SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 30

 

1. Info

To:    indra
From:   babhru ātreya
Metres:   1st set of styles: nicṛttriṣṭup (1-5, 9); triṣṭup (7, 11, 12); svarāṭpaṅkti (8, 14, 15); paṅktiḥ (6, 13); virāṭtrisṭup (10)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.030.01   (Mandala. Sukta. Rik)

4.1.26.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्व१॒॑ स्य वी॒रः को अ॑पश्य॒दिंद्रं॑ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्यां ।

यो रा॒या व॒ज्री सु॒तसो॑ममि॒च्छंतदोको॒ गंता॑ पुरुहू॒त ऊ॒ती ॥

Samhita Devanagari Nonaccented

क्व स्य वीरः को अपश्यदिंद्रं सुखरथमीयमानं हरिभ्यां ।

यो राया वज्री सुतसोममिच्छंतदोको गंता पुरुहूत ऊती ॥

Samhita Transcription Accented

kvá syá vīráḥ kó apaśyadíndram sukhárathamī́yamānam háribhyām ǀ

yó rāyā́ vajrī́ sutásomamicchántádóko gántā puruhūtá ūtī́ ǁ

Samhita Transcription Nonaccented

kva sya vīraḥ ko apaśyadindram sukharathamīyamānam haribhyām ǀ

yo rāyā vajrī sutasomamicchantadoko gantā puruhūta ūtī ǁ

Padapatha Devanagari Accented

क्व॑ । स्यः । वी॒रः । कः । अ॒प॒श्य॒त् । इन्द्र॑म् । सु॒खऽर॑थम् । ईय॑मानम् । हरि॑ऽभ्याम् ।

यः । रा॒या । व॒ज्री । सु॒तऽसो॑मम् । इ॒च्छन् । तत् । ओकः॑ । गन्ता॑ । पु॒रु॒ऽहू॒तः । ऊ॒ती ॥

Padapatha Devanagari Nonaccented

क्व । स्यः । वीरः । कः । अपश्यत् । इन्द्रम् । सुखऽरथम् । ईयमानम् । हरिऽभ्याम् ।

यः । राया । वज्री । सुतऽसोमम् । इच्छन् । तत् । ओकः । गन्ता । पुरुऽहूतः । ऊती ॥

Padapatha Transcription Accented

kvá ǀ syáḥ ǀ vīráḥ ǀ káḥ ǀ apaśyat ǀ índram ǀ sukhá-ratham ǀ ī́yamānam ǀ hári-bhyām ǀ

yáḥ ǀ rāyā́ ǀ vajrī́ ǀ sutá-somam ǀ icchán ǀ tát ǀ ókaḥ ǀ gántā ǀ puru-hūtáḥ ǀ ūtī́ ǁ

Padapatha Transcription Nonaccented

kva ǀ syaḥ ǀ vīraḥ ǀ kaḥ ǀ apaśyat ǀ indram ǀ sukha-ratham ǀ īyamānam ǀ hari-bhyām ǀ

yaḥ ǀ rāyā ǀ vajrī ǀ suta-somam ǀ icchan ǀ tat ǀ okaḥ ǀ gantā ǀ puru-hūtaḥ ǀ ūtī ǁ

05.030.02   (Mandala. Sukta. Rik)

4.1.26.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवा॑चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा॑यमि॒च्छन् ।

अपृ॑च्छम॒न्याँ उ॒त ते म॑ आहु॒रिंद्रं॒ नरो॑ बुबुधा॒ना अ॑शेम ॥

Samhita Devanagari Nonaccented

अवाचचक्षं पदमस्य सस्वरुग्रं निधातुरन्वायमिच्छन् ।

अपृच्छमन्याँ उत ते म आहुरिंद्रं नरो बुबुधाना अशेम ॥

Samhita Transcription Accented

ávācacakṣam padámasya sasvárugrám nidhātúránvāyamicchán ǀ

ápṛcchamanyā́m̐ utá té ma āhuríndram náro bubudhānā́ aśema ǁ

Samhita Transcription Nonaccented

avācacakṣam padamasya sasvarugram nidhāturanvāyamicchan ǀ

apṛcchamanyām̐ uta te ma āhurindram naro bubudhānā aśema ǁ

Padapatha Devanagari Accented

अव॑ । अ॒च॒च॒क्ष॒म् । प॒दम् । अ॒स्य॒ । स॒स्वः । उ॒ग्रम् । नि॒ऽधा॒तुः । अनु॑ । आ॒य॒म् । इ॒च्छन् ।

अपृ॑च्छम् । अ॒न्यान् । उ॒त । ते । मे॒ । आ॒हुः॒ । इन्द्र॑म् । नरः॑ । बु॒बु॒धा॒नाः । अ॒शे॒म॒ ॥

Padapatha Devanagari Nonaccented

अव । अचचक्षम् । पदम् । अस्य । सस्वः । उग्रम् । निऽधातुः । अनु । आयम् । इच्छन् ।

अपृच्छम् । अन्यान् । उत । ते । मे । आहुः । इन्द्रम् । नरः । बुबुधानाः । अशेम ॥

Padapatha Transcription Accented

áva ǀ acacakṣam ǀ padám ǀ asya ǀ sasváḥ ǀ ugrám ǀ ni-dhātúḥ ǀ ánu ǀ āyam ǀ icchán ǀ

ápṛccham ǀ anyā́n ǀ utá ǀ té ǀ me ǀ āhuḥ ǀ índram ǀ náraḥ ǀ bubudhānā́ḥ ǀ aśema ǁ

Padapatha Transcription Nonaccented

ava ǀ acacakṣam ǀ padam ǀ asya ǀ sasvaḥ ǀ ugram ǀ ni-dhātuḥ ǀ anu ǀ āyam ǀ icchan ǀ

apṛccham ǀ anyān ǀ uta ǀ te ǀ me ǀ āhuḥ ǀ indram ǀ naraḥ ǀ bubudhānāḥ ǀ aśema ǁ

05.030.03   (Mandala. Sukta. Rik)

4.1.26.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र नु व॒यं सु॒ते या ते॑ कृ॒तानींद्र॒ ब्रवा॑म॒ यानि॑ नो॒ जुजो॑षः ।

वेद॒दवि॑द्वांछृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ॥

Samhita Devanagari Nonaccented

प्र नु वयं सुते या ते कृतानींद्र ब्रवाम यानि नो जुजोषः ।

वेददविद्वांछृणवच्च विद्वान्वहतेऽयं मघवा सर्वसेनः ॥

Samhita Transcription Accented

prá nú vayám suté yā́ te kṛtā́nī́ndra brávāma yā́ni no jújoṣaḥ ǀ

védadávidvāñchṛṇávacca vidvā́nváhate’yám maghávā sárvasenaḥ ǁ

Samhita Transcription Nonaccented

pra nu vayam sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ ǀ

vedadavidvāñchṛṇavacca vidvānvahate’yam maghavā sarvasenaḥ ǁ

Padapatha Devanagari Accented

प्र । नु । व॒यम् । सु॒ते । या । ते॒ । कृ॒तानि॑ । इन्द्र॑ । ब्रवा॑म । यानि॑ । नः॒ । जुजो॑षः ।

वेद॑त् । अवि॑द्वान् । शृ॒णव॑त् । च॒ । वि॒द्वान् । वह॑ते । अ॒यम् । म॒घऽवा॑ । सर्व॑ऽसेनः ॥

Padapatha Devanagari Nonaccented

प्र । नु । वयम् । सुते । या । ते । कृतानि । इन्द्र । ब्रवाम । यानि । नः । जुजोषः ।

वेदत् । अविद्वान् । शृणवत् । च । विद्वान् । वहते । अयम् । मघऽवा । सर्वऽसेनः ॥

Padapatha Transcription Accented

prá ǀ nú ǀ vayám ǀ suté ǀ yā́ ǀ te ǀ kṛtā́ni ǀ índra ǀ brávāma ǀ yā́ni ǀ naḥ ǀ jújoṣaḥ ǀ

védat ǀ ávidvān ǀ śṛṇávat ǀ ca ǀ vidvā́n ǀ váhate ǀ ayám ǀ maghá-vā ǀ sárva-senaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ nu ǀ vayam ǀ sute ǀ yā ǀ te ǀ kṛtāni ǀ indra ǀ bravāma ǀ yāni ǀ naḥ ǀ jujoṣaḥ ǀ

vedat ǀ avidvān ǀ śṛṇavat ǀ ca ǀ vidvān ǀ vahate ǀ ayam ǀ magha-vā ǀ sarva-senaḥ ǁ

05.030.04   (Mandala. Sukta. Rik)

4.1.26.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्थि॒रं मन॑श्चकृषे जा॒त इं॑द्र॒ वेषीदेको॑ यु॒धये॒ भूय॑सश्चित् ।

अश्मा॑नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा॑मू॒र्वमु॒स्रिया॑णां ॥

Samhita Devanagari Nonaccented

स्थिरं मनश्चकृषे जात इंद्र वेषीदेको युधये भूयसश्चित् ।

अश्मानं चिच्छवसा दिद्युतो वि विदो गवामूर्वमुस्रियाणां ॥

Samhita Transcription Accented

sthirám mánaścakṛṣe jātá indra véṣī́déko yudháye bhū́yasaścit ǀ

áśmānam cicchávasā didyuto ví vidó gávāmūrvámusríyāṇām ǁ

Samhita Transcription Nonaccented

sthiram manaścakṛṣe jāta indra veṣīdeko yudhaye bhūyasaścit ǀ

aśmānam cicchavasā didyuto vi vido gavāmūrvamusriyāṇām ǁ

Padapatha Devanagari Accented

स्थि॒रम् । मनः॑ । च॒कृ॒षे॒ । जा॒तः । इ॒न्द्र॒ । वेषि॑ । इत् । एकः॑ । यु॒धये॑ । भूय॑सः । चि॒त् ।

अश्मा॑नम् । चि॒त् । शव॑सा । दि॒द्यु॒तः॒ । वि । वि॒दः । गवा॑म् । ऊ॒र्वम् । उ॒स्रिया॑णाम् ॥

Padapatha Devanagari Nonaccented

स्थिरम् । मनः । चकृषे । जातः । इन्द्र । वेषि । इत् । एकः । युधये । भूयसः । चित् ।

अश्मानम् । चित् । शवसा । दिद्युतः । वि । विदः । गवाम् । ऊर्वम् । उस्रियाणाम् ॥

Padapatha Transcription Accented

sthirám ǀ mánaḥ ǀ cakṛṣe ǀ jātáḥ ǀ indra ǀ véṣi ǀ ít ǀ ékaḥ ǀ yudháye ǀ bhū́yasaḥ ǀ cit ǀ

áśmānam ǀ cit ǀ śávasā ǀ didyutaḥ ǀ ví ǀ vidáḥ ǀ gávām ǀ ūrvám ǀ usríyāṇām ǁ

Padapatha Transcription Nonaccented

sthiram ǀ manaḥ ǀ cakṛṣe ǀ jātaḥ ǀ indra ǀ veṣi ǀ it ǀ ekaḥ ǀ yudhaye ǀ bhūyasaḥ ǀ cit ǀ

aśmānam ǀ cit ǀ śavasā ǀ didyutaḥ ǀ vi ǀ vidaḥ ǀ gavām ǀ ūrvam ǀ usriyāṇām ǁ

05.030.05   (Mandala. Sukta. Rik)

4.1.26.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् ।

अत॑श्चि॒दिंद्रा॑दभयंत दे॒वा विश्वा॑ अ॒पो अ॑जयद्दा॒सप॑त्नीः ॥

Samhita Devanagari Nonaccented

परो यत्त्वं परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् ।

अतश्चिदिंद्रादभयंत देवा विश्वा अपो अजयद्दासपत्नीः ॥

Samhita Transcription Accented

paró yáttvám paramá ājániṣṭhāḥ parāváti śrútyam nā́ma bíbhrat ǀ

átaścidíndrādabhayanta devā́ víśvā apó ajayaddāsápatnīḥ ǁ

Samhita Transcription Nonaccented

paro yattvam parama ājaniṣṭhāḥ parāvati śrutyam nāma bibhrat ǀ

ataścidindrādabhayanta devā viśvā apo ajayaddāsapatnīḥ ǁ

Padapatha Devanagari Accented

प॒रः । यत् । त्वम् । प॒र॒मः । आ॒ऽजनि॑ष्ठाः । प॒रा॒ऽवति॑ । श्रुत्य॑म् । नाम॑ । बिभ्र॑त् ।

अतः॑ । चि॒त् । इन्द्रा॑त् । अ॒भ॒य॒न्त॒ । दे॒वाः । विश्वाः॑ । अ॒पः । अ॒ज॒य॒त् । दा॒सऽप॑त्नीः ॥

Padapatha Devanagari Nonaccented

परः । यत् । त्वम् । परमः । आऽजनिष्ठाः । पराऽवति । श्रुत्यम् । नाम । बिभ्रत् ।

अतः । चित् । इन्द्रात् । अभयन्त । देवाः । विश्वाः । अपः । अजयत् । दासऽपत्नीः ॥

Padapatha Transcription Accented

paráḥ ǀ yát ǀ tvám ǀ paramáḥ ǀ ā-jániṣṭhāḥ ǀ parā-váti ǀ śrútyam ǀ nā́ma ǀ bíbhrat ǀ

átaḥ ǀ cit ǀ índrāt ǀ abhayanta ǀ devā́ḥ ǀ víśvāḥ ǀ apáḥ ǀ ajayat ǀ dāsá-patnīḥ ǁ

Padapatha Transcription Nonaccented

paraḥ ǀ yat ǀ tvam ǀ paramaḥ ǀ ā-janiṣṭhāḥ ǀ parā-vati ǀ śrutyam ǀ nāma ǀ bibhrat ǀ

ataḥ ǀ cit ǀ indrāt ǀ abhayanta ǀ devāḥ ǀ viśvāḥ ǀ apaḥ ǀ ajayat ǀ dāsa-patnīḥ ǁ

05.030.06   (Mandala. Sukta. Rik)

4.1.27.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒ अर्चं॑त्य॒र्कं सु॒न्वंत्यंधः॑ ।

अहि॑मोहा॒नम॒प आ॒शया॑नं॒ प्र मा॒याभि॑र्मा॒यिनं॑ सक्ष॒दिंद्रः॑ ॥

Samhita Devanagari Nonaccented

तुभ्येदेते मरुतः सुशेवा अर्चंत्यर्कं सुन्वंत्यंधः ।

अहिमोहानमप आशयानं प्र मायाभिर्मायिनं सक्षदिंद्रः ॥

Samhita Transcription Accented

túbhyédeté marútaḥ suśévā árcantyarkám sunvántyándhaḥ ǀ

áhimohānámapá āśáyānam prá māyā́bhirmāyínam sakṣadíndraḥ ǁ

Samhita Transcription Nonaccented

tubhyedete marutaḥ suśevā arcantyarkam sunvantyandhaḥ ǀ

ahimohānamapa āśayānam pra māyābhirmāyinam sakṣadindraḥ ǁ

Padapatha Devanagari Accented

तुभ्य॑ । इत् । ए॒ते । म॒रुतः॑ । सु॒ऽशेवाः॑ । अर्च॑न्ति । अ॒र्कम् । सु॒न्वन्ति॑ । अन्धः॑ ।

अहि॑म् । ओ॒हा॒नम् । अ॒पः । आ॒ऽशया॑नम् । प्र । मा॒याभिः॑ । मा॒यिन॑म् । स॒क्ष॒त् । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

तुभ्य । इत् । एते । मरुतः । सुऽशेवाः । अर्चन्ति । अर्कम् । सुन्वन्ति । अन्धः ।

अहिम् । ओहानम् । अपः । आऽशयानम् । प्र । मायाभिः । मायिनम् । सक्षत् । इन्द्रः ॥

Padapatha Transcription Accented

túbhya ǀ ít ǀ eté ǀ marútaḥ ǀ su-śévāḥ ǀ árcanti ǀ arkám ǀ sunvánti ǀ ándhaḥ ǀ

áhim ǀ ohānám ǀ apáḥ ǀ ā-śáyānam ǀ prá ǀ māyā́bhiḥ ǀ māyínam ǀ sakṣat ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

tubhya ǀ it ǀ ete ǀ marutaḥ ǀ su-śevāḥ ǀ arcanti ǀ arkam ǀ sunvanti ǀ andhaḥ ǀ

ahim ǀ ohānam ǀ apaḥ ǀ ā-śayānam ǀ pra ǀ māyābhiḥ ǀ māyinam ǀ sakṣat ǀ indraḥ ǁ

05.030.07   (Mandala. Sukta. Rik)

4.1.27.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवन्त्संचका॒नः ।

अत्रा॑ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥

Samhita Devanagari Nonaccented

वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्त्संचकानः ।

अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन् ॥

Samhita Transcription Accented

ví ṣū́ mṛ́dho janúṣā dā́namínvannáhangávā maghavantsaṃcakānáḥ ǀ

átrā dāsásya námuceḥ śíro yádávartayo mánave gātúmicchán ǁ

Samhita Transcription Nonaccented

vi ṣū mṛdho januṣā dānaminvannahangavā maghavantsaṃcakānaḥ ǀ

atrā dāsasya namuceḥ śiro yadavartayo manave gātumicchan ǁ

Padapatha Devanagari Accented

वि । सु । मृधः॑ । ज॒नुषा॑ । दान॑म् । इन्व॑न् । अह॑न् । गवा॑ । म॒घ॒ऽव॒न् । स॒म्ऽच॒का॒नः ।

अत्र॑ । दा॒सस्य॑ । नमु॑चेः । शिरः॑ । यत् । अव॑र्तयः । मन॑वे । गा॒तुम् । इ॒च्छन् ॥

Padapatha Devanagari Nonaccented

वि । सु । मृधः । जनुषा । दानम् । इन्वन् । अहन् । गवा । मघऽवन् । सम्ऽचकानः ।

अत्र । दासस्य । नमुचेः । शिरः । यत् । अवर्तयः । मनवे । गातुम् । इच्छन् ॥

Padapatha Transcription Accented

ví ǀ sú ǀ mṛ́dhaḥ ǀ janúṣā ǀ dā́nam ǀ ínvan ǀ áhan ǀ gávā ǀ magha-van ǀ sam-cakānáḥ ǀ

átra ǀ dāsásya ǀ námuceḥ ǀ śíraḥ ǀ yát ǀ ávartayaḥ ǀ mánave ǀ gātúm ǀ icchán ǁ

Padapatha Transcription Nonaccented

vi ǀ su ǀ mṛdhaḥ ǀ januṣā ǀ dānam ǀ invan ǀ ahan ǀ gavā ǀ magha-van ǀ sam-cakānaḥ ǀ

atra ǀ dāsasya ǀ namuceḥ ǀ śiraḥ ǀ yat ǀ avartayaḥ ǀ manave ǀ gātum ǀ icchan ǁ

05.030.08   (Mandala. Sukta. Rik)

4.1.27.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

युजं॒ हि मामकृ॑था॒ आदिदिं॑द्र॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।

अश्मा॑नं चित्स्व॒र्यं१॒॑ वर्त॑मानं॒ प्र च॒क्रिये॑व॒ रोद॑सी म॒रुद्भ्यः॑ ॥

Samhita Devanagari Nonaccented

युजं हि मामकृथा आदिदिंद्र शिरो दासस्य नमुचेर्मथायन् ।

अश्मानं चित्स्वर्यं वर्तमानं प्र चक्रियेव रोदसी मरुद्भ्यः ॥

Samhita Transcription Accented

yújam hí mā́mákṛthā ā́dídindra śíro dāsásya námucermathāyán ǀ

áśmānam citsvaryám vártamānam prá cakríyeva ródasī marúdbhyaḥ ǁ

Samhita Transcription Nonaccented

yujam hi māmakṛthā ādidindra śiro dāsasya namucermathāyan ǀ

aśmānam citsvaryam vartamānam pra cakriyeva rodasī marudbhyaḥ ǁ

Padapatha Devanagari Accented

युज॑म् । हि । माम् । अकृ॑थाः । आत् । इत् । इ॒न्द्र॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् ।

अश्मा॑नम् । चि॒त् । स्व॒र्य॑म् । वर्त॑मानम् । प्र । च॒क्रिया॑ऽइव । रोद॑सी॒ इति॑ । म॒रुत्ऽभ्यः॑ ॥

Padapatha Devanagari Nonaccented

युजम् । हि । माम् । अकृथाः । आत् । इत् । इन्द्र । शिरः । दासस्य । नमुचेः । मथायन् ।

अश्मानम् । चित् । स्वर्यम् । वर्तमानम् । प्र । चक्रियाऽइव । रोदसी इति । मरुत्ऽभ्यः ॥

Padapatha Transcription Accented

yújam ǀ hí ǀ mā́m ǀ ákṛthāḥ ǀ ā́t ǀ ít ǀ indra ǀ śíraḥ ǀ dāsásya ǀ námuceḥ ǀ mathāyán ǀ

áśmānam ǀ cit ǀ svaryám ǀ vártamānam ǀ prá ǀ cakríyā-iva ǀ ródasī íti ǀ marút-bhyaḥ ǁ

Padapatha Transcription Nonaccented

yujam ǀ hi ǀ mām ǀ akṛthāḥ ǀ āt ǀ it ǀ indra ǀ śiraḥ ǀ dāsasya ǀ namuceḥ ǀ mathāyan ǀ

aśmānam ǀ cit ǀ svaryam ǀ vartamānam ǀ pra ǀ cakriyā-iva ǀ rodasī iti ǀ marut-bhyaḥ ǁ

05.030.09   (Mandala. Sukta. Rik)

4.1.27.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा॑ करन्नब॒ला अ॑स्य॒ सेनाः॑ ।

अं॒तर्ह्यख्य॑दु॒भे अ॑स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिंद्रः॑ ॥

Samhita Devanagari Nonaccented

स्त्रियो हि दास आयुधानि चक्रे किं मा करन्नबला अस्य सेनाः ।

अंतर्ह्यख्यदुभे अस्य धेने अथोप प्रैद्युधये दस्युमिंद्रः ॥

Samhita Transcription Accented

stríyo hí dāsá ā́yudhāni cakré kím mā karannabalā́ asya sénāḥ ǀ

antárhyákhyadubhé asya dhéne áthópa práidyudháye dásyumíndraḥ ǁ

Samhita Transcription Nonaccented

striyo hi dāsa āyudhāni cakre kim mā karannabalā asya senāḥ ǀ

antarhyakhyadubhe asya dhene athopa praidyudhaye dasyumindraḥ ǁ

Padapatha Devanagari Accented

स्त्रियः॑ । हि । दा॒सः । आयु॑धानि । च॒क्रे । किम् । मा॒ । क॒र॒न् । अ॒ब॒लाः । अ॒स्य॒ । सेनाः॑ ।

अ॒न्तः । हि । अख्य॑त् । उ॒भे इति॑ । अ॒स्य॒ । धेने॒ इति॑ । अथ॑ । उप॑ । प्र । ऐ॒त् । यु॒धये॑ । दस्यु॑म् । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

स्त्रियः । हि । दासः । आयुधानि । चक्रे । किम् । मा । करन् । अबलाः । अस्य । सेनाः ।

अन्तः । हि । अख्यत् । उभे इति । अस्य । धेने इति । अथ । उप । प्र । ऐत् । युधये । दस्युम् । इन्द्रः ॥

Padapatha Transcription Accented

stríyaḥ ǀ hí ǀ dāsáḥ ǀ ā́yudhāni ǀ cakré ǀ kím ǀ mā ǀ karan ǀ abalā́ḥ ǀ asya ǀ sénāḥ ǀ

antáḥ ǀ hí ǀ ákhyat ǀ ubhé íti ǀ asya ǀ dhéne íti ǀ átha ǀ úpa ǀ prá ǀ ait ǀ yudháye ǀ dásyum ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

striyaḥ ǀ hi ǀ dāsaḥ ǀ āyudhāni ǀ cakre ǀ kim ǀ mā ǀ karan ǀ abalāḥ ǀ asya ǀ senāḥ ǀ

antaḥ ǀ hi ǀ akhyat ǀ ubhe iti ǀ asya ǀ dhene iti ǀ atha ǀ upa ǀ pra ǀ ait ǀ yudhaye ǀ dasyum ǀ indraḥ ǁ

05.030.10   (Mandala. Sukta. Rik)

4.1.27.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समत्र॒ गावो॒ऽभितो॑ऽनवंते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् ।

सं ता इंद्रो॑ असृजदस्य शा॒कैर्यदीं॒ सोमा॑सः॒ सुषु॑ता॒ अमं॑दन् ॥

Samhita Devanagari Nonaccented

समत्र गावोऽभितोऽनवंतेहेह वत्सैर्वियुता यदासन् ।

सं ता इंद्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमंदन् ॥

Samhita Transcription Accented

sámátra gā́vo’bhíto’navantehéha vatsáirvíyutā yádā́san ǀ

sám tā́ índro asṛjadasya śākáiryádīm sómāsaḥ súṣutā ámandan ǁ

Samhita Transcription Nonaccented

samatra gāvo’bhito’navanteheha vatsairviyutā yadāsan ǀ

sam tā indro asṛjadasya śākairyadīm somāsaḥ suṣutā amandan ǁ

Padapatha Devanagari Accented

सम् । अत्र॑ । गावः॑ । अ॒भितः॑ । अ॒न॒व॒न्त॒ । इ॒हऽइ॑ह । व॒त्सैः । विऽयु॑ताः । यत् । आस॑न् ।

सम् । ताः । इन्द्रः॑ । अ॒सृ॒ज॒त् । अ॒स्य॒ । शा॒कैः । यत् । ई॒म् । सोमा॑सः । सुऽसु॑ताः । अम॑न्दन् ॥

Padapatha Devanagari Nonaccented

सम् । अत्र । गावः । अभितः । अनवन्त । इहऽइह । वत्सैः । विऽयुताः । यत् । आसन् ।

सम् । ताः । इन्द्रः । असृजत् । अस्य । शाकैः । यत् । ईम् । सोमासः । सुऽसुताः । अमन्दन् ॥

Padapatha Transcription Accented

sám ǀ átra ǀ gā́vaḥ ǀ abhítaḥ ǀ anavanta ǀ ihá-iha ǀ vatsáiḥ ǀ ví-yutāḥ ǀ yát ǀ ā́san ǀ

sám ǀ tā́ḥ ǀ índraḥ ǀ asṛjat ǀ asya ǀ śākáiḥ ǀ yát ǀ īm ǀ sómāsaḥ ǀ sú-sutāḥ ǀ ámandan ǁ

Padapatha Transcription Nonaccented

sam ǀ atra ǀ gāvaḥ ǀ abhitaḥ ǀ anavanta ǀ iha-iha ǀ vatsaiḥ ǀ vi-yutāḥ ǀ yat ǀ āsan ǀ

sam ǀ tāḥ ǀ indraḥ ǀ asṛjat ǀ asya ǀ śākaiḥ ǀ yat ǀ īm ǀ somāsaḥ ǀ su-sutāḥ ǀ amandan ǁ

05.030.11   (Mandala. Sukta. Rik)

4.1.28.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदीं॒ सोमा॑ ब॒भ्रुधू॑ता॒ अमं॑द॒न्नरो॑रवीद्वृष॒भः साद॑नेषु ।

पु॒रं॒द॒रः प॑पि॒वाँ इंद्रो॑ अस्य॒ पुन॒र्गवा॑मददादु॒स्रिया॑णां ॥

Samhita Devanagari Nonaccented

यदीं सोमा बभ्रुधूता अमंदन्नरोरवीद्वृषभः सादनेषु ।

पुरंदरः पपिवाँ इंद्रो अस्य पुनर्गवामददादुस्रियाणां ॥

Samhita Transcription Accented

yádīm sómā babhrúdhūtā ámandannároravīdvṛṣabháḥ sā́daneṣu ǀ

puraṃdaráḥ papivā́m̐ índro asya púnargávāmadadādusríyāṇām ǁ

Samhita Transcription Nonaccented

yadīm somā babhrudhūtā amandannaroravīdvṛṣabhaḥ sādaneṣu ǀ

puraṃdaraḥ papivām̐ indro asya punargavāmadadādusriyāṇām ǁ

Padapatha Devanagari Accented

यत् । ई॒म् । सोमाः॑ । ब॒भ्रुऽधू॑ताः । अम॑न्दन् । अरो॑रवीत् । वृ॒ष॒भः । सद॑नेषु ।

पु॒र॒म्ऽद॒रः । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ । पुनः॑ । गवा॑म् । अ॒द॒दा॒त् । उ॒स्रिया॑णाम् ॥

Padapatha Devanagari Nonaccented

यत् । ईम् । सोमाः । बभ्रुऽधूताः । अमन्दन् । अरोरवीत् । वृषभः । सदनेषु ।

पुरम्ऽदरः । पपिऽवान् । इन्द्रः । अस्य । पुनः । गवाम् । अददात् । उस्रियाणाम् ॥

Padapatha Transcription Accented

yát ǀ īm ǀ sómāḥ ǀ babhrú-dhūtāḥ ǀ ámandan ǀ ároravīt ǀ vṛṣabháḥ ǀ sádaneṣu ǀ

puram-daráḥ ǀ papi-vā́n ǀ índraḥ ǀ asya ǀ púnaḥ ǀ gávām ǀ adadāt ǀ usríyāṇām ǁ

Padapatha Transcription Nonaccented

yat ǀ īm ǀ somāḥ ǀ babhru-dhūtāḥ ǀ amandan ǀ aroravīt ǀ vṛṣabhaḥ ǀ sadaneṣu ǀ

puram-daraḥ ǀ papi-vān ǀ indraḥ ǀ asya ǀ punaḥ ǀ gavām ǀ adadāt ǀ usriyāṇām ǁ

05.030.12   (Mandala. Sukta. Rik)

4.1.28.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रमि॒दं रु॒शमा॑ अग्ने अक्र॒न्गवां॑ च॒त्वारि॒ दद॑तः स॒हस्रा॑ ।

ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णां ॥

Samhita Devanagari Nonaccented

भद्रमिदं रुशमा अग्ने अक्रन्गवां चत्वारि ददतः सहस्रा ।

ऋणंचयस्य प्रयता मघानि प्रत्यग्रभीष्म नृतमस्य नृणां ॥

Samhita Transcription Accented

bhadrámidám ruśámā agne akrangávām catvā́ri dádataḥ sahásrā ǀ

ṛṇaṃcayásya práyatā maghā́ni prátyagrabhīṣma nṛ́tamasya nṛṇā́m ǁ

Samhita Transcription Nonaccented

bhadramidam ruśamā agne akrangavām catvāri dadataḥ sahasrā ǀ

ṛṇaṃcayasya prayatā maghāni pratyagrabhīṣma nṛtamasya nṛṇām ǁ

Padapatha Devanagari Accented

भ॒द्रम् । इ॒दम् । रु॒शमाः॑ । अ॒ग्ने॒ । अ॒क्र॒न् । गवा॑म् । च॒त्वारि॑ । दद॑तः । स॒हस्रा॑ ।

ऋ॒ण॒म्ऽच॒यस्य॑ । प्रऽय॑ता । म॒घानि॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । नृऽत॑मस्य । नृ॒णाम् ॥

Padapatha Devanagari Nonaccented

भद्रम् । इदम् । रुशमाः । अग्ने । अक्रन् । गवाम् । चत्वारि । ददतः । सहस्रा ।

ऋणम्ऽचयस्य । प्रऽयता । मघानि । प्रति । अग्रभीष्म । नृऽतमस्य । नृणाम् ॥

Padapatha Transcription Accented

bhadrám ǀ idám ǀ ruśámāḥ ǀ agne ǀ akran ǀ gávām ǀ catvā́ri ǀ dádataḥ ǀ sahásrā ǀ

ṛṇam-cayásya ǀ prá-yatā ǀ maghā́ni ǀ práti ǀ agrabhīṣma ǀ nṛ́-tamasya ǀ nṛṇā́m ǁ

Padapatha Transcription Nonaccented

bhadram ǀ idam ǀ ruśamāḥ ǀ agne ǀ akran ǀ gavām ǀ catvāri ǀ dadataḥ ǀ sahasrā ǀ

ṛṇam-cayasya ǀ pra-yatā ǀ maghāni ǀ prati ǀ agrabhīṣma ǀ nṛ-tamasya ǀ nṛṇām ǁ

05.030.13   (Mandala. Sukta. Rik)

4.1.28.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒पेश॑सं॒ माव॑ सृजं॒त्यस्तं॒ गवां॑ स॒हस्रै॑ रु॒शमा॑सो अग्ने ।

ती॒व्रा इंद्र॑मममंदुः सु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ॥

Samhita Devanagari Nonaccented

सुपेशसं माव सृजंत्यस्तं गवां सहस्रै रुशमासो अग्ने ।

तीव्रा इंद्रमममंदुः सुतासोऽक्तोर्व्युष्टौ परितक्म्यायाः ॥

Samhita Transcription Accented

supéśasam mā́va sṛjantyástam gávām sahásrai ruśámāso agne ǀ

tīvrā́ índramamamanduḥ sutā́so’którvyúṣṭau páritakmyāyāḥ ǁ

Samhita Transcription Nonaccented

supeśasam māva sṛjantyastam gavām sahasrai ruśamāso agne ǀ

tīvrā indramamamanduḥ sutāso’ktorvyuṣṭau paritakmyāyāḥ ǁ

Padapatha Devanagari Accented

सु॒ऽपेश॑सम् । मा॒ । अव॑ । सृ॒ज॒न्ति॒ । अस्त॑म् । गवा॑म् । स॒हस्रैः॑ । रु॒शमा॑सः । अ॒ग्ने॒ ।

ती॒व्राः । इन्द्र॑म् । अ॒म॒म॒न्दुः॒ । सु॒तासः॑ । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाः ॥

Padapatha Devanagari Nonaccented

सुऽपेशसम् । मा । अव । सृजन्ति । अस्तम् । गवाम् । सहस्रैः । रुशमासः । अग्ने ।

तीव्राः । इन्द्रम् । अममन्दुः । सुतासः । अक्तोः । विऽउष्टौ । परिऽतक्म्यायाः ॥

Padapatha Transcription Accented

su-péśasam ǀ mā ǀ áva ǀ sṛjanti ǀ ástam ǀ gávām ǀ sahásraiḥ ǀ ruśámāsaḥ ǀ agne ǀ

tīvrā́ḥ ǀ índram ǀ amamanduḥ ǀ sutā́saḥ ǀ aktóḥ ǀ ví-uṣṭau ǀ pári-takmyāyāḥ ǁ

Padapatha Transcription Nonaccented

su-peśasam ǀ mā ǀ ava ǀ sṛjanti ǀ astam ǀ gavām ǀ sahasraiḥ ǀ ruśamāsaḥ ǀ agne ǀ

tīvrāḥ ǀ indram ǀ amamanduḥ ǀ sutāsaḥ ǀ aktoḥ ǀ vi-uṣṭau ǀ pari-takmyāyāḥ ǁ

05.030.14   (Mandala. Sukta. Rik)

4.1.28.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा॑नां ।

अत्यो॒ न वा॒जी र॒घुर॒ज्यमा॑नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा॑ ॥

Samhita Devanagari Nonaccented

औच्छत्सा रात्री परितक्म्या याँ ऋणंचये राजनि रुशमानां ।

अत्यो न वाजी रघुरज्यमानो बभ्रुश्चत्वार्यसनत्सहस्रा ॥

Samhita Transcription Accented

áucchatsā́ rā́trī páritakmyā yā́m̐ ṛṇaṃcayé rā́jani ruśámānām ǀ

átyo ná vājī́ raghúrajyámāno babhrúścatvā́ryasanatsahásrā ǁ

Samhita Transcription Nonaccented

aucchatsā rātrī paritakmyā yām̐ ṛṇaṃcaye rājani ruśamānām ǀ

atyo na vājī raghurajyamāno babhruścatvāryasanatsahasrā ǁ

Padapatha Devanagari Accented

औच्छ॑त् । सा । रात्री॑ । परि॑ऽतक्म्या । या । ऋ॒ण॒म्ऽच॒ये । राज॑नि । रु॒शमा॑नाम् ।

अत्यः॑ । न । वा॒जी । र॒घुः । अ॒ज्यमा॑नः । ब॒भ्रुः । च॒त्वारि॑ । अ॒स॒न॒त् । स॒हस्रा॑ ॥

Padapatha Devanagari Nonaccented

औच्छत् । सा । रात्री । परिऽतक्म्या । या । ऋणम्ऽचये । राजनि । रुशमानाम् ।

अत्यः । न । वाजी । रघुः । अज्यमानः । बभ्रुः । चत्वारि । असनत् । सहस्रा ॥

Padapatha Transcription Accented

áucchat ǀ sā́ ǀ rā́trī ǀ pári-takmyā ǀ yā́ ǀ ṛṇam-cayé ǀ rā́jani ǀ ruśámānām ǀ

átyaḥ ǀ ná ǀ vājī́ ǀ raghúḥ ǀ ajyámānaḥ ǀ babhrúḥ ǀ catvā́ri ǀ asanat ǀ sahásrā ǁ

Padapatha Transcription Nonaccented

aucchat ǀ sā ǀ rātrī ǀ pari-takmyā ǀ yā ǀ ṛṇam-caye ǀ rājani ǀ ruśamānām ǀ

atyaḥ ǀ na ǀ vājī ǀ raghuḥ ǀ ajyamānaḥ ǀ babhruḥ ǀ catvāri ǀ asanat ǀ sahasrā ǁ

05.030.15   (Mandala. Sukta. Rik)

4.1.28.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्वग्ने ।

घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्राः॑ ॥

Samhita Devanagari Nonaccented

चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने ।

घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तम्वादाम विप्राः ॥

Samhita Transcription Accented

cátuḥsahasram gávyasya paśváḥ prátyagrabhīṣma ruśámeṣvagne ǀ

gharmáścittaptáḥ pravṛ́je yá ā́sīdayasmáyastámvā́dāma víprāḥ ǁ

Samhita Transcription Nonaccented

catuḥsahasram gavyasya paśvaḥ pratyagrabhīṣma ruśameṣvagne ǀ

gharmaścittaptaḥ pravṛje ya āsīdayasmayastamvādāma viprāḥ ǁ

Padapatha Devanagari Accented

चतुः॑ऽसहस्रम् । गव्य॑स्य । प॒श्वः । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । रु॒शमे॑षु । अ॒ग्ने॒ ।

घ॒र्मः । चि॒त् । त॒प्तः । प्र॒ऽवृजे॑ । यः । आसी॑त् । अ॒य॒स्मयः॑ । तम् । ऊं॒ इति॑ । आदा॑म । विप्राः॑ ॥

Padapatha Devanagari Nonaccented

चतुःऽसहस्रम् । गव्यस्य । पश्वः । प्रति । अग्रभीष्म । रुशमेषु । अग्ने ।

घर्मः । चित् । तप्तः । प्रऽवृजे । यः । आसीत् । अयस्मयः । तम् । ऊं इति । आदाम । विप्राः ॥

Padapatha Transcription Accented

cátuḥ-sahasram ǀ gávyasya ǀ paśváḥ ǀ práti ǀ agrabhīṣma ǀ ruśámeṣu ǀ agne ǀ

gharmáḥ ǀ cit ǀ taptáḥ ǀ pra-vṛ́je ǀ yáḥ ǀ ā́sīt ǀ ayasmáyaḥ ǀ tám ǀ ūṃ íti ǀ ā́dāma ǀ víprāḥ ǁ

Padapatha Transcription Nonaccented

catuḥ-sahasram ǀ gavyasya ǀ paśvaḥ ǀ prati ǀ agrabhīṣma ǀ ruśameṣu ǀ agne ǀ

gharmaḥ ǀ cit ǀ taptaḥ ǀ pra-vṛje ǀ yaḥ ǀ āsīt ǀ ayasmayaḥ ǀ tam ǀ ūṃ iti ǀ ādāma ǀ viprāḥ ǁ