SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 8

 

1. Info

To:    agni
From:   iṣa ātreya
Metres:   1st set of styles: virāṭtrisṭup (1, 5); nicṛjjagatī (3, 4); virāḍjagatī (6, 7); bhuriktriṣṭup (2)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.008.01   (Mandala. Sukta. Rik)

3.8.26.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्न ऋता॒यवः॒ समी॑धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये॑ सहस्कृत ।

पु॒रु॒श्चं॒द्रं य॑ज॒तं वि॒श्वधा॑यसं॒ दमू॑नसं गृ॒हप॑तिं॒ वरे॑ण्यं ॥

Samhita Devanagari Nonaccented

त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत ।

पुरुश्चंद्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यं ॥

Samhita Transcription Accented

tvā́magna ṛtāyávaḥ sámīdhire pratnám pratnā́sa ūtáye sahaskṛta ǀ

puruścandrám yajatám viśvádhāyasam dámūnasam gṛhápatim váreṇyam ǁ

Samhita Transcription Nonaccented

tvāmagna ṛtāyavaḥ samīdhire pratnam pratnāsa ūtaye sahaskṛta ǀ

puruścandram yajatam viśvadhāyasam damūnasam gṛhapatim vareṇyam ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । ऋ॒त॒ऽयवः॑ । सम् । ई॒धि॒रे॒ । प्र॒त्नम् । प्र॒त्नासः॑ । ऊ॒तये॑ । स॒हः॒ऽकृ॒त॒ ।

पु॒रु॒ऽच॒न्द्रम् । य॒ज॒तम् । वि॒श्वऽधा॑यसम् । दमू॑नसम् । गृ॒हऽप॑तिम् । वरे॑ण्यम् ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । ऋतऽयवः । सम् । ईधिरे । प्रत्नम् । प्रत्नासः । ऊतये । सहःऽकृत ।

पुरुऽचन्द्रम् । यजतम् । विश्वऽधायसम् । दमूनसम् । गृहऽपतिम् । वरेण्यम् ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ ṛta-yávaḥ ǀ sám ǀ īdhire ǀ pratnám ǀ pratnā́saḥ ǀ ūtáye ǀ sahaḥ-kṛta ǀ

puru-candrám ǀ yajatám ǀ viśvá-dhāyasam ǀ dámūnasam ǀ gṛhá-patim ǀ váreṇyam ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ ṛta-yavaḥ ǀ sam ǀ īdhire ǀ pratnam ǀ pratnāsaḥ ǀ ūtaye ǀ sahaḥ-kṛta ǀ

puru-candram ǀ yajatam ǀ viśva-dhāyasam ǀ damūnasam ǀ gṛha-patim ǀ vareṇyam ǁ

05.008.02   (Mandala. Sukta. Rik)

3.8.26.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने॒ अति॑थिं पू॒र्व्यं विशः॑ शो॒चिष्के॑शं गृ॒हप॑तिं॒ नि षे॑दिरे ।

बृ॒हत्के॑तुं पुरु॒रूपं॑ धन॒स्पृतं॑ सु॒शर्मा॑णं॒ स्वव॑सं जर॒द्विषं॑ ॥

Samhita Devanagari Nonaccented

त्वामग्ने अतिथिं पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे ।

बृहत्केतुं पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषं ॥

Samhita Transcription Accented

tvā́magne átithim pūrvyám víśaḥ śocíṣkeśam gṛhápatim ní ṣedire ǀ

bṛhátketum pururū́pam dhanaspṛ́tam suśármāṇam svávasam jaradvíṣam ǁ

Samhita Transcription Nonaccented

tvāmagne atithim pūrvyam viśaḥ śociṣkeśam gṛhapatim ni ṣedire ǀ

bṛhatketum pururūpam dhanaspṛtam suśarmāṇam svavasam jaradviṣam ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । अति॑थिम् । पू॒र्व्यम् । विशः॑ । शो॒चिःऽके॑शम् । गृ॒हऽप॑तिम् । नि । से॒दि॒रे॒ ।

बृ॒हत्ऽके॑तुम् । पु॒रु॒ऽरूप॑म् । ध॒न॒ऽस्पृत॑म् । सु॒ऽशर्मा॑णम् । सु॒ऽअव॑सम् । ज॒र॒त्ऽविष॑म् ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । अतिथिम् । पूर्व्यम् । विशः । शोचिःऽकेशम् । गृहऽपतिम् । नि । सेदिरे ।

बृहत्ऽकेतुम् । पुरुऽरूपम् । धनऽस्पृतम् । सुऽशर्माणम् । सुऽअवसम् । जरत्ऽविषम् ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ átithim ǀ pūrvyám ǀ víśaḥ ǀ śocíḥ-keśam ǀ gṛhá-patim ǀ ní ǀ sedire ǀ

bṛhát-ketum ǀ puru-rū́pam ǀ dhana-spṛ́tam ǀ su-śármāṇam ǀ su-ávasam ǀ jarat-víṣam ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ atithim ǀ pūrvyam ǀ viśaḥ ǀ śociḥ-keśam ǀ gṛha-patim ǀ ni ǀ sedire ǀ

bṛhat-ketum ǀ puru-rūpam ǀ dhana-spṛtam ǀ su-śarmāṇam ǀ su-avasam ǀ jarat-viṣam ǁ

05.008.03   (Mandala. Sukta. Rik)

3.8.26.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो॑ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मं ।

गुहा॒ संतं॑ सुभग वि॒श्वद॑र्शतं तुविष्व॒णसं॑ सु॒यजं॑ घृत॒श्रियं॑ ॥

Samhita Devanagari Nonaccented

त्वामग्ने मानुषीरीळते विशो होत्राविदं विविचिं रत्नधातमं ।

गुहा संतं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियं ॥

Samhita Transcription Accented

tvā́magne mā́nuṣīrīḷate víśo hotrāvídam vívicim ratnadhā́tamam ǀ

gúhā sántam subhaga viśvádarśatam tuviṣvaṇásam suyájam ghṛtaśríyam ǁ

Samhita Transcription Nonaccented

tvāmagne mānuṣīrīḷate viśo hotrāvidam vivicim ratnadhātamam ǀ

guhā santam subhaga viśvadarśatam tuviṣvaṇasam suyajam ghṛtaśriyam ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । मानु॑षीः । ई॒ळ॒ते॒ । विशः॑ । हो॒त्रा॒ऽविद॑म् । विवि॑चिम् । र॒त्न॒ऽधात॑मम् ।

गुहा॑ । सन्त॑म् । सु॒ऽभ॒ग॒ । वि॒श्वऽद॑र्शतम् । तु॒वि॒ऽस्व॒नस॑म् । सु॒ऽयज॑म् । घृ॒त॒ऽश्रिय॑म् ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । मानुषीः । ईळते । विशः । होत्राऽविदम् । विविचिम् । रत्नऽधातमम् ।

गुहा । सन्तम् । सुऽभग । विश्वऽदर्शतम् । तुविऽस्वनसम् । सुऽयजम् । घृतऽश्रियम् ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ mā́nuṣīḥ ǀ īḷate ǀ víśaḥ ǀ hotrā-vídam ǀ vívicim ǀ ratna-dhā́tamam ǀ

gúhā ǀ sántam ǀ su-bhaga ǀ viśvá-darśatam ǀ tuvi-svanásam ǀ su-yájam ǀ ghṛta-śríyam ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ mānuṣīḥ ǀ īḷate ǀ viśaḥ ǀ hotrā-vidam ǀ vivicim ǀ ratna-dhātamam ǀ

guhā ǀ santam ǀ su-bhaga ǀ viśva-darśatam ǀ tuvi-svanasam ǀ su-yajam ǀ ghṛta-śriyam ǁ

05.008.04   (Mandala. Sukta. Rik)

3.8.26.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा॑ व॒यं गी॒र्भिर्गृ॒णंतो॒ नम॒सोप॑ सेदिम ।

स नो॑ जुषस्व समिधा॒नो अं॑गिरो दे॒वो मर्त॑स्य य॒शसा॑ सुदी॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

त्वामग्ने धर्णसिं विश्वधा वयं गीर्भिर्गृणंतो नमसोप सेदिम ।

स नो जुषस्व समिधानो अंगिरो देवो मर्तस्य यशसा सुदीतिभिः ॥

Samhita Transcription Accented

tvā́magne dharṇasím viśvádhā vayám gīrbhírgṛṇánto námasópa sedima ǀ

sá no juṣasva samidhānó aṅgiro devó mártasya yaśásā sudītíbhiḥ ǁ

Samhita Transcription Nonaccented

tvāmagne dharṇasim viśvadhā vayam gīrbhirgṛṇanto namasopa sedima ǀ

sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । ध॒र्ण॒सिम् । वि॒श्वधा॑ । व॒यम् । गीः॒ऽभिः । गृ॒णन्तः॑ । नम॑सा । उप॑ । से॒दि॒म॒ ।

सः । नः॒ । जु॒ष॒स्व॒ । स॒म्ऽइ॒धा॒नः । अ॒ङ्गि॒रः॒ । दे॒वः । मर्त॑स्य । य॒शसा॑ । सु॒दी॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । धर्णसिम् । विश्वधा । वयम् । गीःऽभिः । गृणन्तः । नमसा । उप । सेदिम ।

सः । नः । जुषस्व । सम्ऽइधानः । अङ्गिरः । देवः । मर्तस्य । यशसा । सुदीतिऽभिः ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ dharṇasím ǀ viśvádhā ǀ vayám ǀ gīḥ-bhíḥ ǀ gṛṇántaḥ ǀ námasā ǀ úpa ǀ sedima ǀ

sáḥ ǀ naḥ ǀ juṣasva ǀ sam-idhānáḥ ǀ aṅgiraḥ ǀ deváḥ ǀ mártasya ǀ yaśásā ǀ sudītí-bhiḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ dharṇasim ǀ viśvadhā ǀ vayam ǀ gīḥ-bhiḥ ǀ gṛṇantaḥ ǀ namasā ǀ upa ǀ sedima ǀ

saḥ ǀ naḥ ǀ juṣasva ǀ sam-idhānaḥ ǀ aṅgiraḥ ǀ devaḥ ǀ martasya ǀ yaśasā ǀ sudīti-bhiḥ ǁ

05.008.05   (Mandala. Sukta. Rik)

3.8.26.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने पुरु॒रूपो॑ वि॒शेवि॑शे॒ वयो॑ दधासि प्र॒त्नथा॑ पुरुष्टुत ।

पु॒रूण्यन्ना॒ सह॑सा॒ वि रा॑जसि॒ त्विषिः॒ सा ते॑ तित्विषा॒णस्य॒ नाधृषे॑ ॥

Samhita Devanagari Nonaccented

त्वमग्ने पुरुरूपो विशेविशे वयो दधासि प्रत्नथा पुरुष्टुत ।

पुरूण्यन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे ॥

Samhita Transcription Accented

tvámagne pururū́po viśéviśe váyo dadhāsi pratnáthā puruṣṭuta ǀ

purū́ṇyánnā sáhasā ví rājasi tvíṣiḥ sā́ te titviṣāṇásya nā́dhṛ́ṣe ǁ

Samhita Transcription Nonaccented

tvamagne pururūpo viśeviśe vayo dadhāsi pratnathā puruṣṭuta ǀ

purūṇyannā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । पु॒रु॒ऽरूपः॑ । वि॒शेऽवि॑शे । वयः॑ । द॒धा॒सि॒ । प्र॒त्नऽथा॑ । पु॒रु॒ऽस्तु॒त॒ ।

पु॒रूणि॑ । अन्ना॑ । सह॑सा । वि । रा॒ज॒सि॒ । त्विषिः॑ । सा । ते॒ । ति॒त्वि॒षा॒णस्य॑ । न । आ॒ऽधृषे॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । पुरुऽरूपः । विशेऽविशे । वयः । दधासि । प्रत्नऽथा । पुरुऽस्तुत ।

पुरूणि । अन्ना । सहसा । वि । राजसि । त्विषिः । सा । ते । तित्विषाणस्य । न । आऽधृषे ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ puru-rū́paḥ ǀ viśé-viśe ǀ váyaḥ ǀ dadhāsi ǀ pratná-thā ǀ puru-stuta ǀ

purū́ṇi ǀ ánnā ǀ sáhasā ǀ ví ǀ rājasi ǀ tvíṣiḥ ǀ sā́ ǀ te ǀ titviṣāṇásya ǀ ná ǀ ā-dhṛ́ṣe ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ puru-rūpaḥ ǀ viśe-viśe ǀ vayaḥ ǀ dadhāsi ǀ pratna-thā ǀ puru-stuta ǀ

purūṇi ǀ annā ǀ sahasā ǀ vi ǀ rājasi ǀ tviṣiḥ ǀ sā ǀ te ǀ titviṣāṇasya ǀ na ǀ ā-dhṛṣe ǁ

05.008.06   (Mandala. Sukta. Rik)

3.8.26.06    (Ashtaka. Adhyaya. Varga. Rik)

05.01.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने समिधा॒नं य॑विष्ठ्य दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह॑नं ।

उ॒रु॒ज्रय॑सं घृ॒तयो॑नि॒माहु॑तं त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्म॑ति ॥

Samhita Devanagari Nonaccented

त्वामग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनं ।

उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयन्मति ॥

Samhita Transcription Accented

tvā́magne samidhānám yaviṣṭhya devā́ dūtám cakrire havyavā́hanam ǀ

urujráyasam ghṛtáyonimā́hutam tveṣám cákṣurdadhire codayánmati ǁ

Samhita Transcription Nonaccented

tvāmagne samidhānam yaviṣṭhya devā dūtam cakrire havyavāhanam ǀ

urujrayasam ghṛtayonimāhutam tveṣam cakṣurdadhire codayanmati ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नम् । य॒वि॒ष्ठ्य॒ । दे॒वाः । दू॒तम् । च॒क्रि॒रे॒ । ह॒व्य॒ऽवाह॑नम् ।

उ॒रु॒ऽज्रय॑सम् । घृ॒तऽयो॑निम् । आऽहु॑तम् । त्वे॒षम् । चक्षुः॑ । द॒धि॒रे॒ । चो॒द॒यत्ऽम॑ति ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । सम्ऽइधानम् । यविष्ठ्य । देवाः । दूतम् । चक्रिरे । हव्यऽवाहनम् ।

उरुऽज्रयसम् । घृतऽयोनिम् । आऽहुतम् । त्वेषम् । चक्षुः । दधिरे । चोदयत्ऽमति ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ sam-idhānám ǀ yaviṣṭhya ǀ devā́ḥ ǀ dūtám ǀ cakrire ǀ havya-vā́hanam ǀ

uru-jráyasam ǀ ghṛtá-yonim ǀ ā́-hutam ǀ tveṣám ǀ cákṣuḥ ǀ dadhire ǀ codayát-mati ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ sam-idhānam ǀ yaviṣṭhya ǀ devāḥ ǀ dūtam ǀ cakrire ǀ havya-vāhanam ǀ

uru-jrayasam ǀ ghṛta-yonim ǀ ā-hutam ǀ tveṣam ǀ cakṣuḥ ǀ dadhire ǀ codayat-mati ǁ

05.008.07   (Mandala. Sukta. Rik)

3.8.26.07    (Ashtaka. Adhyaya. Varga. Rik)

05.01.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तैः सु॑म्ना॒यवः॑ सुष॒मिधा॒ समी॑धिरे ।

स वा॑वृधा॒न ओष॑धीभिरुक्षि॒तो॒३॒॑ऽभि ज्रयां॑सि॒ पार्थि॑वा॒ वि ति॑ष्ठसे ॥

Samhita Devanagari Nonaccented

त्वामग्ने प्रदिव आहुतं घृतैः सुम्नायवः सुषमिधा समीधिरे ।

स वावृधान ओषधीभिरुक्षितोऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥

Samhita Transcription Accented

tvā́magne pradíva ā́hutam ghṛtáiḥ sumnāyávaḥ suṣamídhā sámīdhire ǀ

sá vāvṛdhāná óṣadhībhirukṣitó’bhí jráyāṃsi pā́rthivā ví tiṣṭhase ǁ

Samhita Transcription Nonaccented

tvāmagne pradiva āhutam ghṛtaiḥ sumnāyavaḥ suṣamidhā samīdhire ǀ

sa vāvṛdhāna oṣadhībhirukṣito’bhi jrayāṃsi pārthivā vi tiṣṭhase ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । प्र॒ऽदिवः॑ । आऽहु॑तम् । घृ॒तैः । सु॒म्न॒ऽयवः॑ । सु॒ऽस॒मिधा॑ । सम् । ई॒धि॒रे॒ ।

सः । व॒वृ॒धा॒नः । ओष॑धीभिः । उ॒क्षि॒तः । अ॒भि । ज्रयां॑सि । पार्थि॑वा । वि । ति॒ष्ठ॒से॒ ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । प्रऽदिवः । आऽहुतम् । घृतैः । सुम्नऽयवः । सुऽसमिधा । सम् । ईधिरे ।

सः । ववृधानः । ओषधीभिः । उक्षितः । अभि । ज्रयांसि । पार्थिवा । वि । तिष्ठसे ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ pra-dívaḥ ǀ ā́-hutam ǀ ghṛtáiḥ ǀ sumna-yávaḥ ǀ su-samídhā ǀ sám ǀ īdhire ǀ

sáḥ ǀ vavṛdhānáḥ ǀ óṣadhībhiḥ ǀ ukṣitáḥ ǀ abhí ǀ jráyāṃsi ǀ pā́rthivā ǀ ví ǀ tiṣṭhase ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ pra-divaḥ ǀ ā-hutam ǀ ghṛtaiḥ ǀ sumna-yavaḥ ǀ su-samidhā ǀ sam ǀ īdhire ǀ

saḥ ǀ vavṛdhānaḥ ǀ oṣadhībhiḥ ǀ ukṣitaḥ ǀ abhi ǀ jrayāṃsi ǀ pārthivā ǀ vi ǀ tiṣṭhase ǁ