SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 5

 

1. Info

To:    1: agni;
2, 3, 7, 10: hymn āprī;
4: barhis;
5: devīr dvāraḥ;
6: uṣas, night;
8: iḷā, bhāratī, sarasvatī;
9: tvaṣṭṛ;
11: svāhākṛti
From:   vasuśruta ātreya
Metres:   1st set of styles: gāyatrī (1, 5-7, 9, 10); nicṛdgāyatrī (3, 8); ārcyuṣṇik (2); pipīlikāmadhyāgāyatrī (4); virāḍgāyatrī (11)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.005.01   (Mandala. Sukta. Rik)

3.8.20.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन ।

अ॒ग्नये॑ जा॒तवे॑दसे ॥

Samhita Devanagari Nonaccented

सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन ।

अग्नये जातवेदसे ॥

Samhita Transcription Accented

súsamiddhāya śocíṣe ghṛtám tīvrám juhotana ǀ

agnáye jātávedase ǁ

Samhita Transcription Nonaccented

susamiddhāya śociṣe ghṛtam tīvram juhotana ǀ

agnaye jātavedase ǁ

Padapatha Devanagari Accented

सुऽस॑मिद्धाय । शो॒चिषे॑ । घृ॒तम् । ती॒व्रम् । जु॒हो॒त॒न॒ ।

अ॒ग्नये॑ । जा॒तऽवे॑दसे ॥

Padapatha Devanagari Nonaccented

सुऽसमिद्धाय । शोचिषे । घृतम् । तीव्रम् । जुहोतन ।

अग्नये । जातऽवेदसे ॥

Padapatha Transcription Accented

sú-samiddhāya ǀ śocíṣe ǀ ghṛtám ǀ tīvrám ǀ juhotana ǀ

agnáye ǀ jātá-vedase ǁ

Padapatha Transcription Nonaccented

su-samiddhāya ǀ śociṣe ǀ ghṛtam ǀ tīvram ǀ juhotana ǀ

agnaye ǀ jāta-vedase ǁ

05.005.02   (Mandala. Sukta. Rik)

3.8.20.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नरा॒शंसः॑ सुषूदती॒मं य॒ज्ञमदा॑भ्यः ।

क॒विर्हि मधु॑हस्त्यः ॥

Samhita Devanagari Nonaccented

नराशंसः सुषूदतीमं यज्ञमदाभ्यः ।

कविर्हि मधुहस्त्यः ॥

Samhita Transcription Accented

nárāśáṃsaḥ suṣūdatīmám yajñámádābhyaḥ ǀ

kavírhí mádhuhastyaḥ ǁ

Samhita Transcription Nonaccented

narāśaṃsaḥ suṣūdatīmam yajñamadābhyaḥ ǀ

kavirhi madhuhastyaḥ ǁ

Padapatha Devanagari Accented

नरा॒शंसः॑ । सु॒सू॒द॒ति॒ । इ॒मम् । य॒ज्ञम् । अदा॑भ्यः ।

क॒विः । हि । मधु॑ऽहस्त्यः ॥

Padapatha Devanagari Nonaccented

नराशंसः । सुसूदति । इमम् । यज्ञम् । अदाभ्यः ।

कविः । हि । मधुऽहस्त्यः ॥

Padapatha Transcription Accented

nárāśáṃsaḥ ǀ susūdati ǀ imám ǀ yajñám ǀ ádābhyaḥ ǀ

kavíḥ ǀ hí ǀ mádhu-hastyaḥ ǁ

Padapatha Transcription Nonaccented

narāśaṃsaḥ ǀ susūdati ǀ imam ǀ yajñam ǀ adābhyaḥ ǀ

kaviḥ ǀ hi ǀ madhu-hastyaḥ ǁ

05.005.03   (Mandala. Sukta. Rik)

3.8.20.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ई॒ळि॒तो अ॑ग्न॒ आ व॒हेंद्रं॑ चि॒त्रमि॒ह प्रि॒यं ।

सु॒खै रथे॑भिरू॒तये॑ ॥

Samhita Devanagari Nonaccented

ईळितो अग्न आ वहेंद्रं चित्रमिह प्रियं ।

सुखै रथेभिरूतये ॥

Samhita Transcription Accented

īḷitó agna ā́ vahéndram citrámihá priyám ǀ

sukhái ráthebhirūtáye ǁ

Samhita Transcription Nonaccented

īḷito agna ā vahendram citramiha priyam ǀ

sukhai rathebhirūtaye ǁ

Padapatha Devanagari Accented

ई॒ळि॒तः । अ॒ग्ने॒ । आ । व॒ह॒ । इन्द्र॑म् । चि॒त्रम् । इ॒ह । प्रि॒यम् ।

सु॒ऽखैः । रथे॑भिः । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

ईळितः । अग्ने । आ । वह । इन्द्रम् । चित्रम् । इह । प्रियम् ।

सुऽखैः । रथेभिः । ऊतये ॥

Padapatha Transcription Accented

īḷitáḥ ǀ agne ǀ ā́ ǀ vaha ǀ índram ǀ citrám ǀ ihá ǀ priyám ǀ

su-kháiḥ ǀ ráthebhiḥ ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

īḷitaḥ ǀ agne ǀ ā ǀ vaha ǀ indram ǀ citram ǀ iha ǀ priyam ǀ

su-khaiḥ ǀ rathebhiḥ ǀ ūtaye ǁ

05.005.04   (Mandala. Sukta. Rik)

3.8.20.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊर्ण॑म्रदा॒ वि प्र॑थस्वा॒भ्य१॒॑र्का अ॑नूषत ।

भवा॑ नः शुभ्र सा॒तये॑ ॥

Samhita Devanagari Nonaccented

ऊर्णम्रदा वि प्रथस्वाभ्यर्का अनूषत ।

भवा नः शुभ्र सातये ॥

Samhita Transcription Accented

ū́rṇamradā ví prathasvābhyárkā́ anūṣata ǀ

bhávā naḥ śubhra sātáye ǁ

Samhita Transcription Nonaccented

ūrṇamradā vi prathasvābhyarkā anūṣata ǀ

bhavā naḥ śubhra sātaye ǁ

Padapatha Devanagari Accented

ऊर्ण॑ऽम्रदाः । वि । प्र॒थ॒स्व॒ । अ॒भि । अ॒र्काः । अ॒नू॒ष॒त॒ ।

भव॑ । नः॒ । शु॒भ्र॒ । सा॒तये॑ ॥

Padapatha Devanagari Nonaccented

ऊर्णऽम्रदाः । वि । प्रथस्व । अभि । अर्काः । अनूषत ।

भव । नः । शुभ्र । सातये ॥

Padapatha Transcription Accented

ū́rṇa-mradāḥ ǀ ví ǀ prathasva ǀ abhí ǀ arkā́ḥ ǀ anūṣata ǀ

bháva ǀ naḥ ǀ śubhra ǀ sātáye ǁ

Padapatha Transcription Nonaccented

ūrṇa-mradāḥ ǀ vi ǀ prathasva ǀ abhi ǀ arkāḥ ǀ anūṣata ǀ

bhava ǀ naḥ ǀ śubhra ǀ sātaye ǁ

05.005.05   (Mandala. Sukta. Rik)

3.8.20.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

देवी॑र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये॑ ।

प्रप्र॑ य॒ज्ञं पृ॑णीतन ॥

Samhita Devanagari Nonaccented

देवीर्द्वारो वि श्रयध्वं सुप्रायणा न ऊतये ।

प्रप्र यज्ञं पृणीतन ॥

Samhita Transcription Accented

dévīrdvāro ví śrayadhvam suprāyaṇā́ na ūtáye ǀ

prápra yajñám pṛṇītana ǁ

Samhita Transcription Nonaccented

devīrdvāro vi śrayadhvam suprāyaṇā na ūtaye ǀ

prapra yajñam pṛṇītana ǁ

Padapatha Devanagari Accented

देवीः॑ । द्वा॒रः॒ । वि । श्र॒य॒ध्व॒म् । सु॒प्र॒ऽअ॒य॒नाः । नः॒ । ऊ॒तये॑ ।

प्रऽप्र॑ । य॒ज्ञम् । पृ॒णी॒त॒न॒ ॥

Padapatha Devanagari Nonaccented

देवीः । द्वारः । वि । श्रयध्वम् । सुप्रऽअयनाः । नः । ऊतये ।

प्रऽप्र । यज्ञम् । पृणीतन ॥

Padapatha Transcription Accented

dévīḥ ǀ dvāraḥ ǀ ví ǀ śrayadhvam ǀ supra-ayanā́ḥ ǀ naḥ ǀ ūtáye ǀ

prá-pra ǀ yajñám ǀ pṛṇītana ǁ

Padapatha Transcription Nonaccented

devīḥ ǀ dvāraḥ ǀ vi ǀ śrayadhvam ǀ supra-ayanāḥ ǀ naḥ ǀ ūtaye ǀ

pra-pra ǀ yajñam ǀ pṛṇītana ǁ

05.005.06   (Mandala. Sukta. Rik)

3.8.21.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒प्रती॑के वयो॒वृधा॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।

दो॒षामु॒षास॑मीमहे ॥

Samhita Devanagari Nonaccented

सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा ।

दोषामुषासमीमहे ॥

Samhita Transcription Accented

suprátīke vayovṛ́dhā yahvī́ ṛtásya mātárā ǀ

doṣā́muṣā́samīmahe ǁ

Samhita Transcription Nonaccented

supratīke vayovṛdhā yahvī ṛtasya mātarā ǀ

doṣāmuṣāsamīmahe ǁ

Padapatha Devanagari Accented

सु॒प्रती॑के॒ इति॑ सु॒ऽप्रती॑के । व॒यः॒ऽवृधा॑ । य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ ।

दो॒षाम् । उ॒षस॑म् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

सुप्रतीके इति सुऽप्रतीके । वयःऽवृधा । यह्वी इति । ऋतस्य । मातरा ।

दोषाम् । उषसम् । ईमहे ॥

Padapatha Transcription Accented

suprátīke íti su-prátīke ǀ vayaḥ-vṛ́dhā ǀ yahvī́ íti ǀ ṛtásya ǀ mātárā ǀ

doṣā́m ǀ uṣásam ǀ īmahe ǁ

Padapatha Transcription Nonaccented

supratīke iti su-pratīke ǀ vayaḥ-vṛdhā ǀ yahvī iti ǀ ṛtasya ǀ mātarā ǀ

doṣām ǀ uṣasam ǀ īmahe ǁ

05.005.07   (Mandala. Sukta. Rik)

3.8.21.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वात॑स्य॒ पत्म॑न्नीळि॒ता दैव्या॒ होता॑रा॒ मनु॑षः ।

इ॒मं नो॑ य॒ज्ञमा ग॑तं ॥

Samhita Devanagari Nonaccented

वातस्य पत्मन्नीळिता दैव्या होतारा मनुषः ।

इमं नो यज्ञमा गतं ॥

Samhita Transcription Accented

vā́tasya pátmannīḷitā́ dáivyā hótārā mánuṣaḥ ǀ

imám no yajñámā́ gatam ǁ

Samhita Transcription Nonaccented

vātasya patmannīḷitā daivyā hotārā manuṣaḥ ǀ

imam no yajñamā gatam ǁ

Padapatha Devanagari Accented

वात॑स्य । पत्म॑न् । ई॒ळि॒ता । दैव्या॑ । होता॑रा । मनु॑षः ।

इ॒मम् । नः॒ । य॒ज्ञम् । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

वातस्य । पत्मन् । ईळिता । दैव्या । होतारा । मनुषः ।

इमम् । नः । यज्ञम् । आ । गतम् ॥

Padapatha Transcription Accented

vā́tasya ǀ pátman ǀ īḷitā́ ǀ dáivyā ǀ hótārā ǀ mánuṣaḥ ǀ

imám ǀ naḥ ǀ yajñám ǀ ā́ ǀ gatam ǁ

Padapatha Transcription Nonaccented

vātasya ǀ patman ǀ īḷitā ǀ daivyā ǀ hotārā ǀ manuṣaḥ ǀ

imam ǀ naḥ ǀ yajñam ǀ ā ǀ gatam ǁ

05.005.08   (Mandala. Sukta. Rik)

3.8.21.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ ।

ब॒र्हिः सी॑दंत्व॒स्रिधः॑ ॥

Samhita Devanagari Nonaccented

इळा सरस्वती मही तिस्रो देवीर्मयोभुवः ।

बर्हिः सीदंत्वस्रिधः ॥

Samhita Transcription Accented

íḷā sárasvatī mahī́ tisró devī́rmayobhúvaḥ ǀ

barhíḥ sīdantvasrídhaḥ ǁ

Samhita Transcription Nonaccented

iḷā sarasvatī mahī tisro devīrmayobhuvaḥ ǀ

barhiḥ sīdantvasridhaḥ ǁ

Padapatha Devanagari Accented

इळा॑ । सर॑स्वती । म॒ही । ति॒स्रः । दे॒वीः । म॒यः॒ऽभुवः॑ ।

ब॒र्हिः । सी॒द॒न्तु॒ । अ॒स्रिधः॑ ॥

Padapatha Devanagari Nonaccented

इळा । सरस्वती । मही । तिस्रः । देवीः । मयःऽभुवः ।

बर्हिः । सीदन्तु । अस्रिधः ॥

Padapatha Transcription Accented

íḷā ǀ sárasvatī ǀ mahī́ ǀ tisráḥ ǀ devī́ḥ ǀ mayaḥ-bhúvaḥ ǀ

barhíḥ ǀ sīdantu ǀ asrídhaḥ ǁ

Padapatha Transcription Nonaccented

iḷā ǀ sarasvatī ǀ mahī ǀ tisraḥ ǀ devīḥ ǀ mayaḥ-bhuvaḥ ǀ

barhiḥ ǀ sīdantu ǀ asridhaḥ ǁ

05.005.09   (Mandala. Sukta. Rik)

3.8.21.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना॑ ।

य॒ज्ञेय॑ज्ञे न॒ उद॑व ॥

Samhita Devanagari Nonaccented

शिवस्त्वष्टरिहा गहि विभुः पोष उत त्मना ।

यज्ञेयज्ञे न उदव ॥

Samhita Transcription Accented

śivástvaṣṭarihā́ gahi vibhúḥ póṣa utá tmánā ǀ

yajñéyajñe na údava ǁ

Samhita Transcription Nonaccented

śivastvaṣṭarihā gahi vibhuḥ poṣa uta tmanā ǀ

yajñeyajñe na udava ǁ

Padapatha Devanagari Accented

शि॒वः । त्व॒ष्टः॒ । इ॒ह । आ । ग॒हि॒ । वि॒ऽभुः । पोषे॑ । उ॒त । त्मना॑ ।

य॒ज्ञेऽय॑ज्ञे । नः॒ । उत् । अ॒व॒ ॥

Padapatha Devanagari Nonaccented

शिवः । त्वष्टः । इह । आ । गहि । विऽभुः । पोषे । उत । त्मना ।

यज्ञेऽयज्ञे । नः । उत् । अव ॥

Padapatha Transcription Accented

śiváḥ ǀ tvaṣṭaḥ ǀ ihá ǀ ā́ ǀ gahi ǀ vi-bhúḥ ǀ póṣe ǀ utá ǀ tmánā ǀ

yajñé-yajñe ǀ naḥ ǀ út ǀ ava ǁ

Padapatha Transcription Nonaccented

śivaḥ ǀ tvaṣṭaḥ ǀ iha ǀ ā ǀ gahi ǀ vi-bhuḥ ǀ poṣe ǀ uta ǀ tmanā ǀ

yajñe-yajñe ǀ naḥ ǀ ut ǀ ava ǁ

05.005.10   (Mandala. Sukta. Rik)

3.8.21.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा॑नि ।

तत्र॑ ह॒व्यानि॑ गामय ॥

Samhita Devanagari Nonaccented

यत्र वेत्थ वनस्पते देवानां गुह्या नामानि ।

तत्र हव्यानि गामय ॥

Samhita Transcription Accented

yátra véttha vanaspate devā́nām gúhyā nā́māni ǀ

tátra havyā́ni gāmaya ǁ

Samhita Transcription Nonaccented

yatra vettha vanaspate devānām guhyā nāmāni ǀ

tatra havyāni gāmaya ǁ

Padapatha Devanagari Accented

यत्र॑ । वेत्थ॑ । व॒न॒स्प॒ते॒ । दे॒वाना॑म् । गुह्या॑ । नामा॑नि ।

तत्र॑ । ह॒व्यानि॑ । ग॒म॒य॒ ॥

Padapatha Devanagari Nonaccented

यत्र । वेत्थ । वनस्पते । देवानाम् । गुह्या । नामानि ।

तत्र । हव्यानि । गमय ॥

Padapatha Transcription Accented

yátra ǀ véttha ǀ vanaspate ǀ devā́nām ǀ gúhyā ǀ nā́māni ǀ

tátra ǀ havyā́ni ǀ gamaya ǁ

Padapatha Transcription Nonaccented

yatra ǀ vettha ǀ vanaspate ǀ devānām ǀ guhyā ǀ nāmāni ǀ

tatra ǀ havyāni ǀ gamaya ǁ

05.005.11   (Mandala. Sukta. Rik)

3.8.21.06    (Ashtaka. Adhyaya. Varga. Rik)

05.01.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वाहा॒ग्नये॒ वरु॑णाय॒ स्वाहेंद्रा॑य म॒रुद्भ्यः॑ ।

स्वाहा॑ दे॒वेभ्यो॑ ह॒विः ॥

Samhita Devanagari Nonaccented

स्वाहाग्नये वरुणाय स्वाहेंद्राय मरुद्भ्यः ।

स्वाहा देवेभ्यो हविः ॥

Samhita Transcription Accented

svā́hāgnáye váruṇāya svā́héndrāya marúdbhyaḥ ǀ

svā́hā devébhyo havíḥ ǁ

Samhita Transcription Nonaccented

svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ ǀ

svāhā devebhyo haviḥ ǁ

Padapatha Devanagari Accented

स्वाहा॑ । अ॒ग्नये॑ । वरु॑णाय । स्वाहा॑ । इन्द्रा॑य । म॒रुत्ऽभ्यः॑ ।

स्वाहा॑ । दे॒वेभ्यः॑ । ह॒विः ॥

Padapatha Devanagari Nonaccented

स्वाहा । अग्नये । वरुणाय । स्वाहा । इन्द्राय । मरुत्ऽभ्यः ।

स्वाहा । देवेभ्यः । हविः ॥

Padapatha Transcription Accented

svā́hā ǀ agnáye ǀ váruṇāya ǀ svā́hā ǀ índrāya ǀ marút-bhyaḥ ǀ

svā́hā ǀ devébhyaḥ ǀ havíḥ ǁ

Padapatha Transcription Nonaccented

svāhā ǀ agnaye ǀ varuṇāya ǀ svāhā ǀ indrāya ǀ marut-bhyaḥ ǀ

svāhā ǀ devebhyaḥ ǀ haviḥ ǁ