SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 6

 

1. Info

To:    agni
From:   vasuśruta ātreya
Metres:   1st set of styles: nicṛtpaṅkti (1, 8, 9); paṅktiḥ (2, 5); svarāṭbṛhatī (3, 4); bhurigbṛhatī (6, 10); virāṭpaṅkti (7)

2nd set of styles: paṅkti
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.006.01   (Mandala. Sukta. Rik)

3.8.22.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यंति॑ धे॒नवः॑ ।

अस्त॒मर्वं॑त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

अग्निं तं मन्ये यो वसुरस्तं यं यंति धेनवः ।

अस्तमर्वंत आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥

Samhita Transcription Accented

agním tám manye yó vásurástam yám yánti dhenávaḥ ǀ

ástamárvanta āśávó’stam nítyāso vājína íṣam stotṛ́bhya ā́ bhara ǁ

Samhita Transcription Nonaccented

agnim tam manye yo vasurastam yam yanti dhenavaḥ ǀ

astamarvanta āśavo’stam nityāso vājina iṣam stotṛbhya ā bhara ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । तम् । म॒न्ये॒ । यः । वसुः॑ । अस्त॑म् । यम् । यन्ति॑ । धे॒नवः॑ ।

अस्त॑म् । अर्व॑न्तः । आ॒शवः॑ । अस्त॑म् । नित्या॑सः । वा॒जिनः॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

अग्निम् । तम् । मन्ये । यः । वसुः । अस्तम् । यम् । यन्ति । धेनवः ।

अस्तम् । अर्वन्तः । आशवः । अस्तम् । नित्यासः । वाजिनः । इषम् । स्तोतृऽभ्यः । आ । भर ॥

Padapatha Transcription Accented

agním ǀ tám ǀ manye ǀ yáḥ ǀ vásuḥ ǀ ástam ǀ yám ǀ yánti ǀ dhenávaḥ ǀ

ástam ǀ árvantaḥ ǀ āśávaḥ ǀ ástam ǀ nítyāsaḥ ǀ vājínaḥ ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

agnim ǀ tam ǀ manye ǀ yaḥ ǀ vasuḥ ǀ astam ǀ yam ǀ yanti ǀ dhenavaḥ ǀ

astam ǀ arvantaḥ ǀ āśavaḥ ǀ astam ǀ nityāsaḥ ǀ vājinaḥ ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

05.006.02   (Mandala. Sukta. Rik)

3.8.22.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यंति॑ धे॒नवः॑ ।

समर्वं॑तो रघु॒द्रुवः॒ सं सु॑जा॒तासः॑ सू॒रय॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

सो अग्निर्यो वसुर्गृणे सं यमायंति धेनवः ।

समर्वंतो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥

Samhita Transcription Accented

só agníryó vásurgṛṇé sám yámāyánti dhenávaḥ ǀ

sámárvanto raghudrúvaḥ sám sujātā́saḥ sūráya íṣam stotṛ́bhya ā́ bhara ǁ

Samhita Transcription Nonaccented

so agniryo vasurgṛṇe sam yamāyanti dhenavaḥ ǀ

samarvanto raghudruvaḥ sam sujātāsaḥ sūraya iṣam stotṛbhya ā bhara ǁ

Padapatha Devanagari Accented

सः । अ॒ग्निः । यः । वसुः॑ । गृ॒णे । सम् । यम् । आ॒ऽयन्ति॑ । धे॒नवः॑ ।

सम् । अर्व॑न्तः । र॒घु॒ऽद्रुवः॑ । सम् । सु॒ऽजा॒तासः॑ । सू॒रयः॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

सः । अग्निः । यः । वसुः । गृणे । सम् । यम् । आऽयन्ति । धेनवः ।

सम् । अर्वन्तः । रघुऽद्रुवः । सम् । सुऽजातासः । सूरयः । इषम् । स्तोतृऽभ्यः । आ । भर ॥

Padapatha Transcription Accented

sáḥ ǀ agníḥ ǀ yáḥ ǀ vásuḥ ǀ gṛṇé ǀ sám ǀ yám ǀ ā-yánti ǀ dhenávaḥ ǀ

sám ǀ árvantaḥ ǀ raghu-drúvaḥ ǀ sám ǀ su-jātā́saḥ ǀ sūráyaḥ ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

saḥ ǀ agniḥ ǀ yaḥ ǀ vasuḥ ǀ gṛṇe ǀ sam ǀ yam ǀ ā-yanti ǀ dhenavaḥ ǀ

sam ǀ arvantaḥ ǀ raghu-druvaḥ ǀ sam ǀ su-jātāsaḥ ǀ sūrayaḥ ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

05.006.03   (Mandala. Sukta. Rik)

3.8.22.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्हि वा॒जिनं॑ वि॒शे ददा॑ति वि॒श्वच॑र्षणिः ।

अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या॑ति॒ वार्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः ।

अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर ॥

Samhita Transcription Accented

agnírhí vājínam viśé dádāti viśvácarṣaṇiḥ ǀ

agnī́ rāyé svābhúvam sá prītó yāti vā́ryamíṣam stotṛ́bhya ā́ bhara ǁ

Samhita Transcription Nonaccented

agnirhi vājinam viśe dadāti viśvacarṣaṇiḥ ǀ

agnī rāye svābhuvam sa prīto yāti vāryamiṣam stotṛbhya ā bhara ǁ

Padapatha Devanagari Accented

अ॒ग्निः । हि । वा॒जिन॑म् । वि॒शे । ददा॑ति । वि॒श्वऽच॑र्षणिः ।

अ॒ग्निः । रा॒ये । सु॒ऽआ॒भुव॑म् । सः । प्री॒तः । या॒ति॒ । वार्य॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

अग्निः । हि । वाजिनम् । विशे । ददाति । विश्वऽचर्षणिः ।

अग्निः । राये । सुऽआभुवम् । सः । प्रीतः । याति । वार्यम् । इषम् । स्तोतृऽभ्यः । आ । भर ॥

Padapatha Transcription Accented

agníḥ ǀ hí ǀ vājínam ǀ viśé ǀ dádāti ǀ viśvá-carṣaṇiḥ ǀ

agníḥ ǀ rāyé ǀ su-ābhúvam ǀ sáḥ ǀ prītáḥ ǀ yāti ǀ vā́ryam ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ hi ǀ vājinam ǀ viśe ǀ dadāti ǀ viśva-carṣaṇiḥ ǀ

agniḥ ǀ rāye ǀ su-ābhuvam ǀ saḥ ǀ prītaḥ ǀ yāti ǀ vāryam ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

05.006.04   (Mandala. Sukta. Rik)

3.8.22.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॑ अग्न इधीमहि द्यु॒मंतं॑ देवा॒जरं॑ ।

यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

आ ते अग्न इधीमहि द्युमंतं देवाजरं ।

यद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ॥

Samhita Transcription Accented

ā́ te agna idhīmahi dyumántam devājáram ǀ

yáddha syā́ te pánīyasī samíddīdáyati dyávī́ṣam stotṛ́bhya ā́ bhara ǁ

Samhita Transcription Nonaccented

ā te agna idhīmahi dyumantam devājaram ǀ

yaddha syā te panīyasī samiddīdayati dyavīṣam stotṛbhya ā bhara ǁ

Padapatha Devanagari Accented

आ । ते॒ । अ॒ग्ने॒ । इ॒धी॒म॒हि॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । अ॒जर॑म् ।

यत् । ह॒ । स्या । ते॒ । पनी॑यसी । स॒म्ऽइत् । दी॒दय॑ति । द्यवि॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

आ । ते । अग्ने । इधीमहि । द्युऽमन्तम् । देव । अजरम् ।

यत् । ह । स्या । ते । पनीयसी । सम्ऽइत् । दीदयति । द्यवि । इषम् । स्तोतृऽभ्यः । आ । भर ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ agne ǀ idhīmahi ǀ dyu-mántam ǀ deva ǀ ajáram ǀ

yát ǀ ha ǀ syā́ ǀ te ǀ pánīyasī ǀ sam-ít ǀ dīdáyati ǀ dyávi ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ agne ǀ idhīmahi ǀ dyu-mantam ǀ deva ǀ ajaram ǀ

yat ǀ ha ǀ syā ǀ te ǀ panīyasī ǀ sam-it ǀ dīdayati ǀ dyavi ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

05.006.05   (Mandala. Sukta. Rik)

3.8.22.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॑ अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते ।

सुश्चं॑द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं॑ हूयत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस्पते ।

सुश्चंद्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥

Samhita Transcription Accented

ā́ te agna ṛcā́ havíḥ śúkrasya śociṣaspate ǀ

súścandra dásma víśpate hávyavāṭ túbhyam hūyata íṣam stotṛ́bhya ā́ bhara ǁ

Samhita Transcription Nonaccented

ā te agna ṛcā haviḥ śukrasya śociṣaspate ǀ

suścandra dasma viśpate havyavāṭ tubhyam hūyata iṣam stotṛbhya ā bhara ǁ

Padapatha Devanagari Accented

आ । ते॒ । अ॒ग्ने॒ । ऋ॒चा । ह॒विः । शुक्र॑स्य । शो॒चि॒षः॒ । प॒ते॒ ।

सुऽच॑न्द्र । दस्म॑ । विश्प॑ते । हव्य॑ऽवाट् । तुभ्य॑म् । हू॒य॒ते॒ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

आ । ते । अग्ने । ऋचा । हविः । शुक्रस्य । शोचिषः । पते ।

सुऽचन्द्र । दस्म । विश्पते । हव्यऽवाट् । तुभ्यम् । हूयते । इषम् । स्तोतृऽभ्यः । आ । भर ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ agne ǀ ṛcā́ ǀ havíḥ ǀ śúkrasya ǀ śociṣaḥ ǀ pate ǀ

sú-candra ǀ dásma ǀ víśpate ǀ hávya-vāṭ ǀ túbhyam ǀ hūyate ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ agne ǀ ṛcā ǀ haviḥ ǀ śukrasya ǀ śociṣaḥ ǀ pate ǀ

su-candra ǀ dasma ǀ viśpate ǀ havya-vāṭ ǀ tubhyam ǀ hūyate ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

05.006.06   (Mandala. Sukta. Rik)

3.8.23.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रो त्ये अ॒ग्नयो॒ऽग्निषु॒ विश्वं॑ पुष्यंति॒ वार्यं॑ ।

ते हि॑न्विरे॒ त इ॑न्विरे॒ त इ॑षण्यंत्यानु॒षगिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

प्रो त्ये अग्नयोऽग्निषु विश्वं पुष्यंति वार्यं ।

ते हिन्विरे त इन्विरे त इषण्यंत्यानुषगिषं स्तोतृभ्य आ भर ॥

Samhita Transcription Accented

pró tyé agnáyo’gníṣu víśvam puṣyanti vā́ryam ǀ

té hinvire tá invire tá iṣaṇyantyānuṣágíṣam stotṛ́bhya ā́ bhara ǁ

Samhita Transcription Nonaccented

pro tye agnayo’gniṣu viśvam puṣyanti vāryam ǀ

te hinvire ta invire ta iṣaṇyantyānuṣagiṣam stotṛbhya ā bhara ǁ

Padapatha Devanagari Accented

प्रो इति॑ । त्ये । अ॒ग्नयः॑ । अ॒ग्निषु॑ । विश्व॑म् । पु॒ष्य॒न्ति॒ । वार्य॑म् ।

ते । हि॒न्वि॒रे॒ । ते । इ॒न्वि॒रे॒ । ते । इ॒ष॒ण्य॒न्ति॒ । आ॒नु॒षक् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

प्रो इति । त्ये । अग्नयः । अग्निषु । विश्वम् । पुष्यन्ति । वार्यम् ।

ते । हिन्विरे । ते । इन्विरे । ते । इषण्यन्ति । आनुषक् । इषम् । स्तोतृऽभ्यः । आ । भर ॥

Padapatha Transcription Accented

pró íti ǀ tyé ǀ agnáyaḥ ǀ agníṣu ǀ víśvam ǀ puṣyanti ǀ vā́ryam ǀ

té ǀ hinvire ǀ té ǀ invire ǀ té ǀ iṣaṇyanti ǀ ānuṣák ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

pro iti ǀ tye ǀ agnayaḥ ǀ agniṣu ǀ viśvam ǀ puṣyanti ǀ vāryam ǀ

te ǀ hinvire ǀ te ǀ invire ǀ te ǀ iṣaṇyanti ǀ ānuṣak ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

05.006.07   (Mandala. Sukta. Rik)

3.8.23.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ महि॑ व्राधंत वा॒जिनः॑ ।

ये पत्व॑भिः श॒फानां॑ व्र॒जा भु॒रंत॒ गोना॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

तव त्ये अग्ने अर्चयो महि व्राधंत वाजिनः ।

ये पत्वभिः शफानां व्रजा भुरंत गोनामिषं स्तोतृभ्य आ भर ॥

Samhita Transcription Accented

táva tyé agne arcáyo máhi vrādhanta vājínaḥ ǀ

yé pátvabhiḥ śaphā́nām vrajā́ bhuránta gónāmíṣam stotṛ́bhya ā́ bhara ǁ

Samhita Transcription Nonaccented

tava tye agne arcayo mahi vrādhanta vājinaḥ ǀ

ye patvabhiḥ śaphānām vrajā bhuranta gonāmiṣam stotṛbhya ā bhara ǁ

Padapatha Devanagari Accented

तव॑ । त्ये । अ॒ग्ने॒ । अ॒र्चयः॑ । महि॑ । व्रा॒ध॒न्त॒ । वा॒जिनः॑ ।

ये । पत्व॑ऽभिः । श॒फाना॑म् । व्र॒जा । भु॒रन्त॑ । गोना॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

तव । त्ये । अग्ने । अर्चयः । महि । व्राधन्त । वाजिनः ।

ये । पत्वऽभिः । शफानाम् । व्रजा । भुरन्त । गोनाम् । इषम् । स्तोतृऽभ्यः । आ । भर ॥

Padapatha Transcription Accented

táva ǀ tyé ǀ agne ǀ arcáyaḥ ǀ máhi ǀ vrādhanta ǀ vājínaḥ ǀ

yé ǀ pátva-bhiḥ ǀ śaphā́nām ǀ vrajā́ ǀ bhuránta ǀ gónām ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

tava ǀ tye ǀ agne ǀ arcayaḥ ǀ mahi ǀ vrādhanta ǀ vājinaḥ ǀ

ye ǀ patva-bhiḥ ǀ śaphānām ǀ vrajā ǀ bhuranta ǀ gonām ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

05.006.08   (Mandala. Sukta. Rik)

3.8.23.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नवा॑ नो अग्न॒ आ भ॑र स्तो॒तृभ्यः॑ सुक्षि॒तीरिषः॑ ।

ते स्या॑म॒ य आ॑नृ॒चुस्त्वादू॑तासो॒ दमे॑दम॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीरिषः ।

ते स्याम य आनृचुस्त्वादूतासो दमेदम इषं स्तोतृभ्य आ भर ॥

Samhita Transcription Accented

návā no agna ā́ bhara stotṛ́bhyaḥ sukṣitī́ríṣaḥ ǀ

té syāma yá ānṛcústvā́dūtāso dámedama íṣam stotṛ́bhya ā́ bhara ǁ

Samhita Transcription Nonaccented

navā no agna ā bhara stotṛbhyaḥ sukṣitīriṣaḥ ǀ

te syāma ya ānṛcustvādūtāso damedama iṣam stotṛbhya ā bhara ǁ

Padapatha Devanagari Accented

नवाः॑ । नः॒ । अ॒ग्ने॒ । आ । भ॒र॒ । स्तो॒तृऽभ्यः॑ । सु॒ऽक्षि॒तीः । इषः॑ ।

ते । स्या॒म॒ । ये । आ॒नृ॒चुः । त्वाऽदू॑तासः । दमे॑ऽदमे । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

नवाः । नः । अग्ने । आ । भर । स्तोतृऽभ्यः । सुऽक्षितीः । इषः ।

ते । स्याम । ये । आनृचुः । त्वाऽदूतासः । दमेऽदमे । इषम् । स्तोतृऽभ्यः । आ । भर ॥

Padapatha Transcription Accented

návāḥ ǀ naḥ ǀ agne ǀ ā́ ǀ bhara ǀ stotṛ́-bhyaḥ ǀ su-kṣitī́ḥ ǀ íṣaḥ ǀ

té ǀ syāma ǀ yé ǀ ānṛcúḥ ǀ tvā́-dūtāsaḥ ǀ dáme-dame ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

navāḥ ǀ naḥ ǀ agne ǀ ā ǀ bhara ǀ stotṛ-bhyaḥ ǀ su-kṣitīḥ ǀ iṣaḥ ǀ

te ǀ syāma ǀ ye ǀ ānṛcuḥ ǀ tvā-dūtāsaḥ ǀ dame-dame ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

05.006.09   (Mandala. Sukta. Rik)

3.8.23.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भे सु॑श्चंद्र स॒र्पिषो॒ दर्वी॑ श्रीणीष आ॒सनि॑ ।

उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

उभे सुश्चंद्र सर्पिषो दर्वी श्रीणीष आसनि ।

उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर ॥

Samhita Transcription Accented

ubhé suścandra sarpíṣo dárvī śrīṇīṣa āsáni ǀ

utó na útpupūryā ukthéṣu śavasaspata íṣam stotṛ́bhya ā́ bhara ǁ

Samhita Transcription Nonaccented

ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani ǀ

uto na utpupūryā uktheṣu śavasaspata iṣam stotṛbhya ā bhara ǁ

Padapatha Devanagari Accented

उ॒भे इति॑ । सु॒ऽच॒न्द्र॒ । स॒र्पिषः॑ । दर्वी॒ इति॑ । श्री॒णी॒षे॒ । आ॒सनि॑ ।

उ॒तो इति॑ । नः॒ । उत् । पु॒पू॒र्याः॒ । उ॒क्थेषु॑ । श॒व॒सः॒ । प॒ते॒ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

उभे इति । सुऽचन्द्र । सर्पिषः । दर्वी इति । श्रीणीषे । आसनि ।

उतो इति । नः । उत् । पुपूर्याः । उक्थेषु । शवसः । पते । इषम् । स्तोतृऽभ्यः । आ । भर ॥

Padapatha Transcription Accented

ubhé íti ǀ su-candra ǀ sarpíṣaḥ ǀ dárvī íti ǀ śrīṇīṣe ǀ āsáni ǀ

utó íti ǀ naḥ ǀ út ǀ pupūryāḥ ǀ ukthéṣu ǀ śavasaḥ ǀ pate ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

ubhe iti ǀ su-candra ǀ sarpiṣaḥ ǀ darvī iti ǀ śrīṇīṣe ǀ āsani ǀ

uto iti ǀ naḥ ǀ ut ǀ pupūryāḥ ǀ uktheṣu ǀ śavasaḥ ǀ pate ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

05.006.10   (Mandala. Sukta. Rik)

3.8.23.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वाँ अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् ।

दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

एवाँ अग्निमजुर्यमुर्गीर्भिर्यज्ञेभिरानुषक् ।

दधदस्मे सुवीर्यमुत त्यदाश्वश्व्यमिषं स्तोतृभ्य आ भर ॥

Samhita Transcription Accented

evā́m̐ agnímajuryamurgīrbhíryajñébhirānuṣák ǀ

dádhadasmé suvī́ryamutá tyádāśváśvyamíṣam stotṛ́bhya ā́ bhara ǁ

Samhita Transcription Nonaccented

evām̐ agnimajuryamurgīrbhiryajñebhirānuṣak ǀ

dadhadasme suvīryamuta tyadāśvaśvyamiṣam stotṛbhya ā bhara ǁ

Padapatha Devanagari Accented

ए॒व । अ॒ग्निम् । अ॒जु॒र्य॒मुः॒ । गीः॒ऽभिः । य॒ज्ञेभिः॑ । आ॒नु॒षक् ।

दध॑त् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् । उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

एव । अग्निम् । अजुर्यमुः । गीःऽभिः । यज्ञेभिः । आनुषक् ।

दधत् । अस्मे इति । सुऽवीर्यम् । उत । त्यत् । आशुऽअश्व्यम् । इषम् । स्तोतृऽभ्यः । आ । भर ॥

Padapatha Transcription Accented

evá ǀ agním ǀ ajuryamuḥ ǀ gīḥ-bhíḥ ǀ yajñébhiḥ ǀ ānuṣák ǀ

dádhat ǀ asmé íti ǀ su-vī́ryam ǀ utá ǀ tyát ǀ āśu-áśvyam ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

eva ǀ agnim ǀ ajuryamuḥ ǀ gīḥ-bhiḥ ǀ yajñebhiḥ ǀ ānuṣak ǀ

dadhat ǀ asme iti ǀ su-vīryam ǀ uta ǀ tyat ǀ āśu-aśvyam ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ