SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 27

 

1. Info

To:    1-5: agni;
6: indra, agni
From:   tryaruṇa traivṛṣṇa and trasadasyu paurukutsya sauhotra and aśvamedha bhārata (all together) or atri bhauma
Metres:   1st set of styles: nicṛttriṣṭup (1, 3); bhuriguṣṇik (5, 6); virāṭtrisṭup (2); nicṛdanuṣṭup (4)

2nd set of styles: triṣṭubh (1-3); anuṣṭubh (4-6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.027.01   (Mandala. Sukta. Rik)

4.1.21.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अन॑स्वंता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒ असु॑रो म॒घोनः॑ ।

त्रै॒वृ॒ष्णो अ॑ग्ने द॒शभिः॑ स॒हस्रै॒र्वैश्वा॑नर॒ त्र्य॑रुणश्चिकेत ॥

Samhita Devanagari Nonaccented

अनस्वंता सत्पतिर्मामहे मे गावा चेतिष्ठो असुरो मघोनः ।

त्रैवृष्णो अग्ने दशभिः सहस्रैर्वैश्वानर त्र्यरुणश्चिकेत ॥

Samhita Transcription Accented

ánasvantā sátpatirmāmahe me gā́vā cétiṣṭho ásuro maghónaḥ ǀ

traivṛṣṇó agne daśábhiḥ sahásrairváiśvānara tryáruṇaściketa ǁ

Samhita Transcription Nonaccented

anasvantā satpatirmāmahe me gāvā cetiṣṭho asuro maghonaḥ ǀ

traivṛṣṇo agne daśabhiḥ sahasrairvaiśvānara tryaruṇaściketa ǁ

Padapatha Devanagari Accented

अन॑स्वन्ता । सत्ऽप॑तिः । म॒म॒हे॒ । मे॒ । गावा॑ । चेति॑ष्ठः । असु॑रः । म॒घोनः॑ ।

त्रै॒वृ॒ष्णः । अ॒ग्ने॒ । द॒शऽभिः॑ । स॒हस्रैः॑ । वैश्वा॑नर । त्रिऽअ॑रुणः । चि॒के॒त॒ ॥

Padapatha Devanagari Nonaccented

अनस्वन्ता । सत्ऽपतिः । ममहे । मे । गावा । चेतिष्ठः । असुरः । मघोनः ।

त्रैवृष्णः । अग्ने । दशऽभिः । सहस्रैः । वैश्वानर । त्रिऽअरुणः । चिकेत ॥

Padapatha Transcription Accented

ánasvantā ǀ sát-patiḥ ǀ mamahe ǀ me ǀ gā́vā ǀ cétiṣṭhaḥ ǀ ásuraḥ ǀ maghónaḥ ǀ

traivṛṣṇáḥ ǀ agne ǀ daśá-bhiḥ ǀ sahásraiḥ ǀ váiśvānara ǀ trí-aruṇaḥ ǀ ciketa ǁ

Padapatha Transcription Nonaccented

anasvantā ǀ sat-patiḥ ǀ mamahe ǀ me ǀ gāvā ǀ cetiṣṭhaḥ ǀ asuraḥ ǀ maghonaḥ ǀ

traivṛṣṇaḥ ǀ agne ǀ daśa-bhiḥ ǀ sahasraiḥ ǀ vaiśvānara ǀ tri-aruṇaḥ ǀ ciketa ǁ

05.027.02   (Mandala. Sukta. Rik)

4.1.21.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो मे॑ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी॑ च यु॒क्ता सु॒धुरा॒ ददा॑ति ।

वैश्वा॑नर॒ सुष्टु॑तो वावृधा॒नोऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ॥

Samhita Devanagari Nonaccented

यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति ।

वैश्वानर सुष्टुतो वावृधानोऽग्ने यच्छ त्र्यरुणाय शर्म ॥

Samhita Transcription Accented

yó me śatā́ ca viṃśatím ca gónām hárī ca yuktā́ sudhúrā dádāti ǀ

váiśvānara súṣṭuto vāvṛdhānó’gne yáccha tryáruṇāya śárma ǁ

Samhita Transcription Nonaccented

yo me śatā ca viṃśatim ca gonām harī ca yuktā sudhurā dadāti ǀ

vaiśvānara suṣṭuto vāvṛdhāno’gne yaccha tryaruṇāya śarma ǁ

Padapatha Devanagari Accented

यः । मे॒ । श॒ता । च॒ । विं॒श॒तिम् । च॒ । गोना॑म् । हरी॒ इति॑ । च॒ । यु॒क्ता । सु॒ऽधुरा॑ । ददा॑ति ।

वैश्वा॑नर । सुऽस्तु॑तः । व॒वृ॒धा॒नः । अग्ने॑ । यच्छ॑ । त्रिऽअ॑रुणाय । शर्म॑ ॥

Padapatha Devanagari Nonaccented

यः । मे । शता । च । विंशतिम् । च । गोनाम् । हरी इति । च । युक्ता । सुऽधुरा । ददाति ।

वैश्वानर । सुऽस्तुतः । ववृधानः । अग्ने । यच्छ । त्रिऽअरुणाय । शर्म ॥

Padapatha Transcription Accented

yáḥ ǀ me ǀ śatā́ ǀ ca ǀ viṃśatím ǀ ca ǀ gónām ǀ hárī íti ǀ ca ǀ yuktā́ ǀ su-dhúrā ǀ dádāti ǀ

váiśvānara ǀ sú-stutaḥ ǀ vavṛdhānáḥ ǀ ágne ǀ yáccha ǀ trí-aruṇāya ǀ śárma ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ me ǀ śatā ǀ ca ǀ viṃśatim ǀ ca ǀ gonām ǀ harī iti ǀ ca ǀ yuktā ǀ su-dhurā ǀ dadāti ǀ

vaiśvānara ǀ su-stutaḥ ǀ vavṛdhānaḥ ǀ agne ǀ yaccha ǀ tri-aruṇāya ǀ śarma ǁ

05.027.03   (Mandala. Sukta. Rik)

4.1.21.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा ते॑ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः ।

यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑ ॥

Samhita Devanagari Nonaccented

एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः ।

यो मे गिरस्तुविजातस्य पूर्वीर्युक्तेनाभि त्र्यरुणो गृणाति ॥

Samhita Transcription Accented

evā́ te agne sumatím cakānó náviṣṭhāya navamám trasádasyuḥ ǀ

yó me gírastuvijātásya pūrvī́ryukténābhí tryáruṇo gṛṇā́ti ǁ

Samhita Transcription Nonaccented

evā te agne sumatim cakāno naviṣṭhāya navamam trasadasyuḥ ǀ

yo me girastuvijātasya pūrvīryuktenābhi tryaruṇo gṛṇāti ǁ

Padapatha Devanagari Accented

ए॒व । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । च॒का॒नः । नवि॑ष्ठाय । न॒व॒मम् । त्र॒सद॑स्युः ।

यः । मे॒ । गिरः॑ । तु॒वि॒ऽजा॒तस्य॑ । पू॒र्वीः । यु॒क्तेन॑ । अ॒भि । त्रिऽअ॑रुणः । गृ॒णाति॑ ॥

Padapatha Devanagari Nonaccented

एव । ते । अग्ने । सुऽमतिम् । चकानः । नविष्ठाय । नवमम् । त्रसदस्युः ।

यः । मे । गिरः । तुविऽजातस्य । पूर्वीः । युक्तेन । अभि । त्रिऽअरुणः । गृणाति ॥

Padapatha Transcription Accented

evá ǀ te ǀ agne ǀ su-matím ǀ cakānáḥ ǀ náviṣṭhāya ǀ navamám ǀ trasádasyuḥ ǀ

yáḥ ǀ me ǀ gíraḥ ǀ tuvi-jātásya ǀ pūrvī́ḥ ǀ yukténa ǀ abhí ǀ trí-aruṇaḥ ǀ gṛṇā́ti ǁ

Padapatha Transcription Nonaccented

eva ǀ te ǀ agne ǀ su-matim ǀ cakānaḥ ǀ naviṣṭhāya ǀ navamam ǀ trasadasyuḥ ǀ

yaḥ ǀ me ǀ giraḥ ǀ tuvi-jātasya ǀ pūrvīḥ ǀ yuktena ǀ abhi ǀ tri-aruṇaḥ ǀ gṛṇāti ǁ

05.027.04   (Mandala. Sukta. Rik)

4.1.21.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये॑ ।

दद॑दृ॒चा स॒निं य॒ते दद॑न्मे॒धामृ॑ताय॒ते ॥

Samhita Devanagari Nonaccented

यो म इति प्रवोचत्यश्वमेधाय सूरये ।

दददृचा सनिं यते ददन्मेधामृतायते ॥

Samhita Transcription Accented

yó ma íti pravócatyáśvamedhāya sūráye ǀ

dádadṛcā́ saním yaté dádanmedhā́mṛtāyaté ǁ

Samhita Transcription Nonaccented

yo ma iti pravocatyaśvamedhāya sūraye ǀ

dadadṛcā sanim yate dadanmedhāmṛtāyate ǁ

Padapatha Devanagari Accented

यः । मे॒ । इति॑ । प्र॒ऽवोच॑ति । अश्व॑ऽमेधाय । सू॒रये॑ ।

दद॑त् । ऋ॒चा । स॒निम् । य॒ते । दद॑त् । मे॒धाम् । ऋ॒त॒ऽय॒ते ॥

Padapatha Devanagari Nonaccented

यः । मे । इति । प्रऽवोचति । अश्वऽमेधाय । सूरये ।

ददत् । ऋचा । सनिम् । यते । ददत् । मेधाम् । ऋतऽयते ॥

Padapatha Transcription Accented

yáḥ ǀ me ǀ íti ǀ pra-vócati ǀ áśva-medhāya ǀ sūráye ǀ

dádat ǀ ṛcā́ ǀ saním ǀ yaté ǀ dádat ǀ medhā́m ǀ ṛta-yaté ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ me ǀ iti ǀ pra-vocati ǀ aśva-medhāya ǀ sūraye ǀ

dadat ǀ ṛcā ǀ sanim ǀ yate ǀ dadat ǀ medhām ǀ ṛta-yate ǁ

05.027.05   (Mandala. Sukta. Rik)

4.1.21.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षयं॑त्यु॒क्षणः॑ ।

अश्व॑मेधस्य॒ दानाः॒ सोमा॑ इव॒ त्र्या॑शिरः ॥

Samhita Devanagari Nonaccented

यस्य मा परुषाः शतमुद्धर्षयंत्युक्षणः ।

अश्वमेधस्य दानाः सोमा इव त्र्याशिरः ॥

Samhita Transcription Accented

yásya mā paruṣā́ḥ śatámuddharṣáyantyukṣáṇaḥ ǀ

áśvamedhasya dā́nāḥ sómā iva tryā́śiraḥ ǁ

Samhita Transcription Nonaccented

yasya mā paruṣāḥ śatamuddharṣayantyukṣaṇaḥ ǀ

aśvamedhasya dānāḥ somā iva tryāśiraḥ ǁ

Padapatha Devanagari Accented

यस्य॑ । मा॒ । प॒रु॒षाः । श॒तम् । उ॒त्ऽह॒र्षय॑न्ति । उ॒क्षणः॑ ।

अश्व॑ऽमेधस्य । दानाः॑ । सोमाः॑ऽइव । त्रिऽआ॑शिरः ॥

Padapatha Devanagari Nonaccented

यस्य । मा । परुषाः । शतम् । उत्ऽहर्षयन्ति । उक्षणः ।

अश्वऽमेधस्य । दानाः । सोमाःऽइव । त्रिऽआशिरः ॥

Padapatha Transcription Accented

yásya ǀ mā ǀ paruṣā́ḥ ǀ śatám ǀ ut-harṣáyanti ǀ ukṣáṇaḥ ǀ

áśva-medhasya ǀ dā́nāḥ ǀ sómāḥ-iva ǀ trí-āśiraḥ ǁ

Padapatha Transcription Nonaccented

yasya ǀ mā ǀ paruṣāḥ ǀ śatam ǀ ut-harṣayanti ǀ ukṣaṇaḥ ǀ

aśva-medhasya ǀ dānāḥ ǀ somāḥ-iva ǀ tri-āśiraḥ ǁ

05.027.06   (Mandala. Sukta. Rik)

4.1.21.06    (Ashtaka. Adhyaya. Varga. Rik)

05.02.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्यं॑ ।

क्ष॒त्रं धा॑रयतं बृ॒हद्दि॒वि सूर्य॑मिवा॒जरं॑ ॥

Samhita Devanagari Nonaccented

इंद्राग्नी शतदाव्न्यश्वमेधे सुवीर्यं ।

क्षत्रं धारयतं बृहद्दिवि सूर्यमिवाजरं ॥

Samhita Transcription Accented

índrāgnī śatadā́vnyáśvamedhe suvī́ryam ǀ

kṣatrám dhārayatam bṛháddiví sū́ryamivājáram ǁ

Samhita Transcription Nonaccented

indrāgnī śatadāvnyaśvamedhe suvīryam ǀ

kṣatram dhārayatam bṛhaddivi sūryamivājaram ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । श॒त॒ऽदाव्नि॑ । अश्व॑ऽमेधे । सु॒ऽवीर्य॑म् ।

क्ष॒त्रम् । धा॒र॒य॒त॒म् । बृ॒हत् । दि॒वि । सूर्य॑म्ऽइव । अ॒जर॑म् ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । शतऽदाव्नि । अश्वऽमेधे । सुऽवीर्यम् ।

क्षत्रम् । धारयतम् । बृहत् । दिवि । सूर्यम्ऽइव । अजरम् ॥

Padapatha Transcription Accented

índrāgnī íti ǀ śata-dā́vni ǀ áśva-medhe ǀ su-vī́ryam ǀ

kṣatrám ǀ dhārayatam ǀ bṛhát ǀ diví ǀ sū́ryam-iva ǀ ajáram ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ śata-dāvni ǀ aśva-medhe ǀ su-vīryam ǀ

kṣatram ǀ dhārayatam ǀ bṛhat ǀ divi ǀ sūryam-iva ǀ ajaram ǁ