SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 25

 

1. Info

To:    agni
From:   vasūyava ātreya
Metres:   1st set of styles: anuṣṭup (2, 5, 6, 9); nicṛdanuṣṭup (1, 8); virāḍanuṣṭup (3, 7); bhuriguṣṇik (4)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.025.01   (Mandala. Sukta. Rik)

4.1.17.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ वो अ॒ग्निमव॑से दे॒वं गा॑सि॒ स नो॒ वसुः॑ ।

रास॑त्पु॒त्र ऋ॑षू॒णामृ॒तावा॑ पर्षति द्वि॒षः ॥

Samhita Devanagari Nonaccented

अच्छा वो अग्निमवसे देवं गासि स नो वसुः ।

रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः ॥

Samhita Transcription Accented

ácchā vo agnímávase devám gāsi sá no vásuḥ ǀ

rā́satputrá ṛṣūṇā́mṛtā́vā parṣati dviṣáḥ ǁ

Samhita Transcription Nonaccented

acchā vo agnimavase devam gāsi sa no vasuḥ ǀ

rāsatputra ṛṣūṇāmṛtāvā parṣati dviṣaḥ ǁ

Padapatha Devanagari Accented

अच्छ॑ । वः॒ । अ॒ग्निम् । अव॑से । दे॒वम् । गा॒सि॒ । सः । नः॒ । वसुः॑ ।

रास॑त् । पु॒त्रः । ऋ॒षू॒णाम् । ऋ॒तऽवा॑ । प॒र्ष॒ति॒ । द्वि॒षः ॥

Padapatha Devanagari Nonaccented

अच्छ । वः । अग्निम् । अवसे । देवम् । गासि । सः । नः । वसुः ।

रासत् । पुत्रः । ऋषूणाम् । ऋतऽवा । पर्षति । द्विषः ॥

Padapatha Transcription Accented

áccha ǀ vaḥ ǀ agním ǀ ávase ǀ devám ǀ gāsi ǀ sáḥ ǀ naḥ ǀ vásuḥ ǀ

rā́sat ǀ putráḥ ǀ ṛṣūṇā́m ǀ ṛtá-vā ǀ parṣati ǀ dviṣáḥ ǁ

Padapatha Transcription Nonaccented

accha ǀ vaḥ ǀ agnim ǀ avase ǀ devam ǀ gāsi ǀ saḥ ǀ naḥ ǀ vasuḥ ǀ

rāsat ǀ putraḥ ǀ ṛṣūṇām ǀ ṛta-vā ǀ parṣati ǀ dviṣaḥ ǁ

05.025.02   (Mandala. Sukta. Rik)

4.1.17.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि स॒त्यो यं पूर्वे॑ चिद्दे॒वास॑श्चि॒द्यमी॑धि॒रे ।

होता॑रं मं॒द्रजि॑ह्व॒मित्सु॑दी॒तिभि॑र्वि॒भाव॑सुं ॥

Samhita Devanagari Nonaccented

स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे ।

होतारं मंद्रजिह्वमित्सुदीतिभिर्विभावसुं ॥

Samhita Transcription Accented

sá hí satyó yám pū́rve ciddevā́saścidyámīdhiré ǀ

hótāram mandrájihvamítsudītíbhirvibhā́vasum ǁ

Samhita Transcription Nonaccented

sa hi satyo yam pūrve ciddevāsaścidyamīdhire ǀ

hotāram mandrajihvamitsudītibhirvibhāvasum ǁ

Padapatha Devanagari Accented

सः । हि । स॒त्यः । यम् । पूर्वे॑ । चि॒त् । दे॒वासः॑ । चि॒त् । यम् । ई॒धि॒रे ।

होता॑रम् । म॒न्द्रऽजि॑ह्वम् । इत् । सु॒दी॒तिऽभिः॑ । वि॒भाऽव॑सुम् ॥

Padapatha Devanagari Nonaccented

सः । हि । सत्यः । यम् । पूर्वे । चित् । देवासः । चित् । यम् । ईधिरे ।

होतारम् । मन्द्रऽजिह्वम् । इत् । सुदीतिऽभिः । विभाऽवसुम् ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ satyáḥ ǀ yám ǀ pū́rve ǀ cit ǀ devā́saḥ ǀ cit ǀ yám ǀ īdhiré ǀ

hótāram ǀ mandrá-jihvam ǀ ít ǀ sudītí-bhiḥ ǀ vibhā́-vasum ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ satyaḥ ǀ yam ǀ pūrve ǀ cit ǀ devāsaḥ ǀ cit ǀ yam ǀ īdhire ǀ

hotāram ǀ mandra-jihvam ǀ it ǀ sudīti-bhiḥ ǀ vibhā-vasum ǁ

05.025.03   (Mandala. Sukta. Rik)

4.1.17.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या ।

अग्ने॑ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि॑र्वरेण्य ॥

Samhita Devanagari Nonaccented

स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या ।

अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य ॥

Samhita Transcription Accented

sá no dhītī́ váriṣṭhayā śréṣṭhayā ca sumatyā́ ǀ

ágne rāyó didīhi naḥ suvṛktíbhirvareṇya ǁ

Samhita Transcription Nonaccented

sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā ǀ

agne rāyo didīhi naḥ suvṛktibhirvareṇya ǁ

Padapatha Devanagari Accented

सः । नः॒ । धी॒ती । वरि॑ष्ठया । श्रेष्ठ॑या । च॒ । सु॒ऽम॒त्या ।

अग्ने॑ । रा॒यः । दि॒दी॒हि॒ । नः॒ । सु॒वृ॒क्तिऽभिः॑ । व॒रे॒ण्य॒ ॥

Padapatha Devanagari Nonaccented

सः । नः । धीती । वरिष्ठया । श्रेष्ठया । च । सुऽमत्या ।

अग्ने । रायः । दिदीहि । नः । सुवृक्तिऽभिः । वरेण्य ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ dhītī́ ǀ váriṣṭhayā ǀ śréṣṭhayā ǀ ca ǀ su-matyā́ ǀ

ágne ǀ rāyáḥ ǀ didīhi ǀ naḥ ǀ suvṛktí-bhiḥ ǀ vareṇya ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ dhītī ǀ variṣṭhayā ǀ śreṣṭhayā ǀ ca ǀ su-matyā ǀ

agne ǀ rāyaḥ ǀ didīhi ǀ naḥ ǀ suvṛkti-bhiḥ ǀ vareṇya ǁ

05.025.04   (Mandala. Sukta. Rik)

4.1.17.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते॑ष्वावि॒शन् ।

अ॒ग्निर्नो॑ हव्य॒वाह॑नो॒ऽग्निं धी॒भिः स॑पर्यत ॥

Samhita Devanagari Nonaccented

अग्निर्देवेषु राजत्यग्निर्मर्तेष्वाविशन् ।

अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत ॥

Samhita Transcription Accented

agnírdevéṣu rājatyagnírmárteṣvāviśán ǀ

agnírno havyavā́hano’gním dhībhíḥ saparyata ǁ

Samhita Transcription Nonaccented

agnirdeveṣu rājatyagnirmarteṣvāviśan ǀ

agnirno havyavāhano’gnim dhībhiḥ saparyata ǁ

Padapatha Devanagari Accented

अ॒ग्निः । दे॒वेषु॑ । रा॒ज॒ति॒ । अ॒ग्निः । मर्ते॑षु । आ॒ऽवि॒शन् ।

अ॒ग्निः । नः॒ । ह॒व्य॒ऽवाह॑नः । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥

Padapatha Devanagari Nonaccented

अग्निः । देवेषु । राजति । अग्निः । मर्तेषु । आऽविशन् ।

अग्निः । नः । हव्यऽवाहनः । अग्निम् । धीभिः । सपर्यत ॥

Padapatha Transcription Accented

agníḥ ǀ devéṣu ǀ rājati ǀ agníḥ ǀ márteṣu ǀ ā-viśán ǀ

agníḥ ǀ naḥ ǀ havya-vā́hanaḥ ǀ agním ǀ dhībhíḥ ǀ saparyata ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ deveṣu ǀ rājati ǀ agniḥ ǀ marteṣu ǀ ā-viśan ǀ

agniḥ ǀ naḥ ǀ havya-vāhanaḥ ǀ agnim ǀ dhībhiḥ ǀ saparyata ǁ

05.025.05   (Mandala. Sukta. Rik)

4.1.17.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र॑ह्माणमुत्त॒मं ।

अ॒तूर्तं॑ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमं ।

अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे ॥

Samhita Transcription Accented

agnístuvíśravastamam tuvíbrahmāṇamuttamám ǀ

atū́rtam śrāvayátpatim putrám dadāti dāśúṣe ǁ

Samhita Transcription Nonaccented

agnistuviśravastamam tuvibrahmāṇamuttamam ǀ

atūrtam śrāvayatpatim putram dadāti dāśuṣe ǁ

Padapatha Devanagari Accented

अ॒ग्निः । तु॒विश्र॑वःऽतमम् । तु॒विऽब्र॑ह्माणम् । उ॒त्ऽत॒मम् ।

अ॒तूर्त॑म् । श्र॒व॒यत्ऽप॑तिम् । पु॒त्रम् । द॒दा॒ति॒ । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

अग्निः । तुविश्रवःऽतमम् । तुविऽब्रह्माणम् । उत्ऽतमम् ।

अतूर्तम् । श्रवयत्ऽपतिम् । पुत्रम् । ददाति । दाशुषे ॥

Padapatha Transcription Accented

agníḥ ǀ tuvíśravaḥ-tamam ǀ tuví-brahmāṇam ǀ ut-tamám ǀ

atū́rtam ǀ śravayát-patim ǀ putrám ǀ dadāti ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ tuviśravaḥ-tamam ǀ tuvi-brahmāṇam ǀ ut-tamam ǀ

atūrtam ǀ śravayat-patim ǀ putram ǀ dadāti ǀ dāśuṣe ǁ

05.025.06   (Mandala. Sukta. Rik)

4.1.18.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभिः॑ ।

अ॒ग्निरत्यं॑ रघु॒ष्यदं॒ जेता॑र॒मप॑राजितं ॥

Samhita Devanagari Nonaccented

अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः ।

अग्निरत्यं रघुष्यदं जेतारमपराजितं ॥

Samhita Transcription Accented

agnírdadāti sátpatim sāsā́ha yó yudhā́ nṛ́bhiḥ ǀ

agnírátyam raghuṣyádam jétāramáparājitam ǁ

Samhita Transcription Nonaccented

agnirdadāti satpatim sāsāha yo yudhā nṛbhiḥ ǀ

agniratyam raghuṣyadam jetāramaparājitam ǁ

Padapatha Devanagari Accented

अ॒ग्निः । द॒दा॒ति॒ । सत्ऽप॑तिम् । स॒साह॑ । यः । यु॒धा । नृऽभिः॑ ।

अ॒ग्निः । अत्य॑म् । र॒घु॒ऽस्यद॑म् । जेता॑रम् । अप॑राऽजितम् ॥

Padapatha Devanagari Nonaccented

अग्निः । ददाति । सत्ऽपतिम् । ससाह । यः । युधा । नृऽभिः ।

अग्निः । अत्यम् । रघुऽस्यदम् । जेतारम् । अपराऽजितम् ॥

Padapatha Transcription Accented

agníḥ ǀ dadāti ǀ sát-patim ǀ sasā́ha ǀ yáḥ ǀ yudhā́ ǀ nṛ́-bhiḥ ǀ

agníḥ ǀ átyam ǀ raghu-syádam ǀ jétāram ǀ áparā-jitam ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ dadāti ǀ sat-patim ǀ sasāha ǀ yaḥ ǀ yudhā ǀ nṛ-bhiḥ ǀ

agniḥ ǀ atyam ǀ raghu-syadam ǀ jetāram ǀ aparā-jitam ǁ

05.025.07   (Mandala. Sukta. Rik)

4.1.18.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो ।

महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥

Samhita Devanagari Nonaccented

यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो ।

महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥

Samhita Transcription Accented

yádvā́hiṣṭham tádagnáye bṛhádarca vibhāvaso ǀ

máhiṣīva tvádrayístvádvā́jā údīrate ǁ

Samhita Transcription Nonaccented

yadvāhiṣṭham tadagnaye bṛhadarca vibhāvaso ǀ

mahiṣīva tvadrayistvadvājā udīrate ǁ

Padapatha Devanagari Accented

यत् । वाहि॑ष्ठम् । तत् । अ॒ग्नये॑ । बृ॒हत् । अ॒र्च॒ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ।

महि॑षीऽइव । त्वत् । र॒यिः । त्वत् । वाजाः॑ । उत् । ई॒र॒ते॒ ॥

Padapatha Devanagari Nonaccented

यत् । वाहिष्ठम् । तत् । अग्नये । बृहत् । अर्च । विभावसो इति विभाऽवसो ।

महिषीऽइव । त्वत् । रयिः । त्वत् । वाजाः । उत् । ईरते ॥

Padapatha Transcription Accented

yát ǀ vā́hiṣṭham ǀ tát ǀ agnáye ǀ bṛhát ǀ arca ǀ vibhāvaso íti vibhā-vaso ǀ

máhiṣī-iva ǀ tvát ǀ rayíḥ ǀ tvát ǀ vā́jāḥ ǀ út ǀ īrate ǁ

Padapatha Transcription Nonaccented

yat ǀ vāhiṣṭham ǀ tat ǀ agnaye ǀ bṛhat ǀ arca ǀ vibhāvaso iti vibhā-vaso ǀ

mahiṣī-iva ǀ tvat ǀ rayiḥ ǀ tvat ǀ vājāḥ ǀ ut ǀ īrate ǁ

05.025.08   (Mandala. Sukta. Rik)

4.1.18.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ द्यु॒मंतो॑ अ॒र्चयो॒ ग्रावे॑वोच्यते बृ॒हत् ।

उ॒तो ते॑ तन्य॒तुर्य॑था स्वा॒नो अ॑र्त॒ त्मना॑ दि॒वः ॥

Samhita Devanagari Nonaccented

तव द्युमंतो अर्चयो ग्रावेवोच्यते बृहत् ।

उतो ते तन्यतुर्यथा स्वानो अर्त त्मना दिवः ॥

Samhita Transcription Accented

táva dyumánto arcáyo grā́vevocyate bṛhát ǀ

utó te tanyatúryathā svānó arta tmánā diváḥ ǁ

Samhita Transcription Nonaccented

tava dyumanto arcayo grāvevocyate bṛhat ǀ

uto te tanyaturyathā svāno arta tmanā divaḥ ǁ

Padapatha Devanagari Accented

तव॑ । द्यु॒ऽमन्तः॑ । अ॒र्चयः॑ । ग्रावा॑ऽइव । उ॒च्य॒ते॒ । बृ॒हत् ।

उ॒तो इति॑ । ते॒ । त॒न्य॒तुः । य॒था॒ । स्वा॒नः । अ॒र्त॒ । त्मना॑ । दि॒वः ॥

Padapatha Devanagari Nonaccented

तव । द्युऽमन्तः । अर्चयः । ग्रावाऽइव । उच्यते । बृहत् ।

उतो इति । ते । तन्यतुः । यथा । स्वानः । अर्त । त्मना । दिवः ॥

Padapatha Transcription Accented

táva ǀ dyu-mántaḥ ǀ arcáyaḥ ǀ grā́vā-iva ǀ ucyate ǀ bṛhát ǀ

utó íti ǀ te ǀ tanyatúḥ ǀ yathā ǀ svānáḥ ǀ arta ǀ tmánā ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ dyu-mantaḥ ǀ arcayaḥ ǀ grāvā-iva ǀ ucyate ǀ bṛhat ǀ

uto iti ǀ te ǀ tanyatuḥ ǀ yathā ǀ svānaḥ ǀ arta ǀ tmanā ǀ divaḥ ǁ

05.025.09   (Mandala. Sukta. Rik)

4.1.18.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वाँ अ॒ग्निं व॑सू॒यवः॑ सहसा॒नं व॑वंदिम ।

स नो॒ विश्वा॒ अति॒ द्विषः॒ पर्ष॑न्ना॒वेव॑ सु॒क्रतुः॑ ॥

Samhita Devanagari Nonaccented

एवाँ अग्निं वसूयवः सहसानं ववंदिम ।

स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः ॥

Samhita Transcription Accented

evā́m̐ agním vasūyávaḥ sahasānám vavandima ǀ

sá no víśvā áti dvíṣaḥ párṣannāvéva sukrátuḥ ǁ

Samhita Transcription Nonaccented

evām̐ agnim vasūyavaḥ sahasānam vavandima ǀ

sa no viśvā ati dviṣaḥ parṣannāveva sukratuḥ ǁ

Padapatha Devanagari Accented

ए॒व । अ॒ग्निम् । व॒सु॒ऽयवः॑ । स॒ह॒सा॒नम् । व॒व॒न्दि॒म॒ ।

सः । नः॒ । विश्वा॑ । अति॑ । द्विषः॑ । पर्ष॑त् । ना॒वाऽइ॑व । सु॒ऽक्रतुः॑ ॥

Padapatha Devanagari Nonaccented

एव । अग्निम् । वसुऽयवः । सहसानम् । ववन्दिम ।

सः । नः । विश्वा । अति । द्विषः । पर्षत् । नावाऽइव । सुऽक्रतुः ॥

Padapatha Transcription Accented

evá ǀ agním ǀ vasu-yávaḥ ǀ sahasānám ǀ vavandima ǀ

sáḥ ǀ naḥ ǀ víśvā ǀ áti ǀ dvíṣaḥ ǀ párṣat ǀ nāvā́-iva ǀ su-krátuḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ agnim ǀ vasu-yavaḥ ǀ sahasānam ǀ vavandima ǀ

saḥ ǀ naḥ ǀ viśvā ǀ ati ǀ dviṣaḥ ǀ parṣat ǀ nāvā-iva ǀ su-kratuḥ ǁ