SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 26

 

1. Info

To:    agni
From:   vasūyava ātreya
Metres:   1st set of styles: nicṛdgāyatrī (2-6, 8); gāyatrī (1, 9); virāḍgāyatrī (7)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.026.01   (Mandala. Sukta. Rik)

4.1.19.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ पावक रो॒चिषा॑ मं॒द्रया॑ देव जि॒ह्वया॑ ।

आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥

Samhita Devanagari Nonaccented

अग्ने पावक रोचिषा मंद्रया देव जिह्वया ।

आ देवान्वक्षि यक्षि च ॥

Samhita Transcription Accented

ágne pāvaka rocíṣā mandráyā deva jihváyā ǀ

ā́ devā́nvakṣi yákṣi ca ǁ

Samhita Transcription Nonaccented

agne pāvaka rociṣā mandrayā deva jihvayā ǀ

ā devānvakṣi yakṣi ca ǁ

Padapatha Devanagari Accented

अग्ने॑ । पा॒व॒क॒ । रो॒चिषा॑ । म॒न्द्रया॑ । दे॒व॒ । जि॒ह्वया॑ ।

आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । पावक । रोचिषा । मन्द्रया । देव । जिह्वया ।

आ । देवान् । वक्षि । यक्षि । च ॥

Padapatha Transcription Accented

ágne ǀ pāvaka ǀ rocíṣā ǀ mandráyā ǀ deva ǀ jihváyā ǀ

ā́ ǀ devā́n ǀ vakṣi ǀ yákṣi ǀ ca ǁ

Padapatha Transcription Nonaccented

agne ǀ pāvaka ǀ rociṣā ǀ mandrayā ǀ deva ǀ jihvayā ǀ

ā ǀ devān ǀ vakṣi ǀ yakṣi ǀ ca ǁ

05.026.02   (Mandala. Sukta. Rik)

4.1.19.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑ घृतस्नवीमहे॒ चित्र॑भानो स्व॒र्दृशं॑ ।

दे॒वाँ आ वी॒तये॑ वह ॥

Samhita Devanagari Nonaccented

तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशं ।

देवाँ आ वीतये वह ॥

Samhita Transcription Accented

tám tvā ghṛtasnavīmahe cítrabhāno svardṛ́śam ǀ

devā́m̐ ā́ vītáye vaha ǁ

Samhita Transcription Nonaccented

tam tvā ghṛtasnavīmahe citrabhāno svardṛśam ǀ

devām̐ ā vītaye vaha ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । घृ॒त॒स्नो॒ इति॑ घृतऽस्नो । ई॒म॒हे॒ । चित्र॑भानो॒ इति॒ चित्र॑ऽभानो । स्वः॒ऽदृश॑म् ।

दे॒वान् । आ । वी॒तये॑ । व॒ह॒ ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । घृतस्नो इति घृतऽस्नो । ईमहे । चित्रभानो इति चित्रऽभानो । स्वःऽदृशम् ।

देवान् । आ । वीतये । वह ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ ghṛtasno íti ghṛta-sno ǀ īmahe ǀ cítrabhāno íti cítra-bhāno ǀ svaḥ-dṛ́śam ǀ

devā́n ǀ ā́ ǀ vītáye ǀ vaha ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ ghṛtasno iti ghṛta-sno ǀ īmahe ǀ citrabhāno iti citra-bhāno ǀ svaḥ-dṛśam ǀ

devān ǀ ā ǀ vītaye ǀ vaha ǁ

05.026.03   (Mandala. Sukta. Rik)

4.1.19.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वी॒तिहो॑त्रं त्वा कवे द्यु॒मंतं॒ समि॑धीमहि ।

अग्ने॑ बृ॒हंत॑मध्व॒रे ॥

Samhita Devanagari Nonaccented

वीतिहोत्रं त्वा कवे द्युमंतं समिधीमहि ।

अग्ने बृहंतमध्वरे ॥

Samhita Transcription Accented

vītíhotram tvā kave dyumántam sámidhīmahi ǀ

ágne bṛhántamadhvaré ǁ

Samhita Transcription Nonaccented

vītihotram tvā kave dyumantam samidhīmahi ǀ

agne bṛhantamadhvare ǁ

Padapatha Devanagari Accented

वी॒तिऽहो॑त्रम् । त्वा॒ । क॒वे॒ । द्यु॒ऽमन्त॑म् । सम् । इ॒धी॒म॒हि॒ ।

अग्ने॑ । बृ॒हन्त॑म् । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

वीतिऽहोत्रम् । त्वा । कवे । द्युऽमन्तम् । सम् । इधीमहि ।

अग्ने । बृहन्तम् । अध्वरे ॥

Padapatha Transcription Accented

vītí-hotram ǀ tvā ǀ kave ǀ dyu-mántam ǀ sám ǀ idhīmahi ǀ

ágne ǀ bṛhántam ǀ adhvaré ǁ

Padapatha Transcription Nonaccented

vīti-hotram ǀ tvā ǀ kave ǀ dyu-mantam ǀ sam ǀ idhīmahi ǀ

agne ǀ bṛhantam ǀ adhvare ǁ

05.026.04   (Mandala. Sukta. Rik)

4.1.19.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ विश्वे॑भि॒रा ग॑हि दे॒वेभि॑र्ह॒व्यदा॑तये ।

होता॑रं त्वा वृणीमहे ॥

Samhita Devanagari Nonaccented

अग्ने विश्वेभिरा गहि देवेभिर्हव्यदातये ।

होतारं त्वा वृणीमहे ॥

Samhita Transcription Accented

ágne víśvebhirā́ gahi devébhirhavyádātaye ǀ

hótāram tvā vṛṇīmahe ǁ

Samhita Transcription Nonaccented

agne viśvebhirā gahi devebhirhavyadātaye ǀ

hotāram tvā vṛṇīmahe ǁ

Padapatha Devanagari Accented

अग्ने॑ । विश्वे॑भिः । आ । ग॒हि॒ । दे॒वेभिः॑ । ह॒व्यऽदा॑तये ।

होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । विश्वेभिः । आ । गहि । देवेभिः । हव्यऽदातये ।

होतारम् । त्वा । वृणीमहे ॥

Padapatha Transcription Accented

ágne ǀ víśvebhiḥ ǀ ā́ ǀ gahi ǀ devébhiḥ ǀ havyá-dātaye ǀ

hótāram ǀ tvā ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

agne ǀ viśvebhiḥ ǀ ā ǀ gahi ǀ devebhiḥ ǀ havya-dātaye ǀ

hotāram ǀ tvā ǀ vṛṇīmahe ǁ

05.026.05   (Mandala. Sukta. Rik)

4.1.19.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यज॑मानाय सुन्व॒त आग्ने॑ सु॒वीर्यं॑ वह ।

दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥

Samhita Devanagari Nonaccented

यजमानाय सुन्वत आग्ने सुवीर्यं वह ।

देवैरा सत्सि बर्हिषि ॥

Samhita Transcription Accented

yájamānāya sunvatá ā́gne suvī́ryam vaha ǀ

deváirā́ satsi barhíṣi ǁ

Samhita Transcription Nonaccented

yajamānāya sunvata āgne suvīryam vaha ǀ

devairā satsi barhiṣi ǁ

Padapatha Devanagari Accented

यज॑मानाय । सु॒न्व॒ते । आ । अ॒ग्ने॒ । सु॒ऽवीर्य॑म् । व॒ह॒ ।

दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि॑ ॥

Padapatha Devanagari Nonaccented

यजमानाय । सुन्वते । आ । अग्ने । सुऽवीर्यम् । वह ।

देवैः । आ । सत्सि । बर्हिषि ॥

Padapatha Transcription Accented

yájamānāya ǀ sunvaté ǀ ā́ ǀ agne ǀ su-vī́ryam ǀ vaha ǀ

deváiḥ ǀ ā́ ǀ satsi ǀ barhíṣi ǁ

Padapatha Transcription Nonaccented

yajamānāya ǀ sunvate ǀ ā ǀ agne ǀ su-vīryam ǀ vaha ǀ

devaiḥ ǀ ā ǀ satsi ǀ barhiṣi ǁ

05.026.06   (Mandala. Sukta. Rik)

4.1.20.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा॑णि पुष्यसि ।

दे॒वानां॑ दू॒त उ॒क्थ्यः॑ ॥

Samhita Devanagari Nonaccented

समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि ।

देवानां दूत उक्थ्यः ॥

Samhita Transcription Accented

samidhānáḥ sahasrajidágne dhármāṇi puṣyasi ǀ

devā́nām dūtá ukthyáḥ ǁ

Samhita Transcription Nonaccented

samidhānaḥ sahasrajidagne dharmāṇi puṣyasi ǀ

devānām dūta ukthyaḥ ǁ

Padapatha Devanagari Accented

स॒म्ऽइ॒धा॒नः । स॒ह॒स्र॒ऽजि॒त् । अग्ने॑ । धर्मा॑णि । पु॒ष्य॒सि॒ ।

दे॒वाना॑म् । दू॒तः । उ॒क्थ्यः॑ ॥

Padapatha Devanagari Nonaccented

सम्ऽइधानः । सहस्रऽजित् । अग्ने । धर्माणि । पुष्यसि ।

देवानाम् । दूतः । उक्थ्यः ॥

Padapatha Transcription Accented

sam-idhānáḥ ǀ sahasra-jit ǀ ágne ǀ dhármāṇi ǀ puṣyasi ǀ

devā́nām ǀ dūtáḥ ǀ ukthyáḥ ǁ

Padapatha Transcription Nonaccented

sam-idhānaḥ ǀ sahasra-jit ǀ agne ǀ dharmāṇi ǀ puṣyasi ǀ

devānām ǀ dūtaḥ ǀ ukthyaḥ ǁ

05.026.07   (Mandala. Sukta. Rik)

4.1.20.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न्य१॒॑ग्निं जा॒तवे॑दसं होत्र॒वाहं॒ यवि॑ष्ठ्यं ।

दधा॑ता दे॒वमृ॒त्विजं॑ ॥

Samhita Devanagari Nonaccented

न्यग्निं जातवेदसं होत्रवाहं यविष्ठ्यं ।

दधाता देवमृत्विजं ॥

Samhita Transcription Accented

nyágním jātávedasam hotravā́ham yáviṣṭhyam ǀ

dádhātā devámṛtvíjam ǁ

Samhita Transcription Nonaccented

nyagnim jātavedasam hotravāham yaviṣṭhyam ǀ

dadhātā devamṛtvijam ǁ

Padapatha Devanagari Accented

नि । अ॒ग्निम् । जा॒तऽवे॑दसम् । हो॒त्र॒ऽवाह॑म् । यवि॑ष्ठ्यम् ।

दधा॑त । दे॒वम् । ऋ॒त्विज॑म् ॥

Padapatha Devanagari Nonaccented

नि । अग्निम् । जातऽवेदसम् । होत्रऽवाहम् । यविष्ठ्यम् ।

दधात । देवम् । ऋत्विजम् ॥

Padapatha Transcription Accented

ní ǀ agním ǀ jātá-vedasam ǀ hotra-vā́ham ǀ yáviṣṭhyam ǀ

dádhāta ǀ devám ǀ ṛtvíjam ǁ

Padapatha Transcription Nonaccented

ni ǀ agnim ǀ jāta-vedasam ǀ hotra-vāham ǀ yaviṣṭhyam ǀ

dadhāta ǀ devam ǀ ṛtvijam ǁ

05.026.08   (Mandala. Sukta. Rik)

4.1.20.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ।

स्तृ॒णी॒त ब॒र्हिरा॒सदे॑ ॥

Samhita Devanagari Nonaccented

प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः ।

स्तृणीत बर्हिरासदे ॥

Samhita Transcription Accented

prá yajñá etvānuṣágadyā́ devávyacastamaḥ ǀ

stṛṇītá barhírāsáde ǁ

Samhita Transcription Nonaccented

pra yajña etvānuṣagadyā devavyacastamaḥ ǀ

stṛṇīta barhirāsade ǁ

Padapatha Devanagari Accented

प्र । य॒ज्ञः । ए॒तु॒ । आ॒नु॒षक् । अ॒द्य । दे॒वव्य॑चःऽतमः ।

स्तृ॒णी॒त । ब॒र्हिः । आ॒ऽसदे॑ ॥

Padapatha Devanagari Nonaccented

प्र । यज्ञः । एतु । आनुषक् । अद्य । देवव्यचःऽतमः ।

स्तृणीत । बर्हिः । आऽसदे ॥

Padapatha Transcription Accented

prá ǀ yajñáḥ ǀ etu ǀ ānuṣák ǀ adyá ǀ devávyacaḥ-tamaḥ ǀ

stṛṇītá ǀ barhíḥ ǀ ā-sáde ǁ

Padapatha Transcription Nonaccented

pra ǀ yajñaḥ ǀ etu ǀ ānuṣak ǀ adya ǀ devavyacaḥ-tamaḥ ǀ

stṛṇīta ǀ barhiḥ ǀ ā-sade ǁ

05.026.09   (Mandala. Sukta. Rik)

4.1.20.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एदं म॒रुतो॑ अ॒श्विना॑ मि॒त्रः सी॑दंतु॒ वरु॑णः ।

दे॒वासः॒ सर्व॑या वि॒शा ॥

Samhita Devanagari Nonaccented

एदं मरुतो अश्विना मित्रः सीदंतु वरुणः ।

देवासः सर्वया विशा ॥

Samhita Transcription Accented

édám marúto aśvínā mitráḥ sīdantu váruṇaḥ ǀ

devā́saḥ sárvayā viśā́ ǁ

Samhita Transcription Nonaccented

edam maruto aśvinā mitraḥ sīdantu varuṇaḥ ǀ

devāsaḥ sarvayā viśā ǁ

Padapatha Devanagari Accented

आ । इ॒दम् । म॒रुतः॑ । अ॒श्विना॑ । मि॒त्रः । सी॒द॒न्तु॒ । वरु॑णः ।

दे॒वासः॑ । सर्व॑या । वि॒शा ॥

Padapatha Devanagari Nonaccented

आ । इदम् । मरुतः । अश्विना । मित्रः । सीदन्तु । वरुणः ।

देवासः । सर्वया । विशा ॥

Padapatha Transcription Accented

ā́ ǀ idám ǀ marútaḥ ǀ aśvínā ǀ mitráḥ ǀ sīdantu ǀ váruṇaḥ ǀ

devā́saḥ ǀ sárvayā ǀ viśā́ ǁ

Padapatha Transcription Nonaccented

ā ǀ idam ǀ marutaḥ ǀ aśvinā ǀ mitraḥ ǀ sīdantu ǀ varuṇaḥ ǀ

devāsaḥ ǀ sarvayā ǀ viśā ǁ