaccented

जुष्टः । दमूनाः । अतिथिः । दुरोणे । इमम् । नः । यज्ञम् । उप । याहि । विद्वान् ।

विश्वा । अग्ने । अभिऽयुजः । विऽहत्य । शत्रुऽयताम् । आ । भर । भोजनानि ॥

Padapatha Transcription Accented

júṣṭaḥ ǀ dámūnāḥ ǀ átithiḥ ǀ duroṇé ǀ imám ǀ naḥ ǀ yajñám ǀ úpa ǀ yāhi ǀ vidvā́n ǀ

víśvā ǀ agne ǀ abhi-yújaḥ ǀ vi-hátya ǀ śatru-yatā́m ǀ ā́ ǀ bhara ǀ bhójanāni ǁ

Padapatha Transcription Nonaccented

juṣṭaḥ ǀ damūnāḥ ǀ atithiḥ ǀ duroṇe ǀ imam ǀ naḥ ǀ yajñam ǀ upa ǀ yāhi ǀ vidvān ǀ

viśvā ǀ agne ǀ abhi-yujaḥ ǀ vi-hatya ǀ śatru-yatām ǀ ā ǀ bhara ǀ bhojanāni ǁ

05.004.06   (Mandala. Sukta. Rik)

3.8.19.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॒॑ स्वायै॑ ।

पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वान्त्सो अ॑ग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान् ॥

Samhita Devanagari Nonaccented

वधेन दस्युं प्र हि चातयस्व वयः कृण्वानस्तन्वे स्वायै ।

पिपर्षि यत्सहसस्पुत्र देवान्त्सो अग्ने पाहि नृतम वाजे अस्मान् ॥

Samhita Transcription Accented

vadhéna dásyum prá hí cātáyasva váyaḥ kṛṇvānástanve svā́yai ǀ

píparṣi yátsahasasputra devā́ntsó agne pāhi nṛtama vā́je asmā́n ǁ

Samhita Transcription Nonaccented

vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānastanve svāyai ǀ

piparṣi yatsahasasputra devāntso agne pāhi nṛtama vāje asmān ǁ

Padapatha Devanagari Accented

वे॒धेन॑ । दस्यु॑म् । प्र । हि । चा॒तय॑स्व । वयः॑ । कृ॒ण्वा॒नः । त॒न्वे॑ । स्वायै॑ ।

पिप॑र्षि । यत् । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वान् । सः । अ॒ग्ने॒ । पा॒हि॒ । नृ॒ऽत॒म॒ । वाजे॑ । अ॒स्मान् ॥

Padapatha Devanagari Nonaccented

वेधेन । दस्युम् । प्र । हि । चातयस्व । वयः । कृण्वानः । तन्वे । स्वायै ।

पिपर्षि । यत् । सहसः । पुत्र । देवान् । सः । अग्ने । पाहि । नृऽतम । वाजे । अस्मान् ॥

Padapatha Transcription Accented

vedhéna ǀ dásyum ǀ prá ǀ hí ǀ cātáyasva ǀ váyaḥ ǀ kṛṇvānáḥ ǀ tanvé ǀ svā́yai ǀ

píparṣi ǀ yát ǀ sahasaḥ ǀ putra ǀ devā́n ǀ sáḥ ǀ agne ǀ pāhi ǀ nṛ-tama ǀ vā́je ǀ asmā́n ǁ

Padapatha Transcription Nonaccented

vedhena ǀ dasyum ǀ pra ǀ hi ǀ cātayasva ǀ vayaḥ ǀ kṛṇvānaḥ ǀ tanve ǀ svāyai ǀ

piparṣi ǀ yat ǀ sahasaḥ ǀ putra ǀ devān ǀ saḥ ǀ agne ǀ pāhi ǀ nṛ-tama ǀ vāje ǀ asmān ǁ

05.004.07   (Mandala. Sukta. Rik)

3.8.19.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं ते॑ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा॑वक भद्रशोचे ।

अ॒स्मे र॒यिं वि॒श्ववा॑रं॒ समि॑न्वा॒स्मे विश्वा॑नि॒ द्रवि॑णानि धेहि ॥

Samhita Devanagari Nonaccented

वयं ते अग्न उक्थैर्विधेम वयं हव्यैः पावक भद्रशोचे ।

अस्मे रयिं विश्ववारं समिन्वास्मे विश्वानि द्रविणानि धेहि ॥

Samhita Transcription Accented

vayám te agna uktháirvidhema vayám havyáiḥ pāvaka bhadraśoce ǀ

asmé rayím viśvávāram sáminvāsmé víśvāni dráviṇāni dhehi ǁ

Samhita Transcription Nonaccented

vayam te agna ukthairvidhema vayam havyaiḥ pāvaka bhadraśoce ǀ

asme rayim viśvavāram saminvāsme viśvāni draviṇāni dhehi ǁ

Padapatha Devanagari Accented

व॒यम् । ते॒ । अ॒ग्ने॒ । उ॒क्थैः । वि॒धे॒म॒ । व॒यम् । ह॒व्यैः । पा॒व॒क॒ । भ॒द्र॒ऽशो॒चे॒ ।

अ॒स्मे इति॑ । र॒यिम् । वि॒श्वऽवा॑रम् । सम् । इ॒न्व॒ । अ॒स्मे इति॑ । विश्वा॑नि । द्रवि॑णानि । धे॒हि॒ ॥

Padapatha Devanagari Nonaccented

वयम् । ते । अग्ने । उक्थैः । विधेम । वयम् । हव्यैः । पावक । भद्रऽशोचे ।

अस्मे इति । रयिम् । विश्वऽवारम् । सम् । इन्व । अस्मे इति । विश्वानि । द्रविणानि । धेहि ॥

Padapatha Transcription Accented

vayám ǀ te ǀ agne ǀ uktháiḥ ǀ vidhema ǀ vayám ǀ havyáiḥ ǀ pāvaka ǀ bhadra-śoce ǀ

asmé íti ǀ rayím ǀ viśvá-vāram ǀ sám ǀ inva ǀ asmé íti ǀ víśvāni ǀ dráviṇāni ǀ dhehi ǁ

Padapatha Transcription Nonaccented

vayam ǀ te ǀ agne ǀ ukthaiḥ ǀ vidhema ǀ vayam ǀ havyaiḥ ǀ pāvaka ǀ bhadra-śoce ǀ

asme iti ǀ rayim ǀ viśva-vāram ǀ sam ǀ inva ǀ asme iti ǀ viśvāni ǀ draviṇāni ǀ dhehi ǁ

05.004.08   (Mandala. Sukta. Rik)

3.8.19.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यं ।

व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू॑थेन पाहि ॥

Samhita Devanagari Nonaccented

अस्माकमग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यं ।

वयं देवेषु सुकृतः स्याम शर्मणा नस्त्रिवरूथेन पाहि ॥

Samhita Transcription Accented

asmā́kamagne adhvarám juṣasva sáhasaḥ sūno triṣadhastha havyám ǀ

vayám devéṣu sukṛ́taḥ syāma śármaṇā nastrivárūthena pāhi ǁ

Samhita Transcription Nonaccented

asmākamagne adhvaram juṣasva sahasaḥ sūno triṣadhastha havyam ǀ

vayam deveṣu sukṛtaḥ syāma śarmaṇā nastrivarūthena pāhi ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । सह॑सः । सू॒नो॒ इति॑ । त्रि॒ऽस॒ध॒स्थ॒ । ह॒व्यम् ।

व॒यम् । दे॒वेषु॑ । सु॒ऽकृतः॑ । स्या॒म॒ । शर्म॑णा । नः॒ । त्रि॒ऽवरू॑थेन । पा॒हि॒ ॥

Padapatha Devanagari Nonaccented

अस्माकम् । अग्ने । अध्वरम् । जुषस्व । सहसः । सूनो इति । त्रिऽसधस्थ । हव्यम् ।

वयम् । देवेषु । सुऽकृतः । स्याम । शर्मणा । नः । त्रिऽवरूथेन । पाहि ॥

Padapatha Transcription Accented

asmā́kam ǀ agne ǀ adhvarám ǀ juṣasva ǀ sáhasaḥ ǀ sūno íti ǀ tri-sadhastha ǀ havyám ǀ

vayám ǀ devéṣu ǀ su-kṛ́taḥ ǀ syāma ǀ śármaṇā ǀ naḥ ǀ tri-várūthena ǀ pāhi ǁ

Padapatha Transcription Nonaccented

asmākam ǀ agne ǀ adhvaram ǀ juṣasva ǀ sahasaḥ ǀ sūno iti ǀ tri-sadhastha ǀ havyam ǀ

vayam ǀ deveṣu ǀ su-kṛtaḥ ǀ syāma ǀ śarmaṇā ǀ naḥ ǀ tri-varūthena ǀ pāhi ǁ

05.004.09   (Mandala. Sukta. Rik)

3.8.19.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिंधुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि ।

अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३॒॑ऽस्माकं॑ बोध्यवि॒ता त॒नूनां॑ ॥

Samhita Devanagari Nonaccented

विश्वानि नो दुर्गहा जातवेदः सिंधुं न नावा दुरिताति पर्षि ।

अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनां ॥

Samhita Transcription Accented

víśvāni no durgáhā jātavedaḥ síndhum ná nāvā́ duritā́ti parṣi ǀ

ágne atrivánnámasā gṛṇānó’smā́kam bodhyavitā́ tanū́nām ǁ

Samhita Transcription Nonaccented

viśvāni no durgahā jātavedaḥ sindhum na nāvā duritāti parṣi ǀ

agne atrivannamasā gṛṇāno’smākam bodhyavitā tanūnām ǁ

Padapatha Devanagari Accented

विश्वा॑नि । नः॒ । दुः॒ऽगहा॑ । जा॒त॒ऽवे॒दः॒ । सिन्धु॑म् । न । ना॒वा । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ ।

अग्ने॑ । अ॒त्रि॒ऽवत् । नम॑सा । गृ॒णा॒नः । अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । त॒नूना॑म् ॥

Padapatha Devanagari Nonaccented

विश्वानि । नः । दुःऽगहा । जातऽवेदः । सिन्धुम् । न । नावा । दुःऽइता । अति । पर्षि ।

अग्ने । अत्रिऽवत् । नमसा । गृणानः । अस्माकम् । बोधि । अविता । तनूनाम् ॥

Padapatha Transcription Accented

víśvāni ǀ naḥ ǀ duḥ-gáhā ǀ jāta-vedaḥ ǀ síndhum ǀ ná ǀ nāvā́ ǀ duḥ-itā́ ǀ áti ǀ parṣi ǀ

ágne ǀ atri-vát ǀ námasā ǀ gṛṇānáḥ ǀ asmā́kam ǀ bodhi ǀ avitā́ ǀ tanū́nām ǁ

Padapatha Transcription Nonaccented

viśvāni ǀ naḥ ǀ duḥ-gahā ǀ jāta-vedaḥ ǀ sindhum ǀ na ǀ nāvā ǀ duḥ-itā ǀ ati ǀ parṣi ǀ

agne ǀ atri-vat ǀ namasā ǀ gṛṇānaḥ ǀ asmākam ǀ bodhi ǀ avitā ǀ tanūnām ǁ

05.004.10   (Mandala. Sukta. Rik)

3.8.19.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि ।

जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्यां ॥

Samhita Devanagari Nonaccented

यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि ।

जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्यां ॥

Samhita Transcription Accented

yástvā hṛdā́ kīríṇā mányamānó’martyam mártyo jóhavīmi ǀ

jā́tavedo yáśo asmā́su dhehi prajā́bhiragne amṛtatvámaśyām ǁ

Samhita Transcription Nonaccented

yastvā hṛdā kīriṇā manyamāno’martyam martyo johavīmi ǀ

jātavedo yaśo asmāsu dhehi prajābhiragne amṛtatvamaśyām ǁ

Padapatha Devanagari Accented

यः । त्वा॒ । हृ॒दा । की॒रिणा॑ । मन्य॑मानः । अम॑र्त्यम् । मर्त्यः॑ । जोह॑वीमि ।

जात॑ऽवेदः । यशः॑ । अ॒स्मासु॑ । धे॒हि॒ । प्र॒ऽजाभिः॑ । अ॒ग्ने॒ । अ॒मृ॒त॒ऽत्वम् । अ॒श्या॒म् ॥

Padapatha Devanagari Nonaccented

यः । त्वा । हृदा । कीरिणा । मन्यमानः । अमर्त्यम् । मर्त्यः । जोहवीमि ।

जातऽवेदः । यशः । अस्मासु । धेहि । प्रऽजाभिः । अग्ने । अमृतऽत्वम् । अश्याम् ॥

Padapatha Transcription Accented

yáḥ ǀ tvā ǀ hṛdā́ ǀ kīríṇā ǀ mányamānaḥ ǀ ámartyam ǀ mártyaḥ ǀ jóhavīmi ǀ

jā́ta-vedaḥ ǀ yáśaḥ ǀ asmā́su ǀ dhehi ǀ pra-jā́bhiḥ ǀ agne ǀ amṛta-tvám ǀ aśyām ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tvā ǀ hṛdā ǀ kīriṇā ǀ manyamānaḥ ǀ amartyam ǀ martyaḥ ǀ johavīmi ǀ

jāta-vedaḥ ǀ yaśaḥ ǀ asmāsu ǀ dhehi ǀ pra-jābhiḥ ǀ agne ǀ amṛta-tvam ǀ aśyām ǁ

05.004.11   (Mandala. Sukta. Rik)

3.8.19.06    (Ashtaka. Adhyaya. Varga. Rik)

05.01.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मै॒ त्वं सु॒कृते॑ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नं ।

अ॒श्विनं॒ स पु॒त्रिणं॑ वी॒रवं॑तं॒ गोमं॑तं र॒यिं न॑शते स्व॒स्ति ॥

Samhita Devanagari Nonaccented

यस्मै त्वं सुकृते जातवेद उ लोकमग्ने कृणवः स्योनं ।

अश्विनं स पुत्रिणं वीरवंतं गोमंतं रयिं नशते स्वस्ति ॥

Samhita Transcription Accented

yásmai tvám sukṛ́te jātaveda u lokámagne kṛṇávaḥ syonám ǀ

aśvínam sá putríṇam vīrávantam gómantam rayím naśate svastí ǁ

Samhita Transcription Nonaccented

yasmai tvam sukṛte jātaveda u lokamagne kṛṇavaḥ syonam ǀ

aśvinam sa putriṇam vīravantam gomantam rayim naśate svasti ǁ

Padapatha Devanagari Accented

यस्मै॑ । त्वम् । सु॒ऽकृते॑ । जा॒त॒ऽवे॒दः॒ । ऊं॒ इति॑ । लो॒कम् । अ॒ग्ने॒ । कृ॒णवः॑ । स्यो॒नम् ।

अ॒श्विन॑म् । सः । पु॒त्रिण॑म् । वी॒रऽव॑न्तम् । गोऽम॑न्तम् । र॒यिम् । न॒श॒ते॒ । स्व॒स्ति ॥

Padapatha Devanagari Nonaccented

यस्मै । त्वम् । सुऽकृते । जातऽवेदः । ऊं इति । लोकम् । अग्ने । कृणवः । स्योनम् ।

अश्विनम् । सः । पुत्रिणम् । वीरऽवन्तम् । गोऽमन्तम् । रयिम् । नशते । स्वस्ति ॥

Padapatha Transcription Accented

yásmai ǀ tvám ǀ su-kṛ́te ǀ jāta-vedaḥ ǀ ūṃ íti ǀ lokám ǀ agne ǀ kṛṇávaḥ ǀ syonám ǀ

aśvínam ǀ sáḥ ǀ putríṇam ǀ vīrá-vantam ǀ gó-mantam ǀ rayím ǀ naśate ǀ svastí ǁ

Padapatha Transcription Nonaccented

yasmai ǀ tvam ǀ su-kṛte ǀ jāta-vedaḥ ǀ ūṃ iti ǀ lokam ǀ agne ǀ kṛṇavaḥ ǀ syonam ǀ

aśvinam ǀ saḥ ǀ putriṇam ǀ vīra-vantam ǀ go-mantam ǀ rayim ǀ naśate ǀ svasti ǁ