SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 10

 

1. Info

To:    agni
From:   gaya ātreya
Metres:   1st set of styles: nicṛdanuṣṭup (1, 6); bhuriguṣṇik (2, 3); svarāḍbṛhatī (4); anuṣṭup (5); nicṛtpaṅkti (7)

2nd set of styles: anuṣṭubh (1-3, 5, 6); paṅkti (4, 7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.010.01   (Mandala. Sukta. Rik)

4.1.02.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो ।

प्र नो॑ रा॒या परी॑णसा॒ रत्सि॒ वाजा॑य॒ पंथां॑ ॥

Samhita Devanagari Nonaccented

अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो ।

प्र नो राया परीणसा रत्सि वाजाय पंथां ॥

Samhita Transcription Accented

ágna ójiṣṭhamā́ bhara dyumnámasmábhyamadhrigo ǀ

prá no rāyā́ párīṇasā rátsi vā́jāya pánthām ǁ

Samhita Transcription Nonaccented

agna ojiṣṭhamā bhara dyumnamasmabhyamadhrigo ǀ

pra no rāyā parīṇasā ratsi vājāya panthām ǁ

Padapatha Devanagari Accented

अग्ने॑ । ओजि॑ष्ठम् । आ । भ॒र॒ । द्यु॒म्नम् । अ॒स्मभ्य॑म् । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ।

प्र । नः॒ । रा॒या । परी॑णसा । रत्सि॑ । वाजा॑य । पन्था॑म् ॥

Padapatha Devanagari Nonaccented

अग्ने । ओजिष्ठम् । आ । भर । द्युम्नम् । अस्मभ्यम् । अध्रिगो इत्यध्रिऽगो ।

प्र । नः । राया । परीणसा । रत्सि । वाजाय । पन्थाम् ॥

Padapatha Transcription Accented

ágne ǀ ójiṣṭham ǀ ā́ ǀ bhara ǀ dyumnám ǀ asmábhyam ǀ adhrigo ítyadhri-go ǀ

prá ǀ naḥ ǀ rāyā́ ǀ párīṇasā ǀ rátsi ǀ vā́jāya ǀ pánthām ǁ

Padapatha Transcription Nonaccented

agne ǀ ojiṣṭham ǀ ā ǀ bhara ǀ dyumnam ǀ asmabhyam ǀ adhrigo ityadhri-go ǀ

pra ǀ naḥ ǀ rāyā ǀ parīṇasā ǀ ratsi ǀ vājāya ǀ panthām ǁ

05.010.02   (Mandala. Sukta. Rik)

4.1.02.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑ ।

त्वे अ॑सु॒र्य१॒॑मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ॥

Samhita Devanagari Nonaccented

त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना ।

त्वे असुर्यमारुहत्क्राणा मित्रो न यज्ञियः ॥

Samhita Transcription Accented

tvám no agne adbhuta krátvā dákṣasya maṃhánā ǀ

tvé asuryámā́ruhatkrāṇā́ mitró ná yajñíyaḥ ǁ

Samhita Transcription Nonaccented

tvam no agne adbhuta kratvā dakṣasya maṃhanā ǀ

tve asuryamāruhatkrāṇā mitro na yajñiyaḥ ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । अ॒ग्ने॒ । अ॒द्भु॒त॒ । क्रत्वा॑ । दक्ष॑स्य । मं॒हना॑ ।

त्वे इति॑ । अ॒सु॒र्य॑म् । आ । अ॒रु॒ह॒त् । क्रा॒णा । मि॒त्रः । न । य॒ज्ञियः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । अग्ने । अद्भुत । क्रत्वा । दक्षस्य । मंहना ।

त्वे इति । असुर्यम् । आ । अरुहत् । क्राणा । मित्रः । न । यज्ञियः ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ agne ǀ adbhuta ǀ krátvā ǀ dákṣasya ǀ maṃhánā ǀ

tvé íti ǀ asuryám ǀ ā́ ǀ aruhat ǀ krāṇā́ ǀ mitráḥ ǀ ná ǀ yajñíyaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ agne ǀ adbhuta ǀ kratvā ǀ dakṣasya ǀ maṃhanā ǀ

tve iti ǀ asuryam ǀ ā ǀ aruhat ǀ krāṇā ǀ mitraḥ ǀ na ǀ yajñiyaḥ ǁ

05.010.03   (Mandala. Sukta. Rik)

4.1.02.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नो॑ अग्न एषां॒ गयं॑ पु॒ष्टिं च॑ वर्धय ।

ये स्तोमे॑भिः॒ प्र सू॒रयो॒ नरो॑ म॒घान्या॑न॒शुः ॥

Samhita Devanagari Nonaccented

त्वं नो अग्न एषां गयं पुष्टिं च वर्धय ।

ये स्तोमेभिः प्र सूरयो नरो मघान्यानशुः ॥

Samhita Transcription Accented

tvám no agna eṣām gáyam puṣṭím ca vardhaya ǀ

yé stómebhiḥ prá sūráyo náro maghā́nyānaśúḥ ǁ

Samhita Transcription Nonaccented

tvam no agna eṣām gayam puṣṭim ca vardhaya ǀ

ye stomebhiḥ pra sūrayo naro maghānyānaśuḥ ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । अ॒ग्ने॒ । ए॒षा॒म् । गय॑म् । पु॒ष्टिम् । च॒ । व॒र्ध॒य॒ ।

ये । स्तोमे॑भिः । प्र । सू॒रयः॑ । नरः॑ । म॒घानि॑ । आ॒न॒शुः ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । अग्ने । एषाम् । गयम् । पुष्टिम् । च । वर्धय ।

ये । स्तोमेभिः । प्र । सूरयः । नरः । मघानि । आनशुः ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ agne ǀ eṣām ǀ gáyam ǀ puṣṭím ǀ ca ǀ vardhaya ǀ

yé ǀ stómebhiḥ ǀ prá ǀ sūráyaḥ ǀ náraḥ ǀ maghā́ni ǀ ānaśúḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ agne ǀ eṣām ǀ gayam ǀ puṣṭim ǀ ca ǀ vardhaya ǀ

ye ǀ stomebhiḥ ǀ pra ǀ sūrayaḥ ǀ naraḥ ǀ maghāni ǀ ānaśuḥ ǁ

05.010.04   (Mandala. Sukta. Rik)

4.1.02.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये अ॑ग्ने चंद्र ते॒ गिरः॑ शुं॒भंत्यश्व॑राधसः ।

शुष्मे॑भिः शु॒ष्मिणो॒ नरो॑ दि॒वश्चि॒द्येषां॑ बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒ त्मना॑ ॥

Samhita Devanagari Nonaccented

ये अग्ने चंद्र ते गिरः शुंभंत्यश्वराधसः ।

शुष्मेभिः शुष्मिणो नरो दिवश्चिद्येषां बृहत्सुकीर्तिर्बोधति त्मना ॥

Samhita Transcription Accented

yé agne candra te gíraḥ śumbhántyáśvarādhasaḥ ǀ

śúṣmebhiḥ śuṣmíṇo náro diváścidyéṣām bṛhátsukīrtírbódhati tmánā ǁ

Samhita Transcription Nonaccented

ye agne candra te giraḥ śumbhantyaśvarādhasaḥ ǀ

śuṣmebhiḥ śuṣmiṇo naro divaścidyeṣām bṛhatsukīrtirbodhati tmanā ǁ

Padapatha Devanagari Accented

ये । अ॒ग्ने॒ । च॒न्द्र॒ । ते॒ । गिरः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः ।

शुष्मे॑भिः । शु॒ष्मिणः॑ । नरः॑ । दि॒वः । चि॒त् । येषा॑म् । बृ॒हत् । सु॒ऽकी॒र्तिः । बोध॑ति । त्मना॑ ॥

Padapatha Devanagari Nonaccented

ये । अग्ने । चन्द्र । ते । गिरः । शुम्भन्ति । अश्वऽराधसः ।

शुष्मेभिः । शुष्मिणः । नरः । दिवः । चित् । येषाम् । बृहत् । सुऽकीर्तिः । बोधति । त्मना ॥

Padapatha Transcription Accented

yé ǀ agne ǀ candra ǀ te ǀ gíraḥ ǀ śumbhánti ǀ áśva-rādhasaḥ ǀ

śúṣmebhiḥ ǀ śuṣmíṇaḥ ǀ náraḥ ǀ diváḥ ǀ cit ǀ yéṣām ǀ bṛhát ǀ su-kīrtíḥ ǀ bódhati ǀ tmánā ǁ

Padapatha Transcription Nonaccented

ye ǀ agne ǀ candra ǀ te ǀ giraḥ ǀ śumbhanti ǀ aśva-rādhasaḥ ǀ

śuṣmebhiḥ ǀ śuṣmiṇaḥ ǀ naraḥ ǀ divaḥ ǀ cit ǀ yeṣām ǀ bṛhat ǀ su-kīrtiḥ ǀ bodhati ǀ tmanā ǁ

05.010.05   (Mandala. Sukta. Rik)

4.1.02.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राजं॑तो यंति धृष्णु॒या ।

परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा॑ज॒युः ॥

Samhita Devanagari Nonaccented

तव त्ये अग्ने अर्चयो भ्राजंतो यंति धृष्णुया ।

परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ॥

Samhita Transcription Accented

táva tyé agne arcáyo bhrā́janto yanti dhṛṣṇuyā́ ǀ

párijmāno ná vidyútaḥ svānó rátho ná vājayúḥ ǁ

Samhita Transcription Nonaccented

tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā ǀ

parijmāno na vidyutaḥ svāno ratho na vājayuḥ ǁ

Padapatha Devanagari Accented

तव॑ । त्ये । अ॒ग्ने॒ । अ॒र्चयः॑ । भ्राज॑न्तः । य॒न्ति॒ । धृ॒ष्णु॒ऽया ।

परि॑ऽज्मानः । न । वि॒ऽद्युतः॑ । स्वा॒नः । रथः॑ । न । वा॒ज॒ऽयुः ॥

Padapatha Devanagari Nonaccented

तव । त्ये । अग्ने । अर्चयः । भ्राजन्तः । यन्ति । धृष्णुऽया ।

परिऽज्मानः । न । विऽद्युतः । स्वानः । रथः । न । वाजऽयुः ॥

Padapatha Transcription Accented

táva ǀ tyé ǀ agne ǀ arcáyaḥ ǀ bhrā́jantaḥ ǀ yanti ǀ dhṛṣṇu-yā́ ǀ

pári-jmānaḥ ǀ ná ǀ vi-dyútaḥ ǀ svānáḥ ǀ ráthaḥ ǀ ná ǀ vāja-yúḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ tye ǀ agne ǀ arcayaḥ ǀ bhrājantaḥ ǀ yanti ǀ dhṛṣṇu-yā ǀ

pari-jmānaḥ ǀ na ǀ vi-dyutaḥ ǀ svānaḥ ǀ rathaḥ ǀ na ǀ vāja-yuḥ ǁ

05.010.06   (Mandala. Sukta. Rik)

4.1.02.06    (Ashtaka. Adhyaya. Varga. Rik)

05.01.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू नो॑ अग्न ऊ॒तये॑ स॒बाध॑सश्च रा॒तये॑ ।

अ॒स्माका॑सश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॒षणि॑ ॥

Samhita Devanagari Nonaccented

नू नो अग्न ऊतये सबाधसश्च रातये ।

अस्माकासश्च सूरयो विश्वा आशास्तरीषणि ॥

Samhita Transcription Accented

nū́ no agna ūtáye sabā́dhasaśca rātáye ǀ

asmā́kāsaśca sūráyo víśvā ā́śāstarīṣáṇi ǁ

Samhita Transcription Nonaccented

nū no agna ūtaye sabādhasaśca rātaye ǀ

asmākāsaśca sūrayo viśvā āśāstarīṣaṇi ǁ

Padapatha Devanagari Accented

नु । नः॒ । अ॒ग्ने॒ । ऊ॒तये॑ । स॒ऽबाध॑सः । च॒ । रा॒तये॑ ।

अ॒स्माका॑सः । च॒ । सू॒रयः॑ । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥

Padapatha Devanagari Nonaccented

नु । नः । अग्ने । ऊतये । सऽबाधसः । च । रातये ।

अस्माकासः । च । सूरयः । विश्वाः । आशाः । तरीषणि ॥

Padapatha Transcription Accented

nú ǀ naḥ ǀ agne ǀ ūtáye ǀ sa-bā́dhasaḥ ǀ ca ǀ rātáye ǀ

asmā́kāsaḥ ǀ ca ǀ sūráyaḥ ǀ víśvāḥ ǀ ā́śāḥ ǀ tarīṣáṇi ǁ

Padapatha Transcription Nonaccented

nu ǀ naḥ ǀ agne ǀ ūtaye ǀ sa-bādhasaḥ ǀ ca ǀ rātaye ǀ

asmākāsaḥ ǀ ca ǀ sūrayaḥ ǀ viśvāḥ ǀ āśāḥ ǀ tarīṣaṇi ǁ

05.010.07   (Mandala. Sukta. Rik)

4.1.02.07    (Ashtaka. Adhyaya. Varga. Rik)

05.01.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नो॑ अग्ने अंगिरः स्तु॒तः स्तवा॑न॒ आ भ॑र ।

होत॑र्विभ्वा॒सहं॑ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥

Samhita Devanagari Nonaccented

त्वं नो अग्ने अंगिरः स्तुतः स्तवान आ भर ।

होतर्विभ्वासहं रयिं स्तोतृभ्यः स्तवसे च न उतैधि पृत्सु नो वृधे ॥

Samhita Transcription Accented

tvám no agne aṅgiraḥ stutáḥ stávāna ā́ bhara ǀ

hótarvibhvāsáham rayím stotṛ́bhyaḥ stávase ca na utáidhi pṛtsú no vṛdhé ǁ

Samhita Transcription Nonaccented

tvam no agne aṅgiraḥ stutaḥ stavāna ā bhara ǀ

hotarvibhvāsaham rayim stotṛbhyaḥ stavase ca na utaidhi pṛtsu no vṛdhe ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । स्तु॒तः । स्तवा॑नः । आ । भ॒र॒ ।

होतः॑ । वि॒भ्व॒ऽसह॑म् । र॒यिम् । स्तो॒तृऽभ्यः॑ । स्तव॑से । च॒ । नः॒ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । अग्ने । अङ्गिरः । स्तुतः । स्तवानः । आ । भर ।

होतः । विभ्वऽसहम् । रयिम् । स्तोतृऽभ्यः । स्तवसे । च । नः । उत । एधि । पृत्ऽसु । नः । वृधे ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ agne ǀ aṅgiraḥ ǀ stutáḥ ǀ stávānaḥ ǀ ā́ ǀ bhara ǀ

hótaḥ ǀ vibhva-sáham ǀ rayím ǀ stotṛ́-bhyaḥ ǀ stávase ǀ ca ǀ naḥ ǀ utá ǀ edhi ǀ pṛt-sú ǀ naḥ ǀ vṛdhé ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ agne ǀ aṅgiraḥ ǀ stutaḥ ǀ stavānaḥ ǀ ā ǀ bhara ǀ

hotaḥ ǀ vibhva-saham ǀ rayim ǀ stotṛ-bhyaḥ ǀ stavase ǀ ca ǀ naḥ ǀ uta ǀ edhi ǀ pṛt-su ǀ naḥ ǀ vṛdhe ǁ