SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 28

 

1. Info

To:    agni
From:   viśvavārā ātreyī
Metres:   1st set of styles: virāṭtrisṭup (2, 4-6); triṣṭup (1); nicṛttriṣṭup (3)

2nd set of styles: triṣṭubh (1, 3); gāyatrī (5, 6); jagatī (2); anuṣṭubh (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.028.01   (Mandala. Sukta. Rik)

4.1.22.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समि॑द्धो अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा॑ति ।

एति॒ प्राची॑ वि॒श्ववा॑रा॒ नमो॑भिर्दे॒वाँ ईळा॑ना ह॒विषा॑ घृ॒ताची॑ ॥

Samhita Devanagari Nonaccented

समिद्धो अग्निर्दिवि शोचिरश्रेत्प्रत्यङ्ङुषसमुर्विया वि भाति ।

एति प्राची विश्ववारा नमोभिर्देवाँ ईळाना हविषा घृताची ॥

Samhita Transcription Accented

sámiddho agnírdiví śocíraśretpratyáṅṅuṣásamurviyā́ ví bhāti ǀ

éti prā́cī viśvávārā námobhirdevā́m̐ ī́ḷānā havíṣā ghṛtā́cī ǁ

Samhita Transcription Nonaccented

samiddho agnirdivi śociraśretpratyaṅṅuṣasamurviyā vi bhāti ǀ

eti prācī viśvavārā namobhirdevām̐ īḷānā haviṣā ghṛtācī ǁ

Padapatha Devanagari Accented

सम्ऽइ॑द्धः । अ॒ग्निः । दि॒वि । शो॒चिः । अ॒श्रे॒त् । प्र॒त्यङ् । उ॒षस॑म् । उ॒र्वि॒या । वि । भा॒ति॒ ।

एति॑ । प्राची॑ । वि॒श्वऽवा॑रा । नमः॑ऽभिः । दे॒वान् । ईळा॑ना । ह॒विषा॑ । घृ॒ताची॑ ॥

Padapatha Devanagari Nonaccented

सम्ऽइद्धः । अग्निः । दिवि । शोचिः । अश्रेत् । प्रत्यङ् । उषसम् । उर्विया । वि । भाति ।

एति । प्राची । विश्वऽवारा । नमःऽभिः । देवान् । ईळाना । हविषा । घृताची ॥

Padapatha Transcription Accented

sám-iddhaḥ ǀ agníḥ ǀ diví ǀ śocíḥ ǀ aśret ǀ pratyáṅ ǀ uṣásam ǀ urviyā́ ǀ ví ǀ bhāti ǀ

éti ǀ prā́cī ǀ viśvá-vārā ǀ námaḥ-bhiḥ ǀ devā́n ǀ ī́ḷānā ǀ havíṣā ǀ ghṛtā́cī ǁ

Padapatha Transcription Nonaccented

sam-iddhaḥ ǀ agniḥ ǀ divi ǀ śociḥ ǀ aśret ǀ pratyaṅ ǀ uṣasam ǀ urviyā ǀ vi ǀ bhāti ǀ

eti ǀ prācī ǀ viśva-vārā ǀ namaḥ-bhiḥ ǀ devān ǀ īḷānā ǀ haviṣā ǀ ghṛtācī ǁ

05.028.02   (Mandala. Sukta. Rik)

4.1.22.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मि॒ध्यमा॑नो अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वंतं॑ सचसे स्व॒स्तये॑ ।

विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्पु॒रः ॥

Samhita Devanagari Nonaccented

समिध्यमानो अमृतस्य राजसि हविष्कृण्वंतं सचसे स्वस्तये ।

विश्वं स धत्ते द्रविणं यमिन्वस्यातिथ्यमग्ने नि च धत्त इत्पुरः ॥

Samhita Transcription Accented

samidhyámāno amṛ́tasya rājasi havíṣkṛṇvántam sacase svastáye ǀ

víśvam sá dhatte dráviṇam yámínvasyātithyámagne ní ca dhatta ítpuráḥ ǁ

Samhita Transcription Nonaccented

samidhyamāno amṛtasya rājasi haviṣkṛṇvantam sacase svastaye ǀ

viśvam sa dhatte draviṇam yaminvasyātithyamagne ni ca dhatta itpuraḥ ǁ

Padapatha Devanagari Accented

स॒म्ऽइ॒ध्यमा॑नः । अ॒मृत॑स्य । रा॒ज॒सि॒ । ह॒विः । कृ॒ण्वन्त॑म् । स॒च॒से॒ । स्व॒स्तये॑ ।

विश्व॑म् । सः । ध॒त्ते॒ । द्रवि॑णम् । यम् । इन्व॑सि । आ॒ति॒थ्यम् । अ॒ग्ने॒ । नि । च॒ । ध॒त्ते॒ । इत् । पु॒रः ॥

Padapatha Devanagari Nonaccented

सम्ऽइध्यमानः । अमृतस्य । राजसि । हविः । कृण्वन्तम् । सचसे । स्वस्तये ।

विश्वम् । सः । धत्ते । द्रविणम् । यम् । इन्वसि । आतिथ्यम् । अग्ने । नि । च । धत्ते । इत् । पुरः ॥

Padapatha Transcription Accented

sam-idhyámānaḥ ǀ amṛ́tasya ǀ rājasi ǀ havíḥ ǀ kṛṇvántam ǀ sacase ǀ svastáye ǀ

víśvam ǀ sáḥ ǀ dhatte ǀ dráviṇam ǀ yám ǀ ínvasi ǀ ātithyám ǀ agne ǀ ní ǀ ca ǀ dhatte ǀ ít ǀ puráḥ ǁ

Padapatha Transcription Nonaccented

sam-idhyamānaḥ ǀ amṛtasya ǀ rājasi ǀ haviḥ ǀ kṛṇvantam ǀ sacase ǀ svastaye ǀ

viśvam ǀ saḥ ǀ dhatte ǀ draviṇam ǀ yam ǀ invasi ǀ ātithyam ǀ agne ǀ ni ǀ ca ǀ dhatte ǀ it ǀ puraḥ ǁ

05.028.03   (Mandala. Sukta. Rik)

4.1.22.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ संतु ।

सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ॥

Samhita Devanagari Nonaccented

अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि संतु ।

सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥

Samhita Transcription Accented

ágne śárdha mahaté sáubhagāya táva dyumnā́nyuttamā́ni santu ǀ

sám jāspatyám suyámamā́ kṛṇuṣva śatrūyatā́mabhí tiṣṭhā máhāṃsi ǁ

Samhita Transcription Nonaccented

agne śardha mahate saubhagāya tava dyumnānyuttamāni santu ǀ

sam jāspatyam suyamamā kṛṇuṣva śatrūyatāmabhi tiṣṭhā mahāṃsi ǁ

Padapatha Devanagari Accented

अग्ने॑ । शर्ध॑ । म॒ह॒ते । सौभ॑गाय । तव॑ । द्यु॒म्नानि॑ । उ॒त्ऽत॒मानि॑ । स॒न्तु॒ ।

सम् । जः॒ऽप॒त्यम् । सु॒ऽयम॑म् । आ । कृ॒णु॒ष्व॒ । श॒त्रु॒ऽय॒ताम् । अ॒भि । ति॒ष्ठ॒ । महां॑सि ॥

Padapatha Devanagari Nonaccented

अग्ने । शर्ध । महते । सौभगाय । तव । द्युम्नानि । उत्ऽतमानि । सन्तु ।

सम् । जःऽपत्यम् । सुऽयमम् । आ । कृणुष्व । शत्रुऽयताम् । अभि । तिष्ठ । महांसि ॥

Padapatha Transcription Accented

ágne ǀ śárdha ǀ mahaté ǀ sáubhagāya ǀ táva ǀ dyumnā́ni ǀ ut-tamā́ni ǀ santu ǀ

sám ǀ jaḥ-patyám ǀ su-yámam ǀ ā́ ǀ kṛṇuṣva ǀ śatru-yatā́m ǀ abhí ǀ tiṣṭha ǀ máhāṃsi ǁ

Padapatha Transcription Nonaccented

agne ǀ śardha ǀ mahate ǀ saubhagāya ǀ tava ǀ dyumnāni ǀ ut-tamāni ǀ santu ǀ

sam ǀ jaḥ-patyam ǀ su-yamam ǀ ā ǀ kṛṇuṣva ǀ śatru-yatām ǀ abhi ǀ tiṣṭha ǀ mahāṃsi ǁ

05.028.04   (Mandala. Sukta. Rik)

4.1.22.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समि॑द्धस्य॒ प्रम॑ह॒सोऽग्ने॒ वंदे॒ तव॒ श्रियं॑ ।

वृ॒ष॒भो द्यु॒म्नवाँ॑ असि॒ सम॑ध्व॒रेष्वि॑ध्यसे ॥

Samhita Devanagari Nonaccented

समिद्धस्य प्रमहसोऽग्ने वंदे तव श्रियं ।

वृषभो द्युम्नवाँ असि समध्वरेष्विध्यसे ॥

Samhita Transcription Accented

sámiddhasya prámahasó’gne vánde táva śríyam ǀ

vṛṣabhó dyumnávām̐ asi sámadhvaréṣvidhyase ǁ

Samhita Transcription Nonaccented

samiddhasya pramahaso’gne vande tava śriyam ǀ

vṛṣabho dyumnavām̐ asi samadhvareṣvidhyase ǁ

Padapatha Devanagari Accented

सम्ऽइ॑द्धस्य । प्रऽम॑हसः । अ॒ग्ने॒ । वन्दे॑ । तव॑ । श्रिय॑म् ।

वृ॒ष॒भः । द्यु॒म्नऽवा॑न् । अ॒सि॒ । सम् । अ॒ध्व॒रेषु॑ । इ॒ध्य॒से॒ ॥

Padapatha Devanagari Nonaccented

सम्ऽइद्धस्य । प्रऽमहसः । अग्ने । वन्दे । तव । श्रियम् ।

वृषभः । द्युम्नऽवान् । असि । सम् । अध्वरेषु । इध्यसे ॥

Padapatha Transcription Accented

sám-iddhasya ǀ prá-mahasaḥ ǀ agne ǀ vánde ǀ táva ǀ śríyam ǀ

vṛṣabháḥ ǀ dyumná-vān ǀ asi ǀ sám ǀ adhvaréṣu ǀ idhyase ǁ

Padapatha Transcription Nonaccented

sam-iddhasya ǀ pra-mahasaḥ ǀ agne ǀ vande ǀ tava ǀ śriyam ǀ

vṛṣabhaḥ ǀ dyumna-vān ǀ asi ǀ sam ǀ adhvareṣu ǀ idhyase ǁ

05.028.05   (Mandala. Sukta. Rik)

4.1.22.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समि॑द्धो अग्न आहुत दे॒वान्य॑क्षि स्वध्वर ।

त्वं हि ह॑व्य॒वाळसि॑ ॥

Samhita Devanagari Nonaccented

समिद्धो अग्न आहुत देवान्यक्षि स्वध्वर ।

त्वं हि हव्यवाळसि ॥

Samhita Transcription Accented

sámiddho agna āhuta devā́nyakṣi svadhvara ǀ

tvám hí havyavā́ḷási ǁ

Samhita Transcription Nonaccented

samiddho agna āhuta devānyakṣi svadhvara ǀ

tvam hi havyavāḷasi ǁ

Padapatha Devanagari Accented

सम्ऽइ॑द्धः । अ॒ग्ने॒ । आ॒ऽहु॒त॒ । दे॒वान् । य॒क्षि॒ । सु॒ऽअ॒ध्व॒र॒ ।

त्वम् । हि । ह॒व्य॒ऽवाट् । असि॑ ॥

Padapatha Devanagari Nonaccented

सम्ऽइद्धः । अग्ने । आऽहुत । देवान् । यक्षि । सुऽअध्वर ।

त्वम् । हि । हव्यऽवाट् । असि ॥

Padapatha Transcription Accented

sám-iddhaḥ ǀ agne ǀ ā-huta ǀ devā́n ǀ yakṣi ǀ su-adhvara ǀ

tvám ǀ hí ǀ havya-vā́ṭ ǀ ási ǁ

Padapatha Transcription Nonaccented

sam-iddhaḥ ǀ agne ǀ ā-huta ǀ devān ǀ yakṣi ǀ su-adhvara ǀ

tvam ǀ hi ǀ havya-vāṭ ǀ asi ǁ

05.028.06   (Mandala. Sukta. Rik)

4.1.22.06    (Ashtaka. Adhyaya. Varga. Rik)

05.02.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ जु॑होता दुव॒स्यता॒ग्निं प्र॑य॒त्य॑ध्व॒रे ।

वृ॒णी॒ध्वं ह॑व्य॒वाह॑नं ॥

Samhita Devanagari Nonaccented

आ जुहोता दुवस्यताग्निं प्रयत्यध्वरे ।

वृणीध्वं हव्यवाहनं ॥

Samhita Transcription Accented

ā́ juhotā duvasyátāgním prayatyádhvaré ǀ

vṛṇīdhvám havyavā́hanam ǁ

Samhita Transcription Nonaccented

ā juhotā duvasyatāgnim prayatyadhvare ǀ

vṛṇīdhvam havyavāhanam ǁ

Padapatha Devanagari Accented

आ । जु॒हो॒त॒ । दु॒व॒स्यत॑ । अ॒ग्निम् । प्र॒ऽय॒ति । अ॒ध्व॒रे ।

वृ॒णी॒ध्वम् । ह॒व्य॒ऽवाह॑नम् ॥

Padapatha Devanagari Nonaccented

आ । जुहोत । दुवस्यत । अग्निम् । प्रऽयति । अध्वरे ।

वृणीध्वम् । हव्यऽवाहनम् ॥

Padapatha Transcription Accented

ā́ ǀ juhota ǀ duvasyáta ǀ agním ǀ pra-yatí ǀ adhvaré ǀ

vṛṇīdhvám ǀ havya-vā́hanam ǁ

Padapatha Transcription Nonaccented

ā ǀ juhota ǀ duvasyata ǀ agnim ǀ pra-yati ǀ adhvare ǀ

vṛṇīdhvam ǀ havya-vāhanam ǁ