SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 7

 

1. Info

To:    agni
From:   iṣa ātreya
Metres:   1st set of styles: nicṛdanuṣṭup (4, 5, 8, 9); svarāḍuṣnik (6, 7); virāḍanuṣṭup (1); anuṣṭup (2); bhuriganuṣṭup (3); nicṛdbṛhatī (10)

2nd set of styles: anuṣṭubh (1-9); paṅkti (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.007.01   (Mandala. Sukta. Rik)

3.8.24.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सखा॑यः॒ सं वः॑ स॒म्यंच॒मिषं॒ स्तोमं॑ चा॒ग्नये॑ ।

वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥

Samhita Devanagari Nonaccented

सखायः सं वः सम्यंचमिषं स्तोमं चाग्नये ।

वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥

Samhita Transcription Accented

sákhāyaḥ sám vaḥ samyáñcamíṣam stómam cāgnáye ǀ

várṣiṣṭhāya kṣitīnā́mūrjó náptre sáhasvate ǁ

Samhita Transcription Nonaccented

sakhāyaḥ sam vaḥ samyañcamiṣam stomam cāgnaye ǀ

varṣiṣṭhāya kṣitīnāmūrjo naptre sahasvate ǁ

Padapatha Devanagari Accented

सखा॑यः । सम् । वः॒ । स॒म्यञ्च॑म् । इष॑म् । स्तोम॑म् । च॒ । अ॒ग्नये॑ ।

वर्षि॑ष्ठाय । क्षि॒ती॒नाम् । ऊ॒र्जः । नप्त्रे॑ । सह॑स्वते ॥

Padapatha Devanagari Nonaccented

सखायः । सम् । वः । सम्यञ्चम् । इषम् । स्तोमम् । च । अग्नये ।

वर्षिष्ठाय । क्षितीनाम् । ऊर्जः । नप्त्रे । सहस्वते ॥

Padapatha Transcription Accented

sákhāyaḥ ǀ sám ǀ vaḥ ǀ samyáñcam ǀ íṣam ǀ stómam ǀ ca ǀ agnáye ǀ

várṣiṣṭhāya ǀ kṣitīnā́m ǀ ūrjáḥ ǀ náptre ǀ sáhasvate ǁ

Padapatha Transcription Nonaccented

sakhāyaḥ ǀ sam ǀ vaḥ ǀ samyañcam ǀ iṣam ǀ stomam ǀ ca ǀ agnaye ǀ

varṣiṣṭhāya ǀ kṣitīnām ǀ ūrjaḥ ǀ naptre ǀ sahasvate ǁ

05.007.02   (Mandala. Sukta. Rik)

3.8.24.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने ।

अर्हं॑तश्चि॒द्यमिं॑ध॒ते सं॑ज॒नयं॑ति जं॒तवः॑ ॥

Samhita Devanagari Nonaccented

कुत्रा चिद्यस्य समृतौ रण्वा नरो नृषदने ।

अर्हंतश्चिद्यमिंधते संजनयंति जंतवः ॥

Samhita Transcription Accented

kútrā cidyásya sámṛtau raṇvā́ náro nṛṣádane ǀ

árhantaścidyámindhaté saṃjanáyanti jantávaḥ ǁ

Samhita Transcription Nonaccented

kutrā cidyasya samṛtau raṇvā naro nṛṣadane ǀ

arhantaścidyamindhate saṃjanayanti jantavaḥ ǁ

Padapatha Devanagari Accented

कुत्र॑ । चि॒त् । यस्य॑ । सम्ऽऋ॑तौ । र॒ण्वाः । नरः॑ । नृ॒ऽसद॑ने ।

अर्ह॑न्तः । चि॒त् । यम् । इ॒न्ध॒ते । स॒म्ऽज॒नय॑न्ति । ज॒न्तवः॑ ॥

Padapatha Devanagari Nonaccented

कुत्र । चित् । यस्य । सम्ऽऋतौ । रण्वाः । नरः । नृऽसदने ।

अर्हन्तः । चित् । यम् । इन्धते । सम्ऽजनयन्ति । जन्तवः ॥

Padapatha Transcription Accented

kútra ǀ cit ǀ yásya ǀ sám-ṛtau ǀ raṇvā́ḥ ǀ náraḥ ǀ nṛ-sádane ǀ

árhantaḥ ǀ cit ǀ yám ǀ indhaté ǀ sam-janáyanti ǀ jantávaḥ ǁ

Padapatha Transcription Nonaccented

kutra ǀ cit ǀ yasya ǀ sam-ṛtau ǀ raṇvāḥ ǀ naraḥ ǀ nṛ-sadane ǀ

arhantaḥ ǀ cit ǀ yam ǀ indhate ǀ sam-janayanti ǀ jantavaḥ ǁ

05.007.03   (Mandala. Sukta. Rik)

3.8.24.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं यदि॒षो वना॑महे॒ सं ह॒व्या मानु॑षाणां ।

उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥

Samhita Devanagari Nonaccented

सं यदिषो वनामहे सं हव्या मानुषाणां ।

उत द्युम्नस्य शवस ऋतस्य रश्मिमा ददे ॥

Samhita Transcription Accented

sám yádiṣó vánāmahe sám havyā́ mā́nuṣāṇām ǀ

utá dyumnásya śávasa ṛtásya raśmímā́ dade ǁ

Samhita Transcription Nonaccented

sam yadiṣo vanāmahe sam havyā mānuṣāṇām ǀ

uta dyumnasya śavasa ṛtasya raśmimā dade ǁ

Padapatha Devanagari Accented

सम् । यत् । इ॒षः । वना॑महे । सम् । ह॒व्या । मानु॑षाणाम् ।

उ॒त । द्यु॒म्नस्य॑ । शव॑सा । ऋ॒तस्य॑ । र॒श्मिम् । आ । द॒दे॒ ॥

Padapatha Devanagari Nonaccented

सम् । यत् । इषः । वनामहे । सम् । हव्या । मानुषाणाम् ।

उत । द्युम्नस्य । शवसा । ऋतस्य । रश्मिम् । आ । ददे ॥

Padapatha Transcription Accented

sám ǀ yát ǀ iṣáḥ ǀ vánāmahe ǀ sám ǀ havyā́ ǀ mā́nuṣāṇām ǀ

utá ǀ dyumnásya ǀ śávasā ǀ ṛtásya ǀ raśmím ǀ ā́ ǀ dade ǁ

Padapatha Transcription Nonaccented

sam ǀ yat ǀ iṣaḥ ǀ vanāmahe ǀ sam ǀ havyā ǀ mānuṣāṇām ǀ

uta ǀ dyumnasya ǀ śavasā ǀ ṛtasya ǀ raśmim ǀ ā ǀ dade ǁ

05.007.04   (Mandala. Sukta. Rik)

3.8.24.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स स्मा॑ कृणोति के॒तुमा नक्तं॑ चिद्दू॒र आ स॒ते ।

पा॒व॒को यद्वन॒स्पती॒न्प्र स्मा॑ मि॒नात्य॒जरः॑ ॥

Samhita Devanagari Nonaccented

स स्मा कृणोति केतुमा नक्तं चिद्दूर आ सते ।

पावको यद्वनस्पतीन्प्र स्मा मिनात्यजरः ॥

Samhita Transcription Accented

sá smā kṛṇoti ketúmā́ náktam ciddūrá ā́ saté ǀ

pāvakó yádvánaspátīnprá smā minā́tyajáraḥ ǁ

Samhita Transcription Nonaccented

sa smā kṛṇoti ketumā naktam ciddūra ā sate ǀ

pāvako yadvanaspatīnpra smā minātyajaraḥ ǁ

Padapatha Devanagari Accented

सः । स्म॒ । कृ॒णो॒ति॒ । के॒तुम् । आ । नक्त॑म् । चि॒त् । दू॒रे । आ । स॒ते ।

पा॒व॒कः । यत् । वन॒स्पती॑न् । प्र । स्म॒ । मि॒नाति॑ । अ॒जरः॑ ॥

Padapatha Devanagari Nonaccented

सः । स्म । कृणोति । केतुम् । आ । नक्तम् । चित् । दूरे । आ । सते ।

पावकः । यत् । वनस्पतीन् । प्र । स्म । मिनाति । अजरः ॥

Padapatha Transcription Accented

sáḥ ǀ sma ǀ kṛṇoti ǀ ketúm ǀ ā́ ǀ náktam ǀ cit ǀ dūré ǀ ā́ ǀ saté ǀ

pāvakáḥ ǀ yát ǀ vánaspátīn ǀ prá ǀ sma ǀ minā́ti ǀ ajáraḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ sma ǀ kṛṇoti ǀ ketum ǀ ā ǀ naktam ǀ cit ǀ dūre ǀ ā ǀ sate ǀ

pāvakaḥ ǀ yat ǀ vanaspatīn ǀ pra ǀ sma ǀ mināti ǀ ajaraḥ ǁ

05.007.05   (Mandala. Sukta. Rik)

3.8.24.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं॑ प॒थिषु॒ जुह्व॑ति ।

अ॒भीमह॒ स्वजे॑न्यं॒ भूमा॑ पृ॒ष्ठेव॑ रुरुहुः ॥

Samhita Devanagari Nonaccented

अव स्म यस्य वेषणे स्वेदं पथिषु जुह्वति ।

अभीमह स्वजेन्यं भूमा पृष्ठेव रुरुहुः ॥

Samhita Transcription Accented

áva sma yásya véṣaṇe svédam pathíṣu júhvati ǀ

abhī́máha svájenyam bhū́mā pṛṣṭhéva ruruhuḥ ǁ

Samhita Transcription Nonaccented

ava sma yasya veṣaṇe svedam pathiṣu juhvati ǀ

abhīmaha svajenyam bhūmā pṛṣṭheva ruruhuḥ ǁ

Padapatha Devanagari Accented

अव॑ । स्म॒ । यस्य॑ । वेष॑णे । स्वेद॑म् । प॒थिषु॑ । जुह्व॑ति ।

अ॒भि । ई॒म् । अह॑ । स्वऽजे॑न्यम् । भूम॑ । पृ॒ष्ठाऽइ॑व । रु॒रु॒हुः॒ ॥

Padapatha Devanagari Nonaccented

अव । स्म । यस्य । वेषणे । स्वेदम् । पथिषु । जुह्वति ।

अभि । ईम् । अह । स्वऽजेन्यम् । भूम । पृष्ठाऽइव । रुरुहुः ॥

Padapatha Transcription Accented

áva ǀ sma ǀ yásya ǀ véṣaṇe ǀ svédam ǀ pathíṣu ǀ júhvati ǀ

abhí ǀ īm ǀ áha ǀ svá-jenyam ǀ bhū́ma ǀ pṛṣṭhā́-iva ǀ ruruhuḥ ǁ

Padapatha Transcription Nonaccented

ava ǀ sma ǀ yasya ǀ veṣaṇe ǀ svedam ǀ pathiṣu ǀ juhvati ǀ

abhi ǀ īm ǀ aha ǀ sva-jenyam ǀ bhūma ǀ pṛṣṭhā-iva ǀ ruruhuḥ ǁ

05.007.06   (Mandala. Sukta. Rik)

3.8.25.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं मर्त्यः॑ पुरु॒स्पृहं॑ वि॒दद्विश्व॑स्य॒ धाय॑से ।

प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे॑ ॥

Samhita Devanagari Nonaccented

यं मर्त्यः पुरुस्पृहं विदद्विश्वस्य धायसे ।

प्र स्वादनं पितूनामस्ततातिं चिदायवे ॥

Samhita Transcription Accented

yám mártyaḥ puruspṛ́ham vidádvíśvasya dhā́yase ǀ

prá svā́danam pitūnā́mástatātim cidāyáve ǁ

Samhita Transcription Nonaccented

yam martyaḥ puruspṛham vidadviśvasya dhāyase ǀ

pra svādanam pitūnāmastatātim cidāyave ǁ

Padapatha Devanagari Accented

यम् । मर्त्यः॑ । पु॒रु॒ऽस्पृह॑म् । वि॒दत् । विश्व॑स्य । धाय॑से ।

प्र । स्वाद॑नम् । पि॒तू॒नाम् । अस्त॑ऽतातिम् । चि॒त् । आ॒यवे॑ ॥

Padapatha Devanagari Nonaccented

यम् । मर्त्यः । पुरुऽस्पृहम् । विदत् । विश्वस्य । धायसे ।

प्र । स्वादनम् । पितूनाम् । अस्तऽतातिम् । चित् । आयवे ॥

Padapatha Transcription Accented

yám ǀ mártyaḥ ǀ puru-spṛ́ham ǀ vidát ǀ víśvasya ǀ dhā́yase ǀ

prá ǀ svā́danam ǀ pitūnā́m ǀ ásta-tātim ǀ cit ǀ āyáve ǁ

Padapatha Transcription Nonaccented

yam ǀ martyaḥ ǀ puru-spṛham ǀ vidat ǀ viśvasya ǀ dhāyase ǀ

pra ǀ svādanam ǀ pitūnām ǀ asta-tātim ǀ cit ǀ āyave ǁ

05.007.07   (Mandala. Sukta. Rik)

3.8.25.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः ।

हिरि॑श्मश्रुः॒ शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ॥

Samhita Devanagari Nonaccented

स हि ष्मा धन्वाक्षितं दाता न दात्या पशुः ।

हिरिश्मश्रुः शुचिदन्नृभुरनिभृष्टतविषिः ॥

Samhita Transcription Accented

sá hí ṣmā dhánvā́kṣitam dā́tā ná dā́tyā́ paśúḥ ǀ

híriśmaśruḥ śúcidannṛbhúránibhṛṣṭataviṣiḥ ǁ

Samhita Transcription Nonaccented

sa hi ṣmā dhanvākṣitam dātā na dātyā paśuḥ ǀ

hiriśmaśruḥ śucidannṛbhuranibhṛṣṭataviṣiḥ ǁ

Padapatha Devanagari Accented

सः । हि । स्म॒ । धन्व॑ । आऽक्षि॑तम् । दाता॑ । न । दाति॑ । आ । प॒शुः ।

हिरि॑ऽश्मश्रुः । शुचि॑ऽदन् । ऋ॒भुः । अनि॑भृष्टऽतविषिः ॥

Padapatha Devanagari Nonaccented

सः । हि । स्म । धन्व । आऽक्षितम् । दाता । न । दाति । आ । पशुः ।

हिरिऽश्मश्रुः । शुचिऽदन् । ऋभुः । अनिभृष्टऽतविषिः ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ sma ǀ dhánva ǀ ā́-kṣitam ǀ dā́tā ǀ ná ǀ dā́ti ǀ ā́ ǀ paśúḥ ǀ

híri-śmaśruḥ ǀ śúci-dan ǀ ṛbhúḥ ǀ ánibhṛṣṭa-taviṣiḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ sma ǀ dhanva ǀ ā-kṣitam ǀ dātā ǀ na ǀ dāti ǀ ā ǀ paśuḥ ǀ

hiri-śmaśruḥ ǀ śuci-dan ǀ ṛbhuḥ ǀ anibhṛṣṭa-taviṣiḥ ǁ

05.007.08   (Mandala. Sukta. Rik)

3.8.25.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुचिः॑ ष्म॒ यस्मा॑ अत्रि॒वत्प्र स्वधि॑तीव॒ रीय॑ते ।

सु॒षूर॑सूत मा॒ता क्रा॒णा यदा॑न॒शे भगं॑ ॥

Samhita Devanagari Nonaccented

शुचिः ष्म यस्मा अत्रिवत्प्र स्वधितीव रीयते ।

सुषूरसूत माता क्राणा यदानशे भगं ॥

Samhita Transcription Accented

śúciḥ ṣma yásmā atrivátprá svádhitīva rī́yate ǀ

suṣū́rasūta mātā́ krāṇā́ yádānaśé bhágam ǁ

Samhita Transcription Nonaccented

śuciḥ ṣma yasmā atrivatpra svadhitīva rīyate ǀ

suṣūrasūta mātā krāṇā yadānaśe bhagam ǁ

Padapatha Devanagari Accented

शुचिः॑ । स्म॒ । यस्मै॑ । अ॒त्रि॒ऽवत् । प्र । स्वधि॑तिःऽइव । रीय॑ते ।

सु॒ऽसूः । अ॒सू॒त॒ । मा॒ता । क्रा॒णा । यत् । आ॒न॒शे । भग॑म् ॥

Padapatha Devanagari Nonaccented

शुचिः । स्म । यस्मै । अत्रिऽवत् । प्र । स्वधितिःऽइव । रीयते ।

सुऽसूः । असूत । माता । क्राणा । यत् । आनशे । भगम् ॥

Padapatha Transcription Accented

śúciḥ ǀ sma ǀ yásmai ǀ atri-vát ǀ prá ǀ svádhitiḥ-iva ǀ rī́yate ǀ

su-sū́ḥ ǀ asūta ǀ mātā́ ǀ krāṇā́ ǀ yát ǀ ānaśé ǀ bhágam ǁ

Padapatha Transcription Nonaccented

śuciḥ ǀ sma ǀ yasmai ǀ atri-vat ǀ pra ǀ svadhitiḥ-iva ǀ rīyate ǀ

su-sūḥ ǀ asūta ǀ mātā ǀ krāṇā ǀ yat ǀ ānaśe ǀ bhagam ǁ

05.007.09   (Mandala. Sukta. Rik)

3.8.25.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यस्ते॑ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से ।

ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये॑षु धाः ॥

Samhita Devanagari Nonaccented

आ यस्ते सर्पिरासुतेऽग्ने शमस्ति धायसे ।

ऐषु द्युम्नमुत श्रव आ चित्तं मर्त्येषु धाः ॥

Samhita Transcription Accented

ā́ yáste sarpirāsuté’gne śámásti dhā́yase ǀ

áiṣu dyumnámutá śráva ā́ cittám mártyeṣu dhāḥ ǁ

Samhita Transcription Nonaccented

ā yaste sarpirāsute’gne śamasti dhāyase ǀ

aiṣu dyumnamuta śrava ā cittam martyeṣu dhāḥ ǁ

Padapatha Devanagari Accented

आ । यः । ते॒ । स॒र्पिः॒ऽआ॒सु॒ते॒ । अग्ने॑ । शम् । अस्ति॑ । धाय॑से ।

आ । ए॒षु॒ । द्यु॒म्नम् । उ॒त । श्रवः॑ । आ । चि॒त्तम् । मर्त्ये॑षु । धाः॒ ॥

Padapatha Devanagari Nonaccented

आ । यः । ते । सर्पिःऽआसुते । अग्ने । शम् । अस्ति । धायसे ।

आ । एषु । द्युम्नम् । उत । श्रवः । आ । चित्तम् । मर्त्येषु । धाः ॥

Padapatha Transcription Accented

ā́ ǀ yáḥ ǀ te ǀ sarpiḥ-āsute ǀ ágne ǀ śám ǀ ásti ǀ dhā́yase ǀ

ā́ ǀ eṣu ǀ dyumnám ǀ utá ǀ śrávaḥ ǀ ā́ ǀ cittám ǀ mártyeṣu ǀ dhāḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yaḥ ǀ te ǀ sarpiḥ-āsute ǀ agne ǀ śam ǀ asti ǀ dhāyase ǀ

ā ǀ eṣu ǀ dyumnam ǀ uta ǀ śravaḥ ǀ ā ǀ cittam ǀ martyeṣu ǀ dhāḥ ǁ

05.007.10   (Mandala. Sukta. Rik)

3.8.25.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा॑त॒मा प॒शुं द॑दे ।

आद॑ग्ने॒ अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द्दस्यू॑नि॒षः सा॑सह्या॒न्नॄन् ॥

Samhita Devanagari Nonaccented

इति चिन्मन्युमध्रिजस्त्वादातमा पशुं ददे ।

आदग्ने अपृणतोऽत्रिः सासह्याद्दस्यूनिषः सासह्यान्नॄन् ॥

Samhita Transcription Accented

íti cinmanyúmadhríjastvā́dātamā́ paśúm dade ǀ

ā́dagne ápṛṇató’triḥ sāsahyāddásyūniṣáḥ sāsahyānnṝ́n ǁ

Samhita Transcription Nonaccented

iti cinmanyumadhrijastvādātamā paśum dade ǀ

ādagne apṛṇato’triḥ sāsahyāddasyūniṣaḥ sāsahyānnṝn ǁ

Padapatha Devanagari Accented

इति॑ । चि॒त् । म॒न्युम् । अ॒ध्रिजः॑ । त्वाऽदा॑तम् । आ । प॒शुम् । द॒दे॒ ।

आत् । अ॒ग्ने॒ । अपृ॑णतः । अत्रिः॑ । स॒स॒ह्या॒त् । दस्यू॑न् । इ॒षः । स॒स॒ह्या॒त् । नॄन् ॥

Padapatha Devanagari Nonaccented

इति । चित् । मन्युम् । अध्रिजः । त्वाऽदातम् । आ । पशुम् । ददे ।

आत् । अग्ने । अपृणतः । अत्रिः । ससह्यात् । दस्यून् । इषः । ससह्यात् । नॄन् ॥

Padapatha Transcription Accented

íti ǀ cit ǀ manyúm ǀ adhríjaḥ ǀ tvā́-dātam ǀ ā́ ǀ paśúm ǀ dade ǀ

ā́t ǀ agne ǀ ápṛṇataḥ ǀ átriḥ ǀ sasahyāt ǀ dásyūn ǀ iṣáḥ ǀ sasahyāt ǀ nṝ́n ǁ

Padapatha Transcription Nonaccented

iti ǀ cit ǀ manyum ǀ adhrijaḥ ǀ tvā-dātam ǀ ā ǀ paśum ǀ dade ǀ

āt ǀ agne ǀ apṛṇataḥ ǀ atriḥ ǀ sasahyāt ǀ dasyūn ǀ iṣaḥ ǀ sasahyāt ǀ nṝn ǁ