SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 23

 

1. Info

To:    agni
From:   dyumna viśvacarṣaṇi ātreya
Metres:   1st set of styles: nicṛdanuṣṭup (1, 2); virāḍanuṣṭup (3); nicṛtpaṅkti (4)

2nd set of styles: anuṣṭubh (1-3); paṅkti (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.023.01   (Mandala. Sukta. Rik)

4.1.15.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ सहं॑त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिं ।

विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॒॑सा वाजे॑षु सा॒सह॑त् ॥

Samhita Devanagari Nonaccented

अग्ने सहंतमा भर द्युम्नस्य प्रासहा रयिं ।

विश्वा यश्चर्षणीरभ्यासा वाजेषु सासहत् ॥

Samhita Transcription Accented

ágne sáhantamā́ bhara dyumnásya prāsáhā rayím ǀ

víśvā yáścarṣaṇī́rabhyā́sā́ vā́jeṣu sāsáhat ǁ

Samhita Transcription Nonaccented

agne sahantamā bhara dyumnasya prāsahā rayim ǀ

viśvā yaścarṣaṇīrabhyāsā vājeṣu sāsahat ǁ

Padapatha Devanagari Accented

अग्ने॑ । सह॑न्तम् । आ । भ॒र॒ । द्यु॒म्नस्य॑ । प्र॒ऽसहा॑ । र॒यिम् ।

विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि । आ॒सा । वाजे॑षु । स॒सह॑त् ॥

Padapatha Devanagari Nonaccented

अग्ने । सहन्तम् । आ । भर । द्युम्नस्य । प्रऽसहा । रयिम् ।

विश्वाः । यः । चर्षणीः । अभि । आसा । वाजेषु । ससहत् ॥

Padapatha Transcription Accented

ágne ǀ sáhantam ǀ ā́ ǀ bhara ǀ dyumnásya ǀ pra-sáhā ǀ rayím ǀ

víśvāḥ ǀ yáḥ ǀ carṣaṇī́ḥ ǀ abhí ǀ āsā́ ǀ vā́jeṣu ǀ sasáhat ǁ

Padapatha Transcription Nonaccented

agne ǀ sahantam ǀ ā ǀ bhara ǀ dyumnasya ǀ pra-sahā ǀ rayim ǀ

viśvāḥ ǀ yaḥ ǀ carṣaṇīḥ ǀ abhi ǀ āsā ǀ vājeṣu ǀ sasahat ǁ

05.023.02   (Mandala. Sukta. Rik)

4.1.15.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तम॑ग्ने पृतना॒षहं॑ र॒यिं स॑हस्व॒ आ भ॑र ।

त्वं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥

Samhita Devanagari Nonaccented

तमग्ने पृतनाषहं रयिं सहस्व आ भर ।

त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥

Samhita Transcription Accented

támagne pṛtanāṣáham rayím sahasva ā́ bhara ǀ

tvám hí satyó ádbhuto dātā́ vā́jasya gómataḥ ǁ

Samhita Transcription Nonaccented

tamagne pṛtanāṣaham rayim sahasva ā bhara ǀ

tvam hi satyo adbhuto dātā vājasya gomataḥ ǁ

Padapatha Devanagari Accented

तम् । अ॒ग्ने॒ । पृ॒त॒ना॒ऽसह॑म् । र॒यिम् । स॒ह॒स्वः॒ । आ । भ॒र॒ ।

त्वम् । हि । स॒त्यः । अद्भु॑तः । दा॒ता । वाज॑स्य । गोऽम॑तः ॥

Padapatha Devanagari Nonaccented

तम् । अग्ने । पृतनाऽसहम् । रयिम् । सहस्वः । आ । भर ।

त्वम् । हि । सत्यः । अद्भुतः । दाता । वाजस्य । गोऽमतः ॥

Padapatha Transcription Accented

tám ǀ agne ǀ pṛtanā-sáham ǀ rayím ǀ sahasvaḥ ǀ ā́ ǀ bhara ǀ

tvám ǀ hí ǀ satyáḥ ǀ ádbhutaḥ ǀ dātā́ ǀ vā́jasya ǀ gó-mataḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ agne ǀ pṛtanā-saham ǀ rayim ǀ sahasvaḥ ǀ ā ǀ bhara ǀ

tvam ǀ hi ǀ satyaḥ ǀ adbhutaḥ ǀ dātā ǀ vājasya ǀ go-mataḥ ǁ

05.023.03   (Mandala. Sukta. Rik)

4.1.15.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॒ हि त्वा॑ स॒जोष॑सो॒ जना॑सो वृ॒क्तब॑र्हिषः ।

होता॑रं॒ सद्म॑सु प्रि॒यं व्यंति॒ वार्या॑ पु॒रु ॥

Samhita Devanagari Nonaccented

विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः ।

होतारं सद्मसु प्रियं व्यंति वार्या पुरु ॥

Samhita Transcription Accented

víśve hí tvā sajóṣaso jánāso vṛktábarhiṣaḥ ǀ

hótāram sádmasu priyám vyánti vā́ryā purú ǁ

Samhita Transcription Nonaccented

viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ ǀ

hotāram sadmasu priyam vyanti vāryā puru ǁ

Padapatha Devanagari Accented

विश्वे॑ । हि । त्वा॒ । स॒ऽजोष॑सः । जना॑सः । वृ॒क्तऽब॑र्हिषः ।

होता॑रम् । सद्म॑ऽसु । प्रि॒यम् । व्यन्ति॑ । वार्या॑ । पु॒रु ॥

Padapatha Devanagari Nonaccented

विश्वे । हि । त्वा । सऽजोषसः । जनासः । वृक्तऽबर्हिषः ।

होतारम् । सद्मऽसु । प्रियम् । व्यन्ति । वार्या । पुरु ॥

Padapatha Transcription Accented

víśve ǀ hí ǀ tvā ǀ sa-jóṣasaḥ ǀ jánāsaḥ ǀ vṛktá-barhiṣaḥ ǀ

hótāram ǀ sádma-su ǀ priyám ǀ vyánti ǀ vā́ryā ǀ purú ǁ

Padapatha Transcription Nonaccented

viśve ǀ hi ǀ tvā ǀ sa-joṣasaḥ ǀ janāsaḥ ǀ vṛkta-barhiṣaḥ ǀ

hotāram ǀ sadma-su ǀ priyam ǀ vyanti ǀ vāryā ǀ puru ǁ

05.023.04   (Mandala. Sukta. Rik)

4.1.15.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि ष्मा॑ वि॒श्वच॑र्षणिर॒भिमा॑ति॒ सहो॑ द॒धे ।

अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥

Samhita Devanagari Nonaccented

स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे ।

अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥

Samhita Transcription Accented

sá hí ṣmā viśvácarṣaṇirabhímāti sáho dadhé ǀ

ágna eṣú kṣáyeṣvā́ revánnaḥ śukra dīdihi dyumátpāvaka dīdihi ǁ

Samhita Transcription Nonaccented

sa hi ṣmā viśvacarṣaṇirabhimāti saho dadhe ǀ

agna eṣu kṣayeṣvā revannaḥ śukra dīdihi dyumatpāvaka dīdihi ǁ

Padapatha Devanagari Accented

सः । हि । स्म॒ । वि॒श्वऽच॑र्षणिः । अ॒भिऽमा॑ति । सहः॑ । द॒धे ।

अग्ने॑ । ए॒षु । क्षये॑षु । आ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥

Padapatha Devanagari Nonaccented

सः । हि । स्म । विश्वऽचर्षणिः । अभिऽमाति । सहः । दधे ।

अग्ने । एषु । क्षयेषु । आ । रेवत् । नः । शुक्र । दीदिहि । द्युऽमत् । पावक । दीदिहि ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ sma ǀ viśvá-carṣaṇiḥ ǀ abhí-māti ǀ sáhaḥ ǀ dadhé ǀ

ágne ǀ eṣú ǀ kṣáyeṣu ǀ ā́ ǀ revát ǀ naḥ ǀ śukra ǀ dīdihi ǀ dyu-mát ǀ pāvaka ǀ dīdihi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ sma ǀ viśva-carṣaṇiḥ ǀ abhi-māti ǀ sahaḥ ǀ dadhe ǀ

agne ǀ eṣu ǀ kṣayeṣu ǀ ā ǀ revat ǀ naḥ ǀ śukra ǀ dīdihi ǀ dyu-mat ǀ pāvaka ǀ dīdihi ǁ