SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 9

 

1. Info

To:    agni
From:   gaya ātreya
Metres:   1st set of styles: bhuriguṣṇik (3, 4); svarāḍuṣnik (1); nicṛdanuṣṭup (2); svarāḍbṛhatī (5); virāḍanuṣṭup (6); paṅktiḥ (7)

2nd set of styles: anuṣṭubh (1-4, 6-7); paṅkti (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.009.01   (Mandala. Sukta. Rik)

4.1.01.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने ह॒विष्मं॑तो दे॒वं मर्ता॑स ईळते ।

मन्ये॑ त्वा जा॒तवे॑दसं॒ स ह॒व्या व॑क्ष्यानु॒षक् ॥

Samhita Devanagari Nonaccented

त्वामग्ने हविष्मंतो देवं मर्तास ईळते ।

मन्ये त्वा जातवेदसं स हव्या वक्ष्यानुषक् ॥

Samhita Transcription Accented

tvā́magne havíṣmanto devám mártāsa īḷate ǀ

mánye tvā jātávedasam sá havyā́ vakṣyānuṣák ǁ

Samhita Transcription Nonaccented

tvāmagne haviṣmanto devam martāsa īḷate ǀ

manye tvā jātavedasam sa havyā vakṣyānuṣak ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । ह॒विष्म॑न्तः । दे॒वम् । मर्ता॑सः । ई॒ळ॒ते॒ ।

मन्ये॑ । त्वा॒ । जा॒तऽवे॑दसम् । सः । ह॒व्या । व॒क्षि॒ । आ॒नु॒षक् ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । हविष्मन्तः । देवम् । मर्तासः । ईळते ।

मन्ये । त्वा । जातऽवेदसम् । सः । हव्या । वक्षि । आनुषक् ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ havíṣmantaḥ ǀ devám ǀ mártāsaḥ ǀ īḷate ǀ

mánye ǀ tvā ǀ jātá-vedasam ǀ sáḥ ǀ havyā́ ǀ vakṣi ǀ ānuṣák ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ haviṣmantaḥ ǀ devam ǀ martāsaḥ ǀ īḷate ǀ

manye ǀ tvā ǀ jāta-vedasam ǀ saḥ ǀ havyā ǀ vakṣi ǀ ānuṣak ǁ

05.009.02   (Mandala. Sukta. Rik)

4.1.01.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्होता॒ दास्व॑तः॒ क्षय॑स्य वृ॒क्तब॑र्हिषः ।

सं य॒ज्ञास॒श्चरं॑ति॒ यं सं वाजा॑सः श्रव॒स्यवः॑ ॥

Samhita Devanagari Nonaccented

अग्निर्होता दास्वतः क्षयस्य वृक्तबर्हिषः ।

सं यज्ञासश्चरंति यं सं वाजासः श्रवस्यवः ॥

Samhita Transcription Accented

agnírhótā dā́svataḥ kṣáyasya vṛktábarhiṣaḥ ǀ

sám yajñā́saścáranti yám sám vā́jāsaḥ śravasyávaḥ ǁ

Samhita Transcription Nonaccented

agnirhotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ ǀ

sam yajñāsaścaranti yam sam vājāsaḥ śravasyavaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । होता॑ । दास्व॑तः । क्षय॑स्य । वृ॒क्तऽब॑र्हिषः ।

सम् । य॒ज्ञासः॑ । चर॑न्ति । यम् । सम् । वाजा॑सः । श्र॒व॒स्यवः॑ ॥

Padapatha Devanagari Nonaccented

अग्निः । होता । दास्वतः । क्षयस्य । वृक्तऽबर्हिषः ।

सम् । यज्ञासः । चरन्ति । यम् । सम् । वाजासः । श्रवस्यवः ॥

Padapatha Transcription Accented

agníḥ ǀ hótā ǀ dā́svataḥ ǀ kṣáyasya ǀ vṛktá-barhiṣaḥ ǀ

sám ǀ yajñā́saḥ ǀ cáranti ǀ yám ǀ sám ǀ vā́jāsaḥ ǀ śravasyávaḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ hotā ǀ dāsvataḥ ǀ kṣayasya ǀ vṛkta-barhiṣaḥ ǀ

sam ǀ yajñāsaḥ ǀ caranti ǀ yam ǀ sam ǀ vājāsaḥ ǀ śravasyavaḥ ǁ

05.009.03   (Mandala. Sukta. Rik)

4.1.01.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्म॒ यं शिशुं॑ यथा॒ नवं॒ जनि॑ष्टा॒रणी॑ ।

ध॒र्तारं॒ मानु॑षीणां वि॒शाम॒ग्निं स्व॑ध्व॒रं ॥

Samhita Devanagari Nonaccented

उत स्म यं शिशुं यथा नवं जनिष्टारणी ।

धर्तारं मानुषीणां विशामग्निं स्वध्वरं ॥

Samhita Transcription Accented

utá sma yám śíśum yathā návam jániṣṭāráṇī ǀ

dhartā́ram mā́nuṣīṇām viśā́magním svadhvarám ǁ

Samhita Transcription Nonaccented

uta sma yam śiśum yathā navam janiṣṭāraṇī ǀ

dhartāram mānuṣīṇām viśāmagnim svadhvaram ǁ

Padapatha Devanagari Accented

उ॒त । स्म॒ । यम् । शिशु॑म् । य॒था॒ । नव॑म् । जनि॑ष्ट । अ॒रणी॒ इति॑ ।

ध॒र्तार॑म् । मानु॑षीणाम् । वि॒शाम् । अ॒ग्निम् । सु॒ऽअ॒ध्व॒रम् ॥

Padapatha Devanagari Nonaccented

उत । स्म । यम् । शिशुम् । यथा । नवम् । जनिष्ट । अरणी इति ।

धर्तारम् । मानुषीणाम् । विशाम् । अग्निम् । सुऽअध्वरम् ॥

Padapatha Transcription Accented

utá ǀ sma ǀ yám ǀ śíśum ǀ yathā ǀ návam ǀ jániṣṭa ǀ aráṇī íti ǀ

dhartā́ram ǀ mā́nuṣīṇām ǀ viśā́m ǀ agním ǀ su-adhvarám ǁ

Padapatha Transcription Nonaccented

uta ǀ sma ǀ yam ǀ śiśum ǀ yathā ǀ navam ǀ janiṣṭa ǀ araṇī iti ǀ

dhartāram ǀ mānuṣīṇām ǀ viśām ǀ agnim ǀ su-adhvaram ǁ

05.009.04   (Mandala. Sukta. Rik)

4.1.01.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्म॑ दुर्गृभीयसे पु॒त्रो न ह्वा॒र्याणां॑ ।

पु॒रू यो दग्धासि॒ वनाग्ने॑ प॒शुर्न यव॑से ॥

Samhita Devanagari Nonaccented

उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणां ।

पुरू यो दग्धासि वनाग्ने पशुर्न यवसे ॥

Samhita Transcription Accented

utá sma durgṛbhīyase putró ná hvāryā́ṇām ǀ

purū́ yó dágdhā́si vánā́gne paśúrná yávase ǁ

Samhita Transcription Nonaccented

uta sma durgṛbhīyase putro na hvāryāṇām ǀ

purū yo dagdhāsi vanāgne paśurna yavase ǁ

Padapatha Devanagari Accented

उ॒त । स्म॒ । दुः॒ऽगृ॒भी॒य॒से॒ । पु॒त्रः । न । ह्वा॒र्याणा॑म् ।

पु॒रु । यः । दग्धा॑ । असि॑ । वना॑ । अग्ने॑ । प॒शुः । न । यव॑से ॥

Padapatha Devanagari Nonaccented

उत । स्म । दुःऽगृभीयसे । पुत्रः । न । ह्वार्याणाम् ।

पुरु । यः । दग्धा । असि । वना । अग्ने । पशुः । न । यवसे ॥

Padapatha Transcription Accented

utá ǀ sma ǀ duḥ-gṛbhīyase ǀ putráḥ ǀ ná ǀ hvāryā́ṇām ǀ

purú ǀ yáḥ ǀ dágdhā ǀ ási ǀ vánā ǀ ágne ǀ paśúḥ ǀ ná ǀ yávase ǁ

Padapatha Transcription Nonaccented

uta ǀ sma ǀ duḥ-gṛbhīyase ǀ putraḥ ǀ na ǀ hvāryāṇām ǀ

puru ǀ yaḥ ǀ dagdhā ǀ asi ǀ vanā ǀ agne ǀ paśuḥ ǀ na ǀ yavase ǁ

05.009.05   (Mandala. Sukta. Rik)

4.1.01.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॑ स्म॒ यस्या॒र्चयः॑ स॒म्यक्सं॒यंति॑ धू॒मिनः॑ ।

यदी॒मह॑ त्रि॒तो दि॒व्युप॒ ध्माते॑व॒ धम॑ति॒ शिशी॑ते ध्मा॒तरी॑ यथा ॥

Samhita Devanagari Nonaccented

अध स्म यस्यार्चयः सम्यक्संयंति धूमिनः ।

यदीमह त्रितो दिव्युप ध्मातेव धमति शिशीते ध्मातरी यथा ॥

Samhita Transcription Accented

ádha sma yásyārcáyaḥ samyáksaṃyánti dhūmínaḥ ǀ

yádīmáha tritó divyúpa dhmā́teva dhámati śíśīte dhmātárī yathā ǁ

Samhita Transcription Nonaccented

adha sma yasyārcayaḥ samyaksaṃyanti dhūminaḥ ǀ

yadīmaha trito divyupa dhmāteva dhamati śiśīte dhmātarī yathā ǁ

Padapatha Devanagari Accented

अध॑ । स्म॒ । यस्य॑ । अ॒र्चयः॑ । स॒म्यक् । स॒म्ऽयन्ति॑ । धू॒मिनः॑ ।

यत् । ई॒म् । अह॑ । त्रि॒तः । दि॒वि । उप॑ । ध्माता॑ऽइव । धम॑ति । शिशी॑ते । ध्मा॒तरि॑ । य॒था॒ ॥

Padapatha Devanagari Nonaccented

अध । स्म । यस्य । अर्चयः । सम्यक् । सम्ऽयन्ति । धूमिनः ।

यत् । ईम् । अह । त्रितः । दिवि । उप । ध्माताऽइव । धमति । शिशीते । ध्मातरि । यथा ॥

Padapatha Transcription Accented

ádha ǀ sma ǀ yásya ǀ arcáyaḥ ǀ samyák ǀ sam-yánti ǀ dhūmínaḥ ǀ

yát ǀ īm ǀ áha ǀ tritáḥ ǀ diví ǀ úpa ǀ dhmā́tā-iva ǀ dhámati ǀ śíśīte ǀ dhmātári ǀ yathā ǁ

Padapatha Transcription Nonaccented

adha ǀ sma ǀ yasya ǀ arcayaḥ ǀ samyak ǀ sam-yanti ǀ dhūminaḥ ǀ

yat ǀ īm ǀ aha ǀ tritaḥ ǀ divi ǀ upa ǀ dhmātā-iva ǀ dhamati ǀ śiśīte ǀ dhmātari ǀ yathā ǁ

05.009.06   (Mandala. Sukta. Rik)

4.1.01.06    (Ashtaka. Adhyaya. Varga. Rik)

05.01.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तवा॒हम॑ग्न ऊ॒तिभि॑र्मि॒त्रस्य॑ च॒ प्रश॑स्तिभिः ।

द्वे॒षो॒युतो॒ न दु॑रि॒ता तु॒र्याम॒ मर्त्या॑नां ॥

Samhita Devanagari Nonaccented

तवाहमग्न ऊतिभिर्मित्रस्य च प्रशस्तिभिः ।

द्वेषोयुतो न दुरिता तुर्याम मर्त्यानां ॥

Samhita Transcription Accented

távāhámagna ūtíbhirmitrásya ca práśastibhiḥ ǀ

dveṣoyúto ná duritā́ turyā́ma mártyānām ǁ

Samhita Transcription Nonaccented

tavāhamagna ūtibhirmitrasya ca praśastibhiḥ ǀ

dveṣoyuto na duritā turyāma martyānām ǁ

Padapatha Devanagari Accented

तव॑ । अ॒हम् । अ॒ग्ने॒ । ऊ॒तिऽभिः॑ । मि॒त्रस्य॑ । च॒ । प्रश॑स्तिऽभिः ।

द्वे॒षः॒ऽयुतः॑ । न । दुः॒ऽइ॒ता । तु॒र्याम॑ । मर्त्या॑नाम् ॥

Padapatha Devanagari Nonaccented

तव । अहम् । अग्ने । ऊतिऽभिः । मित्रस्य । च । प्रशस्तिऽभिः ।

द्वेषःऽयुतः । न । दुःऽइता । तुर्याम । मर्त्यानाम् ॥

Padapatha Transcription Accented

táva ǀ ahám ǀ agne ǀ ūtí-bhiḥ ǀ mitrásya ǀ ca ǀ práśasti-bhiḥ ǀ

dveṣaḥ-yútaḥ ǀ ná ǀ duḥ-itā́ ǀ turyā́ma ǀ mártyānām ǁ

Padapatha Transcription Nonaccented

tava ǀ aham ǀ agne ǀ ūti-bhiḥ ǀ mitrasya ǀ ca ǀ praśasti-bhiḥ ǀ

dveṣaḥ-yutaḥ ǀ na ǀ duḥ-itā ǀ turyāma ǀ martyānām ǁ

05.009.07   (Mandala. Sukta. Rik)

4.1.01.07    (Ashtaka. Adhyaya. Varga. Rik)

05.01.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं नो॑ अग्ने अ॒भी नरो॑ र॒यिं स॑हस्व॒ आ भ॑र ।

स क्षे॑पय॒त्स पो॑षय॒द्भुव॒द्वाज॑स्य सा॒तय॑ उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥

Samhita Devanagari Nonaccented

तं नो अग्ने अभी नरो रयिं सहस्व आ भर ।

स क्षेपयत्स पोषयद्भुवद्वाजस्य सातय उतैधि पृत्सु नो वृधे ॥

Samhita Transcription Accented

tám no agne abhī́ náro rayím sahasva ā́ bhara ǀ

sá kṣepayatsá poṣayadbhúvadvā́jasya sātáya utáidhi pṛtsú no vṛdhé ǁ

Samhita Transcription Nonaccented

tam no agne abhī naro rayim sahasva ā bhara ǀ

sa kṣepayatsa poṣayadbhuvadvājasya sātaya utaidhi pṛtsu no vṛdhe ǁ

Padapatha Devanagari Accented

तत् । नः॒ । अ॒ग्ने॒ । अ॒भि । नरः॑ । र॒यिम् । स॒ह॒स्वः॒ । आ । भ॒र॒ ।

सः । क्षे॒प॒य॒त् । सः । पो॒ष॒य॒त् । भुव॑त् । वाज॑स्य । सा॒तये॑ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥

Padapatha Devanagari Nonaccented

तत् । नः । अग्ने । अभि । नरः । रयिम् । सहस्वः । आ । भर ।

सः । क्षेपयत् । सः । पोषयत् । भुवत् । वाजस्य । सातये । उत । एधि । पृत्ऽसु । नः । वृधे ॥

Padapatha Transcription Accented

tát ǀ naḥ ǀ agne ǀ abhí ǀ náraḥ ǀ rayím ǀ sahasvaḥ ǀ ā́ ǀ bhara ǀ

sáḥ ǀ kṣepayat ǀ sáḥ ǀ poṣayat ǀ bhúvat ǀ vā́jasya ǀ sātáye ǀ utá ǀ edhi ǀ pṛt-sú ǀ naḥ ǀ vṛdhé ǁ

Padapatha Transcription Nonaccented

tat ǀ naḥ ǀ agne ǀ abhi ǀ naraḥ ǀ rayim ǀ sahasvaḥ ǀ ā ǀ bhara ǀ

saḥ ǀ kṣepayat ǀ saḥ ǀ poṣayat ǀ bhuvat ǀ vājasya ǀ sātaye ǀ uta ǀ edhi ǀ pṛt-su ǀ naḥ ǀ vṛdhe ǁ