SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 24

 

1. Info

To:    agni
From:   bandhu gaupāyana, śrutabandhu gaupāyana, subandhu gaupāyana, viprabandhu gaupāyana or bandhu laupāyana, śrutabandhu laupāyana, subandhu laupāyana, viprabandhu laupāyana
Metres:   1st set of styles: pūrvārdhdsya sāmnī bṛhatyuttarārdhdasya bhurigbṛhatī (1, 2); pūrvārdhdasyottarārdhdasya ca bhurigbṛhatī (3, 4)

2nd set of styles: dvipadā virāj
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.024.01   (Mandala. Sukta. Rik)

4.1.16.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ त्वं नो॒ अंत॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ ॥

Samhita Devanagari Nonaccented

अग्ने त्वं नो अंतम उत त्राता शिवो भवा वरूथ्यः ॥

Samhita Transcription Accented

ágne tvám no ántama utá trātā́ śivó bhavā varūthyáḥ ǁ

Samhita Transcription Nonaccented

agne tvam no antama uta trātā śivo bhavā varūthyaḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । त्वम् । नः॒ । अन्त॑मः । उ॒त । त्रा॒ता । शि॒वः । भ॒व॒ । व॒रू॒थ्यः॑ ॥

Padapatha Devanagari Nonaccented

अग्ने । त्वम् । नः । अन्तमः । उत । त्राता । शिवः । भव । वरूथ्यः ॥

Padapatha Transcription Accented

ágne ǀ tvám ǀ naḥ ǀ ántamaḥ ǀ utá ǀ trātā́ ǀ śiváḥ ǀ bhava ǀ varūthyáḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ tvam ǀ naḥ ǀ antamaḥ ǀ uta ǀ trātā ǀ śivaḥ ǀ bhava ǀ varūthyaḥ ǁ

05.024.02   (Mandala. Sukta. Rik)

4.1.16.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मं र॒यिं दाः॑ ॥

Samhita Devanagari Nonaccented

वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः ॥

Samhita Transcription Accented

vásuragnírvásuśravā ácchā nakṣi dyumáttamam rayím dāḥ ǁ

Samhita Transcription Nonaccented

vasuragnirvasuśravā acchā nakṣi dyumattamam rayim dāḥ ǁ

Padapatha Devanagari Accented

वसुः॑ । अ॒ग्निः । वसु॑ऽश्रवाः । अच्छ॑ । न॒क्षि॒ । द्यु॒मत्ऽत॑मम् । र॒यिम् । दाः॒ ॥

Padapatha Devanagari Nonaccented

वसुः । अग्निः । वसुऽश्रवाः । अच्छ । नक्षि । द्युमत्ऽतमम् । रयिम् । दाः ॥

Padapatha Transcription Accented

vásuḥ ǀ agníḥ ǀ vásu-śravāḥ ǀ áccha ǀ nakṣi ǀ dyumát-tamam ǀ rayím ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

vasuḥ ǀ agniḥ ǀ vasu-śravāḥ ǀ accha ǀ nakṣi ǀ dyumat-tamam ǀ rayim ǀ dāḥ ǁ

05.024.03   (Mandala. Sukta. Rik)

4.1.16.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः स॑मस्मात् ॥

Samhita Devanagari Nonaccented

स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मात् ॥

Samhita Transcription Accented

sá no bodhi śrudhī́ hávamuruṣyā́ ṇo aghāyatáḥ samasmāt ǁ

Samhita Transcription Nonaccented

sa no bodhi śrudhī havamuruṣyā ṇo aghāyataḥ samasmāt ǁ

Padapatha Devanagari Accented

सः । नः॒ । बो॒धि॒ । श्रु॒धि । हव॑म् । उ॒रु॒ष्य । नः॒ । अ॒घ॒ऽय॒तः । स॒म॒स्मा॒त् ॥

Padapatha Devanagari Nonaccented

सः । नः । बोधि । श्रुधि । हवम् । उरुष्य । नः । अघऽयतः । समस्मात् ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ bodhi ǀ śrudhí ǀ hávam ǀ uruṣyá ǀ naḥ ǀ agha-yatáḥ ǀ samasmāt ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ bodhi ǀ śrudhi ǀ havam ǀ uruṣya ǀ naḥ ǀ agha-yataḥ ǀ samasmāt ǁ

05.024.04   (Mandala. Sukta. Rik)

4.1.16.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥

Samhita Devanagari Nonaccented

तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥

Samhita Transcription Accented

tám tvā śociṣṭha dīdivaḥ sumnā́ya nūnámīmahe sákhibhyaḥ ǁ

Samhita Transcription Nonaccented

tam tvā śociṣṭha dīdivaḥ sumnāya nūnamīmahe sakhibhyaḥ ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । शो॒चि॒ष्ठ॒ । दी॒दि॒ऽवः॒ । सु॒म्नाय॑ । नू॒नम् । ई॒म॒हे॒ । सखि॑ऽभ्यः ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । शोचिष्ठ । दीदिऽवः । सुम्नाय । नूनम् । ईमहे । सखिऽभ्यः ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ śociṣṭha ǀ dīdi-vaḥ ǀ sumnā́ya ǀ nūnám ǀ īmahe ǀ sákhi-bhyaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ śociṣṭha ǀ dīdi-vaḥ ǀ sumnāya ǀ nūnam ǀ īmahe ǀ sakhi-bhyaḥ ǁ