SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 29

 

1. Info

To:    indra
From:   gaurivīti śāktya
Metres:   1st set of styles: nicṛttriṣṭup (3, 5, 6, 9-11); virāṭtrisṭup (12-15); triṣṭup (2, 4, 7); bhurikpaṅkti (1); svarāṭpaṅkti (8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.029.01   (Mandala. Sukta. Rik)

4.1.23.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्र्य॑र्य॒मा मनु॑षो दे॒वता॑ता॒ त्री रो॑च॒ना दि॒व्या धा॑रयंत ।

अर्चं॑ति त्वा म॒रुतः॑ पू॒तद॑क्षा॒स्त्वमे॑षा॒मृषि॑रिंद्रासि॒ धीरः॑ ॥

Samhita Devanagari Nonaccented

त्र्यर्यमा मनुषो देवताता त्री रोचना दिव्या धारयंत ।

अर्चंति त्वा मरुतः पूतदक्षास्त्वमेषामृषिरिंद्रासि धीरः ॥

Samhita Transcription Accented

tryáryamā́ mánuṣo devátātā trī́ rocanā́ divyā́ dhārayanta ǀ

árcanti tvā marútaḥ pūtádakṣāstvámeṣāmṛ́ṣirindrāsi dhī́raḥ ǁ

Samhita Transcription Nonaccented

tryaryamā manuṣo devatātā trī rocanā divyā dhārayanta ǀ

arcanti tvā marutaḥ pūtadakṣāstvameṣāmṛṣirindrāsi dhīraḥ ǁ

Padapatha Devanagari Accented

त्री । अ॒र्य॒मा । मनु॑षः । दे॒वऽता॑ता । त्री । रो॒च॒ना । दि॒व्या । धा॒र॒य॒न्त॒ ।

अर्च॑न्ति । त्वा॒ । म॒रुतः॑ । पू॒तऽद॑क्षाः । त्वम् । ए॒षा॒म् । ऋषिः॑ । इ॒न्द्र॒ । अ॒सि॒ । धीरः॑ ॥

Padapatha Devanagari Nonaccented

त्री । अर्यमा । मनुषः । देवऽताता । त्री । रोचना । दिव्या । धारयन्त ।

अर्चन्ति । त्वा । मरुतः । पूतऽदक्षाः । त्वम् । एषाम् । ऋषिः । इन्द्र । असि । धीरः ॥

Padapatha Transcription Accented

trī́ ǀ aryamā́ ǀ mánuṣaḥ ǀ devá-tātā ǀ trī́ ǀ rocanā́ ǀ divyā́ ǀ dhārayanta ǀ

árcanti ǀ tvā ǀ marútaḥ ǀ pūtá-dakṣāḥ ǀ tvám ǀ eṣām ǀ ṛ́ṣiḥ ǀ indra ǀ asi ǀ dhī́raḥ ǁ

Padapatha Transcription Nonaccented

trī ǀ aryamā ǀ manuṣaḥ ǀ deva-tātā ǀ trī ǀ rocanā ǀ divyā ǀ dhārayanta ǀ

arcanti ǀ tvā ǀ marutaḥ ǀ pūta-dakṣāḥ ǀ tvam ǀ eṣām ǀ ṛṣiḥ ǀ indra ǀ asi ǀ dhīraḥ ǁ

05.029.02   (Mandala. Sukta. Rik)

4.1.23.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॒ यदीं॑ म॒रुतो॑ मंदसा॒नमार्च॒न्निंद्रं॑ पपि॒वांसं॑ सु॒तस्य॑ ।

आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्सर्त॒वा उ॑ ॥

Samhita Devanagari Nonaccented

अनु यदीं मरुतो मंदसानमार्चन्निंद्रं पपिवांसं सुतस्य ।

आदत्त वज्रमभि यदहिं हन्नपो यह्वीरसृजत्सर्तवा उ ॥

Samhita Transcription Accented

ánu yádīm marúto mandasānámā́rcanníndram papivā́ṃsam sutásya ǀ

ā́datta vájramabhí yádáhim hánnapó yahvī́rasṛjatsártavā́ u ǁ

Samhita Transcription Nonaccented

anu yadīm maruto mandasānamārcannindram papivāṃsam sutasya ǀ

ādatta vajramabhi yadahim hannapo yahvīrasṛjatsartavā u ǁ

Padapatha Devanagari Accented

अनु॑ । यत् । ई॒म् । म॒रुतः॑ । म॒न्द॒सा॒नम् । आर्च॑न् । इन्द्र॑म् । प॒पि॒ऽवांस॑म् । सु॒तस्य॑ ।

आ । अ॒द॒त्त॒ । वज्र॑म् । अ॒भि । यत् । अहि॑म् । हन् । अ॒पः । य॒ह्वीः । अ॒सृ॒ज॒त् । सर्त॒वै । ऊं॒ इति॑ ॥

Padapatha Devanagari Nonaccented

अनु । यत् । ईम् । मरुतः । मन्दसानम् । आर्चन् । इन्द्रम् । पपिऽवांसम् । सुतस्य ।

आ । अदत्त । वज्रम् । अभि । यत् । अहिम् । हन् । अपः । यह्वीः । असृजत् । सर्तवै । ऊं इति ॥

Padapatha Transcription Accented

ánu ǀ yát ǀ īm ǀ marútaḥ ǀ mandasānám ǀ ā́rcan ǀ índram ǀ papi-vā́ṃsam ǀ sutásya ǀ

ā́ ǀ adatta ǀ vájram ǀ abhí ǀ yát ǀ áhim ǀ hán ǀ apáḥ ǀ yahvī́ḥ ǀ asṛjat ǀ sártavái ǀ ūṃ íti ǁ

Padapatha Transcription Nonaccented

anu ǀ yat ǀ īm ǀ marutaḥ ǀ mandasānam ǀ ārcan ǀ indram ǀ papi-vāṃsam ǀ sutasya ǀ

ā ǀ adatta ǀ vajram ǀ abhi ǀ yat ǀ ahim ǀ han ǀ apaḥ ǀ yahvīḥ ǀ asṛjat ǀ sartavai ǀ ūṃ iti ǁ

05.029.03   (Mandala. Sukta. Rik)

4.1.23.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त ब्र॑ह्माणो मरुतो मे अ॒स्येंद्रः॒ सोम॑स्य॒ सुषु॑तस्य पेयाः ।

तद्धि ह॒व्यं मनु॑षे॒ गा अविं॑द॒दह॒न्नहिं॑ पपि॒वाँ इंद्रो॑ अस्य ॥

Samhita Devanagari Nonaccented

उत ब्रह्माणो मरुतो मे अस्येंद्रः सोमस्य सुषुतस्य पेयाः ।

तद्धि हव्यं मनुषे गा अविंददहन्नहिं पपिवाँ इंद्रो अस्य ॥

Samhita Transcription Accented

utá brahmāṇo maruto me asyéndraḥ sómasya súṣutasya peyāḥ ǀ

táddhí havyám mánuṣe gā́ ávindadáhannáhim papivā́m̐ índro asya ǁ

Samhita Transcription Nonaccented

uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ ǀ

taddhi havyam manuṣe gā avindadahannahim papivām̐ indro asya ǁ

Padapatha Devanagari Accented

उ॒त । ब्र॒ह्मा॒णः॒ । म॒रु॒तः॒ । मे॒ । अ॒स्य॒ । इन्द्रः॑ । सोम॑स्य । सुऽसु॑तस्य । पे॒याः॒ ।

तत् । हि । ह॒व्यम् । मनु॑षे । गाः । अवि॑न्दत् । अह॑न् । अहि॑म् । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ ॥

Padapatha Devanagari Nonaccented

उत । ब्रह्माणः । मरुतः । मे । अस्य । इन्द्रः । सोमस्य । सुऽसुतस्य । पेयाः ।

तत् । हि । हव्यम् । मनुषे । गाः । अविन्दत् । अहन् । अहिम् । पपिऽवान् । इन्द्रः । अस्य ॥

Padapatha Transcription Accented

utá ǀ brahmāṇaḥ ǀ marutaḥ ǀ me ǀ asya ǀ índraḥ ǀ sómasya ǀ sú-sutasya ǀ peyāḥ ǀ

tát ǀ hí ǀ havyám ǀ mánuṣe ǀ gā́ḥ ǀ ávindat ǀ áhan ǀ áhim ǀ papi-vā́n ǀ índraḥ ǀ asya ǁ

Padapatha Transcription Nonaccented

uta ǀ brahmāṇaḥ ǀ marutaḥ ǀ me ǀ asya ǀ indraḥ ǀ somasya ǀ su-sutasya ǀ peyāḥ ǀ

tat ǀ hi ǀ havyam ǀ manuṣe ǀ gāḥ ǀ avindat ǀ ahan ǀ ahim ǀ papi-vān ǀ indraḥ ǀ asya ǁ

05.029.04   (Mandala. Sukta. Rik)

4.1.23.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आद्रोद॑सी वित॒रं वि ष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे॑ मृ॒गं कः॑ ।

जिग॑र्ति॒मिंद्रो॑ अप॒जर्गु॑राणः॒ प्रति॑ श्व॒संत॒मव॑ दान॒वं ह॑न् ॥

Samhita Devanagari Nonaccented

आद्रोदसी वितरं वि ष्कभायत्संविव्यानश्चिद्भियसे मृगं कः ।

जिगर्तिमिंद्रो अपजर्गुराणः प्रति श्वसंतमव दानवं हन् ॥

Samhita Transcription Accented

ā́dródasī vitarám ví ṣkabhāyatsaṃvivyānáścidbhiyáse mṛgám kaḥ ǀ

jígartimíndro apajárgurāṇaḥ práti śvasántamáva dānavám han ǁ

Samhita Transcription Nonaccented

ādrodasī vitaram vi ṣkabhāyatsaṃvivyānaścidbhiyase mṛgam kaḥ ǀ

jigartimindro apajargurāṇaḥ prati śvasantamava dānavam han ǁ

Padapatha Devanagari Accented

आत् । रोद॑सी॒ इति॑ । वि॒ऽत॒रम् । वि । स्क॒भा॒य॒त् । स॒म्ऽवि॒व्या॒नः । चि॒त् । भि॒यसे॑ । मृ॒गम् । क॒रिति॑ कः ।

जिग॑र्तिम् । इन्द्रः॑ । अ॒प॒ऽजर्गु॑राणः । प्रति॑ । श्व॒सन्त॑म् । अव॑ । दा॒न॒वम् । ह॒न्निति॑ हन् ॥

Padapatha Devanagari Nonaccented

आत् । रोदसी इति । विऽतरम् । वि । स्कभायत् । सम्ऽविव्यानः । चित् । भियसे । मृगम् । करिति कः ।

जिगर्तिम् । इन्द्रः । अपऽजर्गुराणः । प्रति । श्वसन्तम् । अव । दानवम् । हन्निति हन् ॥

Padapatha Transcription Accented

ā́t ǀ ródasī íti ǀ vi-tarám ǀ ví ǀ skabhāyat ǀ sam-vivyānáḥ ǀ cit ǀ bhiyáse ǀ mṛgám ǀ karíti kaḥ ǀ

jígartim ǀ índraḥ ǀ apa-járgurāṇaḥ ǀ práti ǀ śvasántam ǀ áva ǀ dānavám ǀ hanníti han ǁ

Padapatha Transcription Nonaccented

āt ǀ rodasī iti ǀ vi-taram ǀ vi ǀ skabhāyat ǀ sam-vivyānaḥ ǀ cit ǀ bhiyase ǀ mṛgam ǀ kariti kaḥ ǀ

jigartim ǀ indraḥ ǀ apa-jargurāṇaḥ ǀ prati ǀ śvasantam ǀ ava ǀ dānavam ǀ hanniti han ǁ

05.029.05   (Mandala. Sukta. Rik)

4.1.23.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॒ क्रत्वा॑ मघवं॒तुभ्यं॑ दे॒वा अनु॒ विश्वे॑ अददुः सोम॒पेयं॑ ।

यत्सूर्य॑स्य ह॒रितः॒ पतं॑तीः पु॒रः स॒तीरुप॑रा॒ एत॑शे॒ कः ॥

Samhita Devanagari Nonaccented

अध क्रत्वा मघवंतुभ्यं देवा अनु विश्वे अददुः सोमपेयं ।

यत्सूर्यस्य हरितः पतंतीः पुरः सतीरुपरा एतशे कः ॥

Samhita Transcription Accented

ádha krátvā maghavantúbhyam devā́ ánu víśve adaduḥ somapéyam ǀ

yátsū́ryasya harítaḥ pátantīḥ puráḥ satī́rúparā étaśe káḥ ǁ

Samhita Transcription Nonaccented

adha kratvā maghavantubhyam devā anu viśve adaduḥ somapeyam ǀ

yatsūryasya haritaḥ patantīḥ puraḥ satīruparā etaśe kaḥ ǁ

Padapatha Devanagari Accented

अध॑ । क्रत्वा॑ । म॒घ॒ऽव॒न् । तुभ्य॑म् । दे॒वाः । अनु॑ । विश्वे॑ । अ॒द॒दुः॒ । सो॒म॒ऽपेय॑म् ।

यत् । सूर्य॑स्य । ह॒रितः॑ । पत॑न्तीः । पु॒रः । स॒तीः । उप॑राः । एत॑शे । करिति॒ कः ॥

Padapatha Devanagari Nonaccented

अध । क्रत्वा । मघऽवन् । तुभ्यम् । देवाः । अनु । विश्वे । अददुः । सोमऽपेयम् ।

यत् । सूर्यस्य । हरितः । पतन्तीः । पुरः । सतीः । उपराः । एतशे । करिति कः ॥

Padapatha Transcription Accented

ádha ǀ krátvā ǀ magha-van ǀ túbhyam ǀ devā́ḥ ǀ ánu ǀ víśve ǀ adaduḥ ǀ soma-péyam ǀ

yát ǀ sū́ryasya ǀ harítaḥ ǀ pátantīḥ ǀ puráḥ ǀ satī́ḥ ǀ úparāḥ ǀ étaśe ǀ káríti káḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ kratvā ǀ magha-van ǀ tubhyam ǀ devāḥ ǀ anu ǀ viśve ǀ adaduḥ ǀ soma-peyam ǀ

yat ǀ sūryasya ǀ haritaḥ ǀ patantīḥ ǀ puraḥ ǀ satīḥ ǀ uparāḥ ǀ etaśe ǀ kariti kaḥ ǁ

05.029.06   (Mandala. Sukta. Rik)

4.1.24.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नव॒ यद॑स्य नव॒तिं च॑ भो॒गान्त्सा॒कं वज्रे॑ण म॒घवा॑ विवृ॒श्चत् ।

अर्चं॒तींद्रं॑ म॒रुतः॑ स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्यां ॥

Samhita Devanagari Nonaccented

नव यदस्य नवतिं च भोगान्त्साकं वज्रेण मघवा विवृश्चत् ।

अर्चंतींद्रं मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्यां ॥

Samhita Transcription Accented

náva yádasya navatím ca bhogā́ntsākám vájreṇa maghávā vivṛścát ǀ

árcantī́ndram marútaḥ sadhásthe tráiṣṭubhena vácasā bādhata dyā́m ǁ

Samhita Transcription Nonaccented

nava yadasya navatim ca bhogāntsākam vajreṇa maghavā vivṛścat ǀ

arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām ǁ

Padapatha Devanagari Accented

नव॑ । यत् । अ॒स्य॒ । न॒व॒तिम् । च॒ । भो॒गान् । सा॒कम् । वज्रे॑ण । म॒घऽवा॑ । वि॒ऽवृ॒श्चत् ।

अर्च॑न्ति । इन्द्र॑म् । म॒रुतः॑ । स॒धऽस्थे॑ । त्रैस्तु॑भेन । वच॑सा । बा॒ध॒त॒ । द्याम् ॥

Padapatha Devanagari Nonaccented

नव । यत् । अस्य । नवतिम् । च । भोगान् । साकम् । वज्रेण । मघऽवा । विऽवृश्चत् ।

अर्चन्ति । इन्द्रम् । मरुतः । सधऽस्थे । त्रैस्तुभेन । वचसा । बाधत । द्याम् ॥

Padapatha Transcription Accented

náva ǀ yát ǀ asya ǀ navatím ǀ ca ǀ bhogā́n ǀ sākám ǀ vájreṇa ǀ maghá-vā ǀ vi-vṛścát ǀ

árcanti ǀ índram ǀ marútaḥ ǀ sadhá-sthe ǀ tráistubhena ǀ vácasā ǀ bādhata ǀ dyā́m ǁ

Padapatha Transcription Nonaccented

nava ǀ yat ǀ asya ǀ navatim ǀ ca ǀ bhogān ǀ sākam ǀ vajreṇa ǀ magha-vā ǀ vi-vṛścat ǀ

arcanti ǀ indram ǀ marutaḥ ǀ sadha-sthe ǀ traistubhena ǀ vacasā ǀ bādhata ǀ dyām ǁ

05.029.07   (Mandala. Sukta. Rik)

4.1.24.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सखा॒ सख्ये॑ अपच॒त्तूय॑म॒ग्निर॒स्य क्रत्वा॑ महि॒षा त्री श॒तानि॑ ।

त्री सा॒कमिंद्रो॒ मनु॑षः॒ सरां॑सि सु॒तं पि॑बद्वृत्र॒हत्या॑य॒ सोमं॑ ॥

Samhita Devanagari Nonaccented

सखा सख्ये अपचत्तूयमग्निरस्य क्रत्वा महिषा त्री शतानि ।

त्री साकमिंद्रो मनुषः सरांसि सुतं पिबद्वृत्रहत्याय सोमं ॥

Samhita Transcription Accented

sákhā sákhye apacattū́yamagnírasyá krátvā mahiṣā́ trī́ śatā́ni ǀ

trī́ sākámíndro mánuṣaḥ sárāṃsi sutám pibadvṛtrahátyāya sómam ǁ

Samhita Transcription Nonaccented

sakhā sakhye apacattūyamagnirasya kratvā mahiṣā trī śatāni ǀ

trī sākamindro manuṣaḥ sarāṃsi sutam pibadvṛtrahatyāya somam ǁ

Padapatha Devanagari Accented

सखा॑ । सख्ये॑ । अ॒प॒च॒त् । तूय॑म् । अ॒ग्निः । अ॒स्य । क्रत्वा॑ । म॒हि॒षा । त्री । श॒तानि॑ ।

त्री । सा॒कम् । इन्द्रः॑ । मनु॑षः । सरां॑सि । सु॒तम् । पि॒ब॒त् । वृ॒त्र॒ऽहत्या॑य । सोम॑म् ॥

Padapatha Devanagari Nonaccented

सखा । सख्ये । अपचत् । तूयम् । अग्निः । अस्य । क्रत्वा । महिषा । त्री । शतानि ।

त्री । साकम् । इन्द्रः । मनुषः । सरांसि । सुतम् । पिबत् । वृत्रऽहत्याय । सोमम् ॥

Padapatha Transcription Accented

sákhā ǀ sákhye ǀ apacat ǀ tū́yam ǀ agníḥ ǀ asyá ǀ krátvā ǀ mahiṣā́ ǀ trī́ ǀ śatā́ni ǀ

trī́ ǀ sākám ǀ índraḥ ǀ mánuṣaḥ ǀ sárāṃsi ǀ sutám ǀ pibat ǀ vṛtra-hátyāya ǀ sómam ǁ

Padapatha Transcription Nonaccented

sakhā ǀ sakhye ǀ apacat ǀ tūyam ǀ agniḥ ǀ asya ǀ kratvā ǀ mahiṣā ǀ trī ǀ śatāni ǀ

trī ǀ sākam ǀ indraḥ ǀ manuṣaḥ ǀ sarāṃsi ǀ sutam ǀ pibat ǀ vṛtra-hatyāya ǀ somam ǁ

05.029.08   (Mandala. Sukta. Rik)

4.1.24.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां॑सि म॒घवा॑ सो॒म्यापाः॑ ।

का॒रं न विश्वे॑ अह्वंत दे॒वा भर॒मिंद्रा॑य॒ यदहिं॑ ज॒घान॑ ॥

Samhita Devanagari Nonaccented

त्री यच्छता महिषाणामघो मास्त्री सरांसि मघवा सोम्यापाः ।

कारं न विश्वे अह्वंत देवा भरमिंद्राय यदहिं जघान ॥

Samhita Transcription Accented

trī́ yácchatā́ mahiṣā́ṇāmágho mā́strī́ sárāṃsi maghávā somyā́pāḥ ǀ

kārám ná víśve ahvanta devā́ bháramíndrāya yádáhim jaghā́na ǁ

Samhita Transcription Nonaccented

trī yacchatā mahiṣāṇāmagho māstrī sarāṃsi maghavā somyāpāḥ ǀ

kāram na viśve ahvanta devā bharamindrāya yadahim jaghāna ǁ

Padapatha Devanagari Accented

त्री । यत् । श॒ता । म॒हि॒षाणा॑म् । अघः॑ । माः । त्री । सरां॑सि । म॒घऽवा॑ । सो॒म्या । अपाः॑ ।

का॒रम् । न । विश्वे॑ । अ॒ह्व॒न्त॒ । दे॒वाः । भर॑म् । इन्द्रा॑य । यत् । अहि॑म् । ज॒घान॑ ॥

Padapatha Devanagari Nonaccented

त्री । यत् । शता । महिषाणाम् । अघः । माः । त्री । सरांसि । मघऽवा । सोम्या । अपाः ।

कारम् । न । विश्वे । अह्वन्त । देवाः । भरम् । इन्द्राय । यत् । अहिम् । जघान ॥

Padapatha Transcription Accented

trī́ ǀ yát ǀ śatā́ ǀ mahiṣā́ṇām ǀ ághaḥ ǀ mā́ḥ ǀ trī́ ǀ sárāṃsi ǀ maghá-vā ǀ somyā́ ǀ ápāḥ ǀ

kārám ǀ ná ǀ víśve ǀ ahvanta ǀ devā́ḥ ǀ bháram ǀ índrāya ǀ yát ǀ áhim ǀ jaghā́na ǁ

Padapatha Transcription Nonaccented

trī ǀ yat ǀ śatā ǀ mahiṣāṇām ǀ aghaḥ ǀ māḥ ǀ trī ǀ sarāṃsi ǀ magha-vā ǀ somyā ǀ apāḥ ǀ

kāram ǀ na ǀ viśve ǀ ahvanta ǀ devāḥ ǀ bharam ǀ indrāya ǀ yat ǀ ahim ǀ jaghāna ǁ

05.029.09   (Mandala. Sukta. Rik)

4.1.24.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒शना॒ यत्स॑ह॒स्यै॒३॒॑रया॑तं गृ॒हमिं॑द्र जूजुवा॒नेभि॒रश्वैः॑ ।

व॒न्वा॒नो अत्र॑ स॒रथं॑ ययाथ॒ कुत्से॑न दे॒वैरव॑नोर्ह॒ शुष्णं॑ ॥

Samhita Devanagari Nonaccented

उशना यत्सहस्यैरयातं गृहमिंद्र जूजुवानेभिरश्वैः ।

वन्वानो अत्र सरथं ययाथ कुत्सेन देवैरवनोर्ह शुष्णं ॥

Samhita Transcription Accented

uśánā yátsahasyáiráyātam gṛhámindra jūjuvānébhiráśvaiḥ ǀ

vanvānó átra sarátham yayātha kútsena deváirávanorha śúṣṇam ǁ

Samhita Transcription Nonaccented

uśanā yatsahasyairayātam gṛhamindra jūjuvānebhiraśvaiḥ ǀ

vanvāno atra saratham yayātha kutsena devairavanorha śuṣṇam ǁ

Padapatha Devanagari Accented

उ॒शना॑ । यत् । स॒ह॒स्यैः॑ । अया॑तम् । गृ॒हम् । इ॒न्द्र॒ । जू॒जु॒वा॒नेभिः॑ । अश्वैः॑ ।

व॒न्वा॒नः । अत्र॑ । स॒ऽरथ॑म् । य॒या॒थ॒ । कुत्से॑न । दे॒वैः । अव॑नोः । ह॒ । शुष्ण॑म् ॥

Padapatha Devanagari Nonaccented

उशना । यत् । सहस्यैः । अयातम् । गृहम् । इन्द्र । जूजुवानेभिः । अश्वैः ।

वन्वानः । अत्र । सऽरथम् । ययाथ । कुत्सेन । देवैः । अवनोः । ह । शुष्णम् ॥

Padapatha Transcription Accented

uśánā ǀ yát ǀ sahasyáiḥ ǀ áyātam ǀ gṛhám ǀ indra ǀ jūjuvānébhiḥ ǀ áśvaiḥ ǀ

vanvānáḥ ǀ átra ǀ sa-rátham ǀ yayātha ǀ kútsena ǀ deváiḥ ǀ ávanoḥ ǀ ha ǀ śúṣṇam ǁ

Padapatha Transcription Nonaccented

uśanā ǀ yat ǀ sahasyaiḥ ǀ ayātam ǀ gṛham ǀ indra ǀ jūjuvānebhiḥ ǀ aśvaiḥ ǀ

vanvānaḥ ǀ atra ǀ sa-ratham ǀ yayātha ǀ kutsena ǀ devaiḥ ǀ avanoḥ ǀ ha ǀ śuṣṇam ǁ

05.029.10   (Mandala. Sukta. Rik)

4.1.24.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रान्यच्च॒क्रम॑वृहः॒ सूर्य॑स्य॒ कुत्सा॑या॒न्यद्वरि॑वो॒ यात॑वेऽकः ।

अ॒नासो॒ दस्यूँ॑रमृणो व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चः ॥

Samhita Devanagari Nonaccented

प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यद्वरिवो यातवेऽकः ।

अनासो दस्यूँरमृणो वधेन नि दुर्योण आवृणङ्मृध्रवाचः ॥

Samhita Transcription Accented

prā́nyáccakrámavṛhaḥ sū́ryasya kútsāyānyádvárivo yā́tave’kaḥ ǀ

anā́so dásyūm̐ramṛṇo vadhéna ní duryoṇá āvṛṇaṅmṛdhrávācaḥ ǁ

Samhita Transcription Nonaccented

prānyaccakramavṛhaḥ sūryasya kutsāyānyadvarivo yātave’kaḥ ǀ

anāso dasyūm̐ramṛṇo vadhena ni duryoṇa āvṛṇaṅmṛdhravācaḥ ǁ

Padapatha Devanagari Accented

प्र । अ॒न्यत् । च॒क्रम् । अ॒वृ॒हः॒ । सूर्य॑स्य । कुत्सा॑य । अ॒न्यत् । वरि॑वः । यात॑वे । अ॒क॒रित्य॑कः ।

अ॒नासः॑ । दस्यू॑न् । अ॒मृ॒णः॒ । व॒धेन॑ । नि । दु॒र्यो॒णे । अ॒वृ॒ण॒क् । मृ॒ध्रऽवा॑चः ॥

Padapatha Devanagari Nonaccented

प्र । अन्यत् । चक्रम् । अवृहः । सूर्यस्य । कुत्साय । अन्यत् । वरिवः । यातवे । अकरित्यकः ।

अनासः । दस्यून् । अमृणः । वधेन । नि । दुर्योणे । अवृणक् । मृध्रऽवाचः ॥

Padapatha Transcription Accented

prá ǀ anyát ǀ cakrám ǀ avṛhaḥ ǀ sū́ryasya ǀ kútsāya ǀ anyát ǀ várivaḥ ǀ yā́tave ǀ akarítyakaḥ ǀ

anā́saḥ ǀ dásyūn ǀ amṛṇaḥ ǀ vadhéna ǀ ní ǀ duryoṇé ǀ avṛṇak ǀ mṛdhrá-vācaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ anyat ǀ cakram ǀ avṛhaḥ ǀ sūryasya ǀ kutsāya ǀ anyat ǀ varivaḥ ǀ yātave ǀ akarityakaḥ ǀ

anāsaḥ ǀ dasyūn ǀ amṛṇaḥ ǀ vadhena ǀ ni ǀ duryoṇe ǀ avṛṇak ǀ mṛdhra-vācaḥ ǁ

05.029.11   (Mandala. Sukta. Rik)

4.1.25.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तोमा॑सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नरं॑धयो वैदथि॒नाय॒ पिप्रुं॑ ।

आ त्वामृ॒जिश्वा॑ स॒ख्याय॑ चक्रे॒ पच॑न्प॒क्तीरपि॑बः॒ सोम॑मस्य ॥

Samhita Devanagari Nonaccented

स्तोमासस्त्वा गौरिवीतेरवर्धन्नरंधयो वैदथिनाय पिप्रुं ।

आ त्वामृजिश्वा सख्याय चक्रे पचन्पक्तीरपिबः सोममस्य ॥

Samhita Transcription Accented

stómāsastvā gáurivīteravardhannárandhayo vaidathinā́ya píprum ǀ

ā́ tvā́mṛjíśvā sakhyā́ya cakre pácanpaktī́rápibaḥ sómamasya ǁ

Samhita Transcription Nonaccented

stomāsastvā gaurivīteravardhannarandhayo vaidathināya piprum ǀ

ā tvāmṛjiśvā sakhyāya cakre pacanpaktīrapibaḥ somamasya ǁ

Padapatha Devanagari Accented

स्तोमा॑सः । त्वा॒ । गौरि॑ऽवीतेः । अ॒व॒र्ध॒न् । अर॑न्धयः । वै॒द॒थि॒नाय॑ । पिप्रु॑म् ।

आ । त्वाम् । ऋ॒जिश्वा॑ । स॒ख्याय॑ । च॒क्रे॒ । पच॑न् । प॒क्तीः । अपि॑बः । सोम॑म् । अ॒स्य॒ ॥

Padapatha Devanagari Nonaccented

स्तोमासः । त्वा । गौरिऽवीतेः । अवर्धन् । अरन्धयः । वैदथिनाय । पिप्रुम् ।

आ । त्वाम् । ऋजिश्वा । सख्याय । चक्रे । पचन् । पक्तीः । अपिबः । सोमम् । अस्य ॥

Padapatha Transcription Accented

stómāsaḥ ǀ tvā ǀ gáuri-vīteḥ ǀ avardhan ǀ árandhayaḥ ǀ vaidathinā́ya ǀ píprum ǀ

ā́ ǀ tvā́m ǀ ṛjíśvā ǀ sakhyā́ya ǀ cakre ǀ pácan ǀ paktī́ḥ ǀ ápibaḥ ǀ sómam ǀ asya ǁ

Padapatha Transcription Nonaccented

stomāsaḥ ǀ tvā ǀ gauri-vīteḥ ǀ avardhan ǀ arandhayaḥ ǀ vaidathināya ǀ piprum ǀ

ā ǀ tvām ǀ ṛjiśvā ǀ sakhyāya ǀ cakre ǀ pacan ǀ paktīḥ ǀ apibaḥ ǀ somam ǀ asya ǁ

05.029.12   (Mandala. Sukta. Rik)

4.1.25.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नव॑ग्वासः सु॒तसो॑मास॒ इंद्रं॒ दश॑ग्वासो अ॒भ्य॑र्चंत्य॒र्कैः ।

गव्यं॑ चिदू॒र्वम॑पि॒धान॑वंतं॒ तं चि॒न्नरः॑ शशमा॒ना अप॑ व्रन् ॥

Samhita Devanagari Nonaccented

नवग्वासः सुतसोमास इंद्रं दशग्वासो अभ्यर्चंत्यर्कैः ।

गव्यं चिदूर्वमपिधानवंतं तं चिन्नरः शशमाना अप व्रन् ॥

Samhita Transcription Accented

návagvāsaḥ sutásomāsa índram dáśagvāso abhyárcantyarkáiḥ ǀ

gávyam cidūrvámapidhā́navantam tám cinnáraḥ śaśamānā́ ápa vran ǁ

Samhita Transcription Nonaccented

navagvāsaḥ sutasomāsa indram daśagvāso abhyarcantyarkaiḥ ǀ

gavyam cidūrvamapidhānavantam tam cinnaraḥ śaśamānā apa vran ǁ

Padapatha Devanagari Accented

नव॑ऽग्वासः । सु॒तऽसो॑मासः । इन्द्र॑म् । दश॑ऽग्वासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।

गव्य॑म् । चि॒त् । ऊ॒र्वम् । अ॒पि॒धान॑ऽवन्तम् । तम् । चि॒त् । नरः॑ । श॒श॒मा॒नाः । अप॑ । व्र॒न् ॥

Padapatha Devanagari Nonaccented

नवऽग्वासः । सुतऽसोमासः । इन्द्रम् । दशऽग्वासः । अभि । अर्चन्ति । अर्कैः ।

गव्यम् । चित् । ऊर्वम् । अपिधानऽवन्तम् । तम् । चित् । नरः । शशमानाः । अप । व्रन् ॥

Padapatha Transcription Accented

náva-gvāsaḥ ǀ sutá-somāsaḥ ǀ índram ǀ dáśa-gvāsaḥ ǀ abhí ǀ arcanti ǀ arkáiḥ ǀ

gávyam ǀ cit ǀ ūrvám ǀ apidhā́na-vantam ǀ tám ǀ cit ǀ náraḥ ǀ śaśamānā́ḥ ǀ ápa ǀ vran ǁ

Padapatha Transcription Nonaccented

nava-gvāsaḥ ǀ suta-somāsaḥ ǀ indram ǀ daśa-gvāsaḥ ǀ abhi ǀ arcanti ǀ arkaiḥ ǀ

gavyam ǀ cit ǀ ūrvam ǀ apidhāna-vantam ǀ tam ǀ cit ǀ naraḥ ǀ śaśamānāḥ ǀ apa ǀ vran ǁ

05.029.13   (Mandala. Sukta. Rik)

4.1.25.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒थो नु ते॒ परि॑ चराणि वि॒द्वान्वी॒र्या॑ मघव॒न्या च॒कर्थ॑ ।

या चो॒ नु नव्या॑ कृ॒णवः॑ शविष्ठ॒ प्रेदु॒ ता ते॑ वि॒दथे॑षु ब्रवाम ॥

Samhita Devanagari Nonaccented

कथो नु ते परि चराणि विद्वान्वीर्या मघवन्या चकर्थ ।

या चो नु नव्या कृणवः शविष्ठ प्रेदु ता ते विदथेषु ब्रवाम ॥

Samhita Transcription Accented

kathó nú te pári carāṇi vidvā́nvīryā́ maghavanyā́ cakártha ǀ

yā́ co nú návyā kṛṇávaḥ śaviṣṭha prédu tā́ te vidátheṣu bravāma ǁ

Samhita Transcription Nonaccented

katho nu te pari carāṇi vidvānvīryā maghavanyā cakartha ǀ

yā co nu navyā kṛṇavaḥ śaviṣṭha predu tā te vidatheṣu bravāma ǁ

Padapatha Devanagari Accented

क॒थो इति॑ । नु । ते॒ । परि॑ । च॒रा॒णि॒ । वि॒द्वान् । वी॒र्या॑ । म॒घ॒ऽव॒न् । या । च॒कर्थ॑ ।

या । चो॒ इति॑ । नु । नव्या॑ । कृ॒णवः॑ । श॒वि॒ष्ठ॒ । प्र । इत् । ऊं॒ इति॑ । ता । ते॒ । वि॒दथे॑षु । ब्र॒वा॒म॒ ॥

Padapatha Devanagari Nonaccented

कथो इति । नु । ते । परि । चराणि । विद्वान् । वीर्या । मघऽवन् । या । चकर्थ ।

या । चो इति । नु । नव्या । कृणवः । शविष्ठ । प्र । इत् । ऊं इति । ता । ते । विदथेषु । ब्रवाम ॥

Padapatha Transcription Accented

kathó íti ǀ nú ǀ te ǀ pári ǀ carāṇi ǀ vidvā́n ǀ vīryā́ ǀ magha-van ǀ yā́ ǀ cakártha ǀ

yā́ ǀ co íti ǀ nú ǀ návyā ǀ kṛṇávaḥ ǀ śaviṣṭha ǀ prá ǀ ít ǀ ūṃ íti ǀ tā́ ǀ te ǀ vidátheṣu ǀ bravāma ǁ

Padapatha Transcription Nonaccented

katho iti ǀ nu ǀ te ǀ pari ǀ carāṇi ǀ vidvān ǀ vīryā ǀ magha-van ǀ yā ǀ cakartha ǀ

yā ǀ co iti ǀ nu ǀ navyā ǀ kṛṇavaḥ ǀ śaviṣṭha ǀ pra ǀ it ǀ ūṃ iti ǀ tā ǀ te ǀ vidatheṣu ǀ bravāma ǁ

05.029.14   (Mandala. Sukta. Rik)

4.1.25.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता विश्वा॑ चकृ॒वाँ इं॑द्र॒ भूर्यप॑रीतो ज॒नुषा॑ वी॒र्ये॑ण ।

या चि॒न्नु व॑ज्रिन्कृ॒णवो॑ दधृ॒ष्वान्न ते॑ व॒र्ता तवि॑ष्या अस्ति॒ तस्याः॑ ॥

Samhita Devanagari Nonaccented

एता विश्वा चकृवाँ इंद्र भूर्यपरीतो जनुषा वीर्येण ।

या चिन्नु वज्रिन्कृणवो दधृष्वान्न ते वर्ता तविष्या अस्ति तस्याः ॥

Samhita Transcription Accented

etā́ víśvā cakṛvā́m̐ indra bhū́ryáparīto janúṣā vīryeṇa ǀ

yā́ cinnú vajrinkṛṇávo dadhṛṣvā́nná te vartā́ táviṣyā asti tásyāḥ ǁ

Samhita Transcription Nonaccented

etā viśvā cakṛvām̐ indra bhūryaparīto januṣā vīryeṇa ǀ

yā cinnu vajrinkṛṇavo dadhṛṣvānna te vartā taviṣyā asti tasyāḥ ǁ

Padapatha Devanagari Accented

ए॒ता । विश्वा॑ । च॒कृ॒ऽवान् । इ॒न्द्र॒ । भूरि॑ । अप॑रिऽइतः । ज॒नुषा॑ । वी॒र्ये॑ण ।

या । चि॒त् । नु । व॒ज्रि॒न् । कृ॒णवः॑ । द॒धृ॒ष्वान् । न । ते॒ । व॒र्ता । तवि॑ष्याः । अ॒स्ति॒ । तस्याः॑ ॥

Padapatha Devanagari Nonaccented

एता । विश्वा । चकृऽवान् । इन्द्र । भूरि । अपरिऽइतः । जनुषा । वीर्येण ।

या । चित् । नु । वज्रिन् । कृणवः । दधृष्वान् । न । ते । वर्ता । तविष्याः । अस्ति । तस्याः ॥

Padapatha Transcription Accented

etā́ ǀ víśvā ǀ cakṛ-vā́n ǀ indra ǀ bhū́ri ǀ ápari-itaḥ ǀ janúṣā ǀ vīryéṇa ǀ

yā́ ǀ cit ǀ nú ǀ vajrin ǀ kṛṇávaḥ ǀ dadhṛṣvā́n ǀ ná ǀ te ǀ vartā́ ǀ táviṣyāḥ ǀ asti ǀ tásyāḥ ǁ

Padapatha Transcription Nonaccented

etā ǀ viśvā ǀ cakṛ-vān ǀ indra ǀ bhūri ǀ apari-itaḥ ǀ januṣā ǀ vīryeṇa ǀ

yā ǀ cit ǀ nu ǀ vajrin ǀ kṛṇavaḥ ǀ dadhṛṣvān ǀ na ǀ te ǀ vartā ǀ taviṣyāḥ ǀ asti ǀ tasyāḥ ǁ

05.029.15   (Mandala. Sukta. Rik)

4.1.25.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ ब्रह्म॑ क्रि॒यमा॑णा जुषस्व॒ या ते॑ शविष्ठ॒ नव्या॒ अक॑र्म ।

वस्त्रे॑व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीरः॒ स्वपा॑ अतक्षं ॥

Samhita Devanagari Nonaccented

इंद्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म ।

वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षं ॥

Samhita Transcription Accented

índra bráhma kriyámāṇā juṣasva yā́ te śaviṣṭha návyā ákarma ǀ

vástreva bhadrā́ súkṛtā vasūyū́ rátham ná dhī́raḥ svápā atakṣam ǁ

Samhita Transcription Nonaccented

indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma ǀ

vastreva bhadrā sukṛtā vasūyū ratham na dhīraḥ svapā atakṣam ǁ

Padapatha Devanagari Accented

इन्द्र॑ । ब्रह्म॑ । क्रि॒यमा॑णा । जु॒ष॒स्व॒ । या । ते॒ । श॒वि॒ष्ठ॒ । नव्याः॑ । अक॑र्म ।

वस्त्रा॑ऽइव । भ॒द्रा । सुऽकृ॑ता । व॒सु॒ऽयुः । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्ष॒म् ॥

Padapatha Devanagari Nonaccented

इन्द्र । ब्रह्म । क्रियमाणा । जुषस्व । या । ते । शविष्ठ । नव्याः । अकर्म ।

वस्त्राऽइव । भद्रा । सुऽकृता । वसुऽयुः । रथम् । न । धीरः । सुऽअपाः । अतक्षम् ॥

Padapatha Transcription Accented

índra ǀ bráhma ǀ kriyámāṇā ǀ juṣasva ǀ yā́ ǀ te ǀ śaviṣṭha ǀ návyāḥ ǀ ákarma ǀ

vástrā-iva ǀ bhadrā́ ǀ sú-kṛtā ǀ vasu-yúḥ ǀ rátham ǀ ná ǀ dhī́raḥ ǀ su-ápāḥ ǀ atakṣam ǁ

Padapatha Transcription Nonaccented

indra ǀ brahma ǀ kriyamāṇā ǀ juṣasva ǀ yā ǀ te ǀ śaviṣṭha ǀ navyāḥ ǀ akarma ǀ

vastrā-iva ǀ bhadrā ǀ su-kṛtā ǀ vasu-yuḥ ǀ ratham ǀ na ǀ dhīraḥ ǀ su-apāḥ ǀ atakṣam ǁ