SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 31

 

1. Info

To:    1-7, 10-13: indra;
8: indra (b); indra or kutsa (c); indra or uśanas (d);
9: indra, kutsa
From:   avasyu ātreya
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 5, 7, 9, 11); triṣṭup (3, 4, 6, 10); svarāṭpaṅkti (8, 12); virāṭtrisṭup (13)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.031.01   (Mandala. Sukta. Rik)

4.1.29.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॒ रथा॑य प्र॒वतं॑ कृणोति॒ यम॒ध्यस्था॑न्म॒घवा॑ वाज॒यंतं॑ ।

यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा अरि॑ष्टो याति प्रथ॒मः सिषा॑सन् ॥

Samhita Devanagari Nonaccented

इंद्रो रथाय प्रवतं कृणोति यमध्यस्थान्मघवा वाजयंतं ।

यूथेव पश्वो व्युनोति गोपा अरिष्टो याति प्रथमः सिषासन् ॥

Samhita Transcription Accented

índro ráthāya pravátam kṛṇoti yámadhyásthānmaghávā vājayántam ǀ

yūthéva paśvó vyúnoti gopā́ áriṣṭo yāti prathamáḥ síṣāsan ǁ

Samhita Transcription Nonaccented

indro rathāya pravatam kṛṇoti yamadhyasthānmaghavā vājayantam ǀ

yūtheva paśvo vyunoti gopā ariṣṭo yāti prathamaḥ siṣāsan ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । रथा॑य । प्र॒ऽवत॑म् । कृ॒णो॒ति॒ । यम् । अ॒धि॒ऽअस्था॑त् । म॒घऽवा॑ । वा॒ज॒ऽयन्त॑म् ।

यू॒थाऽइ॑व । प॒श्वः । वि । उ॒नो॒ति॒ । गो॒पाः । अरि॑ष्टः । या॒ति॒ । प्र॒थ॒मः । सिसा॑सन् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । रथाय । प्रऽवतम् । कृणोति । यम् । अधिऽअस्थात् । मघऽवा । वाजऽयन्तम् ।

यूथाऽइव । पश्वः । वि । उनोति । गोपाः । अरिष्टः । याति । प्रथमः । सिसासन् ॥

Padapatha Transcription Accented

índraḥ ǀ ráthāya ǀ pra-vátam ǀ kṛṇoti ǀ yám ǀ adhi-ásthāt ǀ maghá-vā ǀ vāja-yántam ǀ

yūthā́-iva ǀ paśváḥ ǀ ví ǀ unoti ǀ gopā́ḥ ǀ áriṣṭaḥ ǀ yāti ǀ prathamáḥ ǀ sísāsan ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ rathāya ǀ pra-vatam ǀ kṛṇoti ǀ yam ǀ adhi-asthāt ǀ magha-vā ǀ vāja-yantam ǀ

yūthā-iva ǀ paśvaḥ ǀ vi ǀ unoti ǀ gopāḥ ǀ ariṣṭaḥ ǀ yāti ǀ prathamaḥ ǀ sisāsan ǁ

05.031.02   (Mandala. Sukta. Rik)

4.1.29.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प्र द्र॑व हरिवो॒ मा वि वे॑नः॒ पिशं॑गराते अ॒भि नः॑ सचस्व ।

न॒हि त्वदिं॑द्र॒ वस्यो॑ अ॒न्यदस्त्य॑मे॒नांश्चि॒ज्जनि॑वतश्चकर्थ ॥

Samhita Devanagari Nonaccented

आ प्र द्रव हरिवो मा वि वेनः पिशंगराते अभि नः सचस्व ।

नहि त्वदिंद्र वस्यो अन्यदस्त्यमेनांश्चिज्जनिवतश्चकर्थ ॥

Samhita Transcription Accented

ā́ prá drava harivo mā́ ví venaḥ píśaṅgarāte abhí naḥ sacasva ǀ

nahí tvádindra vásyo anyádástyamenā́ṃścijjánivataścakartha ǁ

Samhita Transcription Nonaccented

ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva ǀ

nahi tvadindra vasyo anyadastyamenāṃścijjanivataścakartha ǁ

Padapatha Devanagari Accented

आ । प्र । द्र॒व॒ । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ । पिश॑ङ्गऽराते । अ॒भि । नः॒ । स॒च॒स्व॒ ।

न॒हि । त्वत् । इ॒न्द्र॒ । वस्यः॑ । अ॒न्यत् । अस्ति॑ । अ॒मे॒नान् । चि॒त् । जनि॑ऽवतः । च॒क॒र्थ॒ ॥

Padapatha Devanagari Nonaccented

आ । प्र । द्रव । हरिऽवः । मा । वि । वेनः । पिशङ्गऽराते । अभि । नः । सचस्व ।

नहि । त्वत् । इन्द्र । वस्यः । अन्यत् । अस्ति । अमेनान् । चित् । जनिऽवतः । चकर्थ ॥

Padapatha Transcription Accented

ā́ ǀ prá ǀ drava ǀ hari-vaḥ ǀ mā́ ǀ ví ǀ venaḥ ǀ píśaṅga-rāte ǀ abhí ǀ naḥ ǀ sacasva ǀ

nahí ǀ tvát ǀ indra ǀ vásyaḥ ǀ anyát ǀ ásti ǀ amenā́n ǀ cit ǀ jáni-vataḥ ǀ cakartha ǁ

Padapatha Transcription Nonaccented

ā ǀ pra ǀ drava ǀ hari-vaḥ ǀ mā ǀ vi ǀ venaḥ ǀ piśaṅga-rāte ǀ abhi ǀ naḥ ǀ sacasva ǀ

nahi ǀ tvat ǀ indra ǀ vasyaḥ ǀ anyat ǀ asti ǀ amenān ǀ cit ǀ jani-vataḥ ǀ cakartha ǁ

05.031.03   (Mandala. Sukta. Rik)

4.1.29.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्यत्सहः॒ सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इंद्र॑ इंद्रि॒याणि॒ विश्वा॑ ।

प्राचो॑दयत्सु॒दुघा॑ व॒व्रे अं॒तर्वि ज्योति॑षा संववृ॒त्वत्तमो॑ऽवः ॥

Samhita Devanagari Nonaccented

उद्यत्सहः सहस आजनिष्ट देदिष्ट इंद्र इंद्रियाणि विश्वा ।

प्राचोदयत्सुदुघा वव्रे अंतर्वि ज्योतिषा संववृत्वत्तमोऽवः ॥

Samhita Transcription Accented

údyátsáhaḥ sáhasa ā́janiṣṭa dédiṣṭa índra indriyā́ṇi víśvā ǀ

prā́codayatsudúghā vavré antárví jyótiṣā saṃvavṛtváttámo’vaḥ ǁ

Samhita Transcription Nonaccented

udyatsahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā ǀ

prācodayatsudughā vavre antarvi jyotiṣā saṃvavṛtvattamo’vaḥ ǁ

Padapatha Devanagari Accented

उत् । यत् । सहः॑ । सह॑सः । आ । अज॑निष्ट । देदि॑ष्टे । इन्द्रः॑ । इ॒न्द्रि॒याणि॑ । विश्वा॑ ।

प्र । अ॒चो॒द॒य॒त् । सु॒ऽदुघाः॑ । व॒व्रे । अ॒न्तः । वि । ज्योति॑षा । स॒म्ऽव॒वृ॒त्वत् । तमः॑ । अ॒व॒रित्य॑वः ॥

Padapatha Devanagari Nonaccented

उत् । यत् । सहः । सहसः । आ । अजनिष्ट । देदिष्टे । इन्द्रः । इन्द्रियाणि । विश्वा ।

प्र । अचोदयत् । सुऽदुघाः । वव्रे । अन्तः । वि । ज्योतिषा । सम्ऽववृत्वत् । तमः । अवरित्यवः ॥

Padapatha Transcription Accented

út ǀ yát ǀ sáhaḥ ǀ sáhasaḥ ǀ ā́ ǀ ájaniṣṭa ǀ dédiṣṭe ǀ índraḥ ǀ indriyā́ṇi ǀ víśvā ǀ

prá ǀ acodayat ǀ su-dúghāḥ ǀ vavré ǀ antáḥ ǀ ví ǀ jyótiṣā ǀ sam-vavṛtvát ǀ támaḥ ǀ avarítyavaḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ yat ǀ sahaḥ ǀ sahasaḥ ǀ ā ǀ ajaniṣṭa ǀ dediṣṭe ǀ indraḥ ǀ indriyāṇi ǀ viśvā ǀ

pra ǀ acodayat ǀ su-dughāḥ ǀ vavre ǀ antaḥ ǀ vi ǀ jyotiṣā ǀ sam-vavṛtvat ǀ tamaḥ ǀ avarityavaḥ ǁ

05.031.04   (Mandala. Sukta. Rik)

4.1.29.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अन॑वस्ते॒ रथ॒मश्वा॑य तक्षं॒त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मंतं॑ ।

ब्र॒ह्माण॒ इंद्रं॑ म॒हयं॑तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हंत॒वा उ॑ ॥

Samhita Devanagari Nonaccented

अनवस्ते रथमश्वाय तक्षंत्वष्टा वज्रं पुरुहूत द्युमंतं ।

ब्रह्माण इंद्रं महयंतो अर्कैरवर्धयन्नहये हंतवा उ ॥

Samhita Transcription Accented

ánavaste ráthamáśvāya takṣantváṣṭā vájram puruhūta dyumántam ǀ

brahmā́ṇa índram maháyanto arkáirávardhayannáhaye hántavā́ u ǁ

Samhita Transcription Nonaccented

anavaste rathamaśvāya takṣantvaṣṭā vajram puruhūta dyumantam ǀ

brahmāṇa indram mahayanto arkairavardhayannahaye hantavā u ǁ

Padapatha Devanagari Accented

अन॑वः । ते॒ । रथ॑म् । अश्वा॑य । त॒क्ष॒न् । त्वष्टा॑ । वज्र॑म् । पु॒रु॒ऽहू॒त॒ । द्यु॒ऽमन्त॑म् ।

ब्र॒ह्माणः॑ । इन्द्र॑म् । म॒हय॑न्तः । अ॒र्कैः । अव॑र्धयन् । अह॑ये । हन्त॒वै । ऊं॒ इति॑ ॥

Padapatha Devanagari Nonaccented

अनवः । ते । रथम् । अश्वाय । तक्षन् । त्वष्टा । वज्रम् । पुरुऽहूत । द्युऽमन्तम् ।

ब्रह्माणः । इन्द्रम् । महयन्तः । अर्कैः । अवर्धयन् । अहये । हन्तवै । ऊं इति ॥

Padapatha Transcription Accented

ánavaḥ ǀ te ǀ rátham ǀ áśvāya ǀ takṣan ǀ tváṣṭā ǀ vájram ǀ puru-hūta ǀ dyu-mántam ǀ

brahmā́ṇaḥ ǀ índram ǀ maháyantaḥ ǀ arkáiḥ ǀ ávardhayan ǀ áhaye ǀ hántavái ǀ ūṃ íti ǁ

Padapatha Transcription Nonaccented

anavaḥ ǀ te ǀ ratham ǀ aśvāya ǀ takṣan ǀ tvaṣṭā ǀ vajram ǀ puru-hūta ǀ dyu-mantam ǀ

brahmāṇaḥ ǀ indram ǀ mahayantaḥ ǀ arkaiḥ ǀ avardhayan ǀ ahaye ǀ hantavai ǀ ūṃ iti ǁ

05.031.05   (Mandala. Sukta. Rik)

4.1.29.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निंद्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषाः॑ ।

अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इंद्रे॑षिता अ॒भ्यव॑र्तंत॒ दस्यू॑न् ॥

Samhita Devanagari Nonaccented

वृष्णे यत्ते वृषणो अर्कमर्चानिंद्र ग्रावाणो अदितिः सजोषाः ।

अनश्वासो ये पवयोऽरथा इंद्रेषिता अभ्यवर्तंत दस्यून् ॥

Samhita Transcription Accented

vṛ́ṣṇe yátte vṛ́ṣaṇo arkámárcāníndra grā́vāṇo áditiḥ sajóṣāḥ ǀ

anaśvā́so yé paváyo’rathā́ índreṣitā abhyávartanta dásyūn ǁ

Samhita Transcription Nonaccented

vṛṣṇe yatte vṛṣaṇo arkamarcānindra grāvāṇo aditiḥ sajoṣāḥ ǀ

anaśvāso ye pavayo’rathā indreṣitā abhyavartanta dasyūn ǁ

Padapatha Devanagari Accented

वृष्णे॑ । यत् । ते॒ । वृष॑णः । अ॒र्कम् । अर्चा॑न् । इन्द्र॑ । ग्रावा॑णः । अदि॑तिः । स॒ऽजोषाः॑ ।

अ॒न॒श्वासः॑ । ये । प॒वयः॑ । अ॒र॒थाः । इन्द्र॑ऽइषिताः । अ॒भि । अव॑र्तन्त । दस्यू॑न् ॥

Padapatha Devanagari Nonaccented

वृष्णे । यत् । ते । वृषणः । अर्कम् । अर्चान् । इन्द्र । ग्रावाणः । अदितिः । सऽजोषाः ।

अनश्वासः । ये । पवयः । अरथाः । इन्द्रऽइषिताः । अभि । अवर्तन्त । दस्यून् ॥

Padapatha Transcription Accented

vṛ́ṣṇe ǀ yát ǀ te ǀ vṛ́ṣaṇaḥ ǀ arkám ǀ árcān ǀ índra ǀ grā́vāṇaḥ ǀ áditiḥ ǀ sa-jóṣāḥ ǀ

anaśvā́saḥ ǀ yé ǀ paváyaḥ ǀ arathā́ḥ ǀ índra-iṣitāḥ ǀ abhí ǀ ávartanta ǀ dásyūn ǁ

Padapatha Transcription Nonaccented

vṛṣṇe ǀ yat ǀ te ǀ vṛṣaṇaḥ ǀ arkam ǀ arcān ǀ indra ǀ grāvāṇaḥ ǀ aditiḥ ǀ sa-joṣāḥ ǀ

anaśvāsaḥ ǀ ye ǀ pavayaḥ ǀ arathāḥ ǀ indra-iṣitāḥ ǀ abhi ǀ avartanta ǀ dasyūn ǁ

05.031.06   (Mandala. Sukta. Rik)

4.1.30.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॒ पूर्वा॑णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ ।

शक्ती॑वो॒ यद्वि॒भरा॒ रोद॑सी उ॒भे जय॑न्न॒पो मन॑वे॒ दानु॑चित्राः ॥

Samhita Devanagari Nonaccented

प्र ते पूर्वाणि करणानि वोचं प्र नूतना मघवन्या चकर्थ ।

शक्तीवो यद्विभरा रोदसी उभे जयन्नपो मनवे दानुचित्राः ॥

Samhita Transcription Accented

prá te pū́rvāṇi káraṇāni vocam prá nū́tanā maghavanyā́ cakártha ǀ

śáktīvo yádvibhárā ródasī ubhé jáyannapó mánave dā́nucitrāḥ ǁ

Samhita Transcription Nonaccented

pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavanyā cakartha ǀ

śaktīvo yadvibharā rodasī ubhe jayannapo manave dānucitrāḥ ǁ

Padapatha Devanagari Accented

प्र । ते॒ । पूर्वा॑णि । कर॑णानि । वो॒च॒म् । प्र । नूत॑ना । म॒घ॒ऽव॒न् । या । च॒कर्थ॑ ।

शक्ति॑ऽवः । यत् । वि॒ऽभराः॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । जय॑न् । अ॒पः । मन॑वे । दानु॑ऽचित्राः ॥

Padapatha Devanagari Nonaccented

प्र । ते । पूर्वाणि । करणानि । वोचम् । प्र । नूतना । मघऽवन् । या । चकर्थ ।

शक्तिऽवः । यत् । विऽभराः । रोदसी इति । उभे इति । जयन् । अपः । मनवे । दानुऽचित्राः ॥

Padapatha Transcription Accented

prá ǀ te ǀ pū́rvāṇi ǀ káraṇāni ǀ vocam ǀ prá ǀ nū́tanā ǀ magha-van ǀ yā́ ǀ cakártha ǀ

śákti-vaḥ ǀ yát ǀ vi-bhárāḥ ǀ ródasī íti ǀ ubhé íti ǀ jáyan ǀ apáḥ ǀ mánave ǀ dā́nu-citrāḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ pūrvāṇi ǀ karaṇāni ǀ vocam ǀ pra ǀ nūtanā ǀ magha-van ǀ yā ǀ cakartha ǀ

śakti-vaḥ ǀ yat ǀ vi-bharāḥ ǀ rodasī iti ǀ ubhe iti ǀ jayan ǀ apaḥ ǀ manave ǀ dānu-citrāḥ ǁ

05.031.07   (Mandala. Sukta. Rik)

4.1.30.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्घ्नन्नोजो॒ अत्रामि॑मीथाः ।

शुष्ण॑स्य चि॒त्परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ॑रसेधः ॥

Samhita Devanagari Nonaccented

तदिन्नु ते करणं दस्म विप्राहिं यद्घ्नन्नोजो अत्रामिमीथाः ।

शुष्णस्य चित्परि माया अगृभ्णाः प्रपित्वं यन्नप दस्यूँरसेधः ॥

Samhita Transcription Accented

tádínnú te káraṇam dasma viprā́him yádghnánnójo átrā́mimīthāḥ ǀ

śúṣṇasya citpári māyā́ agṛbhṇāḥ prapitvám yánnápa dásyūm̐rasedhaḥ ǁ

Samhita Transcription Nonaccented

tadinnu te karaṇam dasma viprāhim yadghnannojo atrāmimīthāḥ ǀ

śuṣṇasya citpari māyā agṛbhṇāḥ prapitvam yannapa dasyūm̐rasedhaḥ ǁ

Padapatha Devanagari Accented

तत् । इत् । नु । ते॒ । कर॑णम् । द॒स्म॒ । वि॒प्र॒ । अहि॑म् । यत् । घ्नन् । ओजः॑ । अत्र॑ । अमि॑मीथाः ।

शुष्ण॑स्य । चि॒त् । परि॑ । मा॒याः । अ॒गृ॒भ्णाः॒ । प्र॒ऽपि॒त्वम् । यन् । अप॑ । दस्यू॑न् । अ॒से॒धः॒ ॥

Padapatha Devanagari Nonaccented

तत् । इत् । नु । ते । करणम् । दस्म । विप्र । अहिम् । यत् । घ्नन् । ओजः । अत्र । अमिमीथाः ।

शुष्णस्य । चित् । परि । मायाः । अगृभ्णाः । प्रऽपित्वम् । यन् । अप । दस्यून् । असेधः ॥

Padapatha Transcription Accented

tát ǀ ít ǀ nú ǀ te ǀ káraṇam ǀ dasma ǀ vipra ǀ áhim ǀ yát ǀ ghnán ǀ ójaḥ ǀ átra ǀ ámimīthāḥ ǀ

śúṣṇasya ǀ cit ǀ pári ǀ māyā́ḥ ǀ agṛbhṇāḥ ǀ pra-pitvám ǀ yán ǀ ápa ǀ dásyūn ǀ asedhaḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ it ǀ nu ǀ te ǀ karaṇam ǀ dasma ǀ vipra ǀ ahim ǀ yat ǀ ghnan ǀ ojaḥ ǀ atra ǀ amimīthāḥ ǀ

śuṣṇasya ǀ cit ǀ pari ǀ māyāḥ ǀ agṛbhṇāḥ ǀ pra-pitvam ǀ yan ǀ apa ǀ dasyūn ǀ asedhaḥ ǁ

05.031.08   (Mandala. Sukta. Rik)

4.1.30.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॒पो यद॑वे तु॒र्वशा॒यार॑मयः सु॒दुघाः॑ पा॒र इं॑द्र ।

उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा॑मु॒शनारं॑त दे॒वाः ॥

Samhita Devanagari Nonaccented

त्वमपो यदवे तुर्वशायारमयः सुदुघाः पार इंद्र ।

उग्रमयातमवहो ह कुत्सं सं ह यद्वामुशनारंत देवाः ॥

Samhita Transcription Accented

tvámapó yádave turváśāyā́ramayaḥ sudúghāḥ pārá indra ǀ

ugrámayātamávaho ha kútsam sám ha yádvāmuśánā́ranta devā́ḥ ǁ

Samhita Transcription Nonaccented

tvamapo yadave turvaśāyāramayaḥ sudughāḥ pāra indra ǀ

ugramayātamavaho ha kutsam sam ha yadvāmuśanāranta devāḥ ǁ

Padapatha Devanagari Accented

त्वम् । अ॒पः । यद॑वे । तु॒र्वशा॒य । अर॑मयः । सु॒ऽदुघाः॑ । पा॒रः । इ॒न्द्र॒ ।

उ॒ग्रम् । अ॒या॒त॒म् । अव॑हः । ह॒ । कुत्स॑म् । सम् । ह॒ । यत् । वा॒म् । उ॒शना॑ । अर॑न्त । दे॒वाः ॥

Padapatha Devanagari Nonaccented

त्वम् । अपः । यदवे । तुर्वशाय । अरमयः । सुऽदुघाः । पारः । इन्द्र ।

उग्रम् । अयातम् । अवहः । ह । कुत्सम् । सम् । ह । यत् । वाम् । उशना । अरन्त । देवाः ॥

Padapatha Transcription Accented

tvám ǀ apáḥ ǀ yádave ǀ turváśāyá ǀ áramayaḥ ǀ su-dúghāḥ ǀ pāráḥ ǀ indra ǀ

ugrám ǀ ayātam ǀ ávahaḥ ǀ ha ǀ kútsam ǀ sám ǀ ha ǀ yát ǀ vām ǀ uśánā ǀ áranta ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ apaḥ ǀ yadave ǀ turvaśāya ǀ aramayaḥ ǀ su-dughāḥ ǀ pāraḥ ǀ indra ǀ

ugram ǀ ayātam ǀ avahaḥ ǀ ha ǀ kutsam ǀ sam ǀ ha ǀ yat ǀ vām ǀ uśanā ǀ aranta ǀ devāḥ ǁ

05.031.09   (Mandala. Sukta. Rik)

4.1.30.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे॑ वहंतु ।

निः षी॑म॒द्भ्यो धम॑थो॒ निः ष॒धस्था॑न्म॒घोनो॑ हृ॒दो व॑रथ॒स्तमां॑सि ॥

Samhita Devanagari Nonaccented

इंद्राकुत्सा वहमाना रथेना वामत्या अपि कर्णे वहंतु ।

निः षीमद्भ्यो धमथो निः षधस्थान्मघोनो हृदो वरथस्तमांसि ॥

Samhita Transcription Accented

índrākutsā váhamānā ráthenā́ vāmátyā ápi kárṇe vahantu ǀ

níḥ ṣīmadbhyó dhámatho níḥ ṣadhásthānmaghóno hṛdó varathastámāṃsi ǁ

Samhita Transcription Nonaccented

indrākutsā vahamānā rathenā vāmatyā api karṇe vahantu ǀ

niḥ ṣīmadbhyo dhamatho niḥ ṣadhasthānmaghono hṛdo varathastamāṃsi ǁ

Padapatha Devanagari Accented

इन्द्रा॑कुत्सा । वह॑माना । रथे॑न । आ । वा॒म् । अत्याः॑ । अपि॑ । कर्णे॑ । व॒ह॒न्तु॒ ।

निः । सी॒म् । अ॒त्ऽभ्यः । धम॑थः । निः । स॒धऽस्था॑त् । म॒घोनः॑ । हृ॒दः । व॒र॒थः॒ । तमां॑सि ॥

Padapatha Devanagari Nonaccented

इन्द्राकुत्सा । वहमाना । रथेन । आ । वाम् । अत्याः । अपि । कर्णे । वहन्तु ।

निः । सीम् । अत्ऽभ्यः । धमथः । निः । सधऽस्थात् । मघोनः । हृदः । वरथः । तमांसि ॥

Padapatha Transcription Accented

índrākutsā ǀ váhamānā ǀ ráthena ǀ ā́ ǀ vām ǀ átyāḥ ǀ ápi ǀ kárṇe ǀ vahantu ǀ

níḥ ǀ sīm ǀ at-bhyáḥ ǀ dhámathaḥ ǀ níḥ ǀ sadhá-sthāt ǀ maghónaḥ ǀ hṛdáḥ ǀ varathaḥ ǀ támāṃsi ǁ

Padapatha Transcription Nonaccented

indrākutsā ǀ vahamānā ǀ rathena ǀ ā ǀ vām ǀ atyāḥ ǀ api ǀ karṇe ǀ vahantu ǀ

niḥ ǀ sīm ǀ at-bhyaḥ ǀ dhamathaḥ ǀ niḥ ǀ sadha-sthāt ǀ maghonaḥ ǀ hṛdaḥ ǀ varathaḥ ǀ tamāṃsi ǁ

05.031.10   (Mandala. Sukta. Rik)

4.1.30.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वात॑स्य यु॒क्तान्त्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः ।

विश्वे॑ ते॒ अत्र॑ म॒रुतः॒ सखा॑य॒ इंद्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥

Samhita Devanagari Nonaccented

वातस्य युक्तान्त्सुयुजश्चिदश्वान्कविश्चिदेषो अजगन्नवस्युः ।

विश्वे ते अत्र मरुतः सखाय इंद्र ब्रह्माणि तविषीमवर्धन् ॥

Samhita Transcription Accented

vā́tasya yuktā́ntsuyújaścidáśvānkavíścideṣó ajagannavasyúḥ ǀ

víśve te átra marútaḥ sákhāya índra bráhmāṇi táviṣīmavardhan ǁ

Samhita Transcription Nonaccented

vātasya yuktāntsuyujaścidaśvānkaviścideṣo ajagannavasyuḥ ǀ

viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīmavardhan ǁ

Padapatha Devanagari Accented

वात॑स्य । यु॒क्तान् । सु॒ऽयुजः॑ । चि॒त् । अश्वा॑न् । क॒विः । चि॒त् । ए॒षः । अ॒ज॒ग॒न् । अ॒व॒स्युः ।

विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । सखा॑यः । इन्द्र॑ । ब्रह्मा॑णि । तवि॑षीम् । अ॒व॒र्ध॒न् ॥

Padapatha Devanagari Nonaccented

वातस्य । युक्तान् । सुऽयुजः । चित् । अश्वान् । कविः । चित् । एषः । अजगन् । अवस्युः ।

विश्वे । ते । अत्र । मरुतः । सखायः । इन्द्र । ब्रह्माणि । तविषीम् । अवर्धन् ॥

Padapatha Transcription Accented

vā́tasya ǀ yuktā́n ǀ su-yújaḥ ǀ cit ǀ áśvān ǀ kavíḥ ǀ cit ǀ eṣáḥ ǀ ajagan ǀ avasyúḥ ǀ

víśve ǀ te ǀ átra ǀ marútaḥ ǀ sákhāyaḥ ǀ índra ǀ bráhmāṇi ǀ táviṣīm ǀ avardhan ǁ

Padapatha Transcription Nonaccented

vātasya ǀ yuktān ǀ su-yujaḥ ǀ cit ǀ aśvān ǀ kaviḥ ǀ cit ǀ eṣaḥ ǀ ajagan ǀ avasyuḥ ǀ

viśve ǀ te ǀ atra ǀ marutaḥ ǀ sakhāyaḥ ǀ indra ǀ brahmāṇi ǀ taviṣīm ǀ avardhan ǁ

05.031.11   (Mandala. Sukta. Rik)

4.1.31.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं॑ कर॒दुप॑रं जूजु॒वांसं॑ ।

भर॑च्च॒क्रमेत॑शः॒ सं रि॑णाति पु॒रो दध॑त्सनिष्यति॒ क्रतुं॑ नः ॥

Samhita Devanagari Nonaccented

सूरश्चिद्रथं परितक्म्यायां पूर्वं करदुपरं जूजुवांसं ।

भरच्चक्रमेतशः सं रिणाति पुरो दधत्सनिष्यति क्रतुं नः ॥

Samhita Transcription Accented

sū́raścidrátham páritakmyāyām pū́rvam karadúparam jūjuvā́ṃsam ǀ

bháraccakrámétaśaḥ sám riṇāti puró dádhatsaniṣyati krátum naḥ ǁ

Samhita Transcription Nonaccented

sūraścidratham paritakmyāyām pūrvam karaduparam jūjuvāṃsam ǀ

bharaccakrametaśaḥ sam riṇāti puro dadhatsaniṣyati kratum naḥ ǁ

Padapatha Devanagari Accented

सूरः॑ । चि॒त् । रथ॑म् । परि॑ऽतक्म्यायाम् । पूर्व॑म् । क॒र॒त् । उप॑रम् । जू॒जु॒ऽवांस॑म् ।

भर॑त् । च॒क्रम् । एत॑शः । सम् । रि॒णा॒ति॒ । पु॒रः । दध॑त् । स॒नि॒ष्य॒ति॒ । क्रतु॑म् । नः॒ ॥

Padapatha Devanagari Nonaccented

सूरः । चित् । रथम् । परिऽतक्म्यायाम् । पूर्वम् । करत् । उपरम् । जूजुऽवांसम् ।

भरत् । चक्रम् । एतशः । सम् । रिणाति । पुरः । दधत् । सनिष्यति । क्रतुम् । नः ॥

Padapatha Transcription Accented

sū́raḥ ǀ cit ǀ rátham ǀ pári-takmyāyām ǀ pū́rvam ǀ karat ǀ úparam ǀ jūju-vā́ṃsam ǀ

bhárat ǀ cakrám ǀ étaśaḥ ǀ sám ǀ riṇāti ǀ puráḥ ǀ dádhat ǀ saniṣyati ǀ krátum ǀ naḥ ǁ

Padapatha Transcription Nonaccented

sūraḥ ǀ cit ǀ ratham ǀ pari-takmyāyām ǀ pūrvam ǀ karat ǀ uparam ǀ jūju-vāṃsam ǀ

bharat ǀ cakram ǀ etaśaḥ ǀ sam ǀ riṇāti ǀ puraḥ ǀ dadhat ǀ saniṣyati ǀ kratum ǀ naḥ ǁ

05.031.12   (Mandala. Sukta. Rik)

4.1.31.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आयं ज॑ना अभि॒चक्षे॑ जगा॒मेंद्रः॒ सखा॑यं सु॒तसो॑ममि॒च्छन् ।

वद॒न्ग्रावाव॒ वेदिं॑ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चरं॑ति ॥

Samhita Devanagari Nonaccented

आयं जना अभिचक्षे जगामेंद्रः सखायं सुतसोममिच्छन् ।

वदन्ग्रावाव वेदिं भ्रियाते यस्य जीरमध्वर्यवश्चरंति ॥

Samhita Transcription Accented

ā́yám janā abhicákṣe jagāméndraḥ sákhāyam sutásomamicchán ǀ

vádangrā́vā́va védim bhriyāte yásya jīrámadhvaryávaścáranti ǁ

Samhita Transcription Nonaccented

āyam janā abhicakṣe jagāmendraḥ sakhāyam sutasomamicchan ǀ

vadangrāvāva vedim bhriyāte yasya jīramadhvaryavaścaranti ǁ

Padapatha Devanagari Accented

आ । अ॒यम् । ज॒नाः॒ । अ॒भि॒ऽचक्षे॑ । ज॒गा॒म॒ । इन्द्रः॑ । सखा॑यम् । सु॒तऽसो॑मम् । इ॒च्छन् ।

वद॑न् । ग्रावा॑ । अव॑ । वेदि॑म् । भ्रि॒या॒ते॒ । यस्य॑ । जी॒रम् । अ॒ध्व॒र्यवः॑ । चर॑न्ति ॥

Padapatha Devanagari Nonaccented

आ । अयम् । जनाः । अभिऽचक्षे । जगाम । इन्द्रः । सखायम् । सुतऽसोमम् । इच्छन् ।

वदन् । ग्रावा । अव । वेदिम् । भ्रियाते । यस्य । जीरम् । अध्वर्यवः । चरन्ति ॥

Padapatha Transcription Accented

ā́ ǀ ayám ǀ janāḥ ǀ abhi-cákṣe ǀ jagāma ǀ índraḥ ǀ sákhāyam ǀ sutá-somam ǀ icchán ǀ

vádan ǀ grā́vā ǀ áva ǀ védim ǀ bhriyāte ǀ yásya ǀ jīrám ǀ adhvaryávaḥ ǀ cáranti ǁ

Padapatha Transcription Nonaccented

ā ǀ ayam ǀ janāḥ ǀ abhi-cakṣe ǀ jagāma ǀ indraḥ ǀ sakhāyam ǀ suta-somam ǀ icchan ǀ

vadan ǀ grāvā ǀ ava ǀ vedim ǀ bhriyāte ǀ yasya ǀ jīram ǀ adhvaryavaḥ ǀ caranti ǁ

05.031.13   (Mandala. Sukta. Rik)

4.1.31.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये चा॒कनं॑त चा॒कनं॑त॒ नू ते मर्ता॑ अमृत॒ मो ते अंह॒ आर॑न् ।

वा॒वं॒धि यज्यूँ॑रु॒त तेषु॑ धे॒ह्योजो॒ जने॑षु॒ येषु॑ ते॒ स्याम॑ ॥

Samhita Devanagari Nonaccented

ये चाकनंत चाकनंत नू ते मर्ता अमृत मो ते अंह आरन् ।

वावंधि यज्यूँरुत तेषु धेह्योजो जनेषु येषु ते स्याम ॥

Samhita Transcription Accented

yé cākánanta cākánanta nū́ té mártā amṛta mó té áṃha ā́ran ǀ

vāvandhí yájyūm̐rutá téṣu dhehyójo jáneṣu yéṣu te syā́ma ǁ

Samhita Transcription Nonaccented

ye cākananta cākananta nū te martā amṛta mo te aṃha āran ǀ

vāvandhi yajyūm̐ruta teṣu dhehyojo janeṣu yeṣu te syāma ǁ

Padapatha Devanagari Accented

ये । चा॒कन॑न्त । चा॒कन॑न्त । नु । ते । मर्ताः॑ । अ॒मृ॒त॒ । मो इति॑ । ते । अंहः॑ । आ । अ॒र॒न् ।

व॒व॒न्धि । यज्यू॑न् । उ॒त । तेषु॑ । धे॒हि॒ । ओजः॑ । जने॑षु । येषु॑ । ते॒ । स्याम॑ ॥

Padapatha Devanagari Nonaccented

ये । चाकनन्त । चाकनन्त । नु । ते । मर्ताः । अमृत । मो इति । ते । अंहः । आ । अरन् ।

ववन्धि । यज्यून् । उत । तेषु । धेहि । ओजः । जनेषु । येषु । ते । स्याम ॥

Padapatha Transcription Accented

yé ǀ cākánanta ǀ cākánanta ǀ nú ǀ té ǀ mártāḥ ǀ amṛta ǀ mó íti ǀ té ǀ áṃhaḥ ǀ ā́ ǀ aran ǀ

vavandhí ǀ yájyūn ǀ utá ǀ téṣu ǀ dhehi ǀ ójaḥ ǀ jáneṣu ǀ yéṣu ǀ te ǀ syā́ma ǁ

Padapatha Transcription Nonaccented

ye ǀ cākananta ǀ cākananta ǀ nu ǀ te ǀ martāḥ ǀ amṛta ǀ mo iti ǀ te ǀ aṃhaḥ ǀ ā ǀ aran ǀ

vavandhi ǀ yajyūn ǀ uta ǀ teṣu ǀ dhehi ǀ ojaḥ ǀ janeṣu ǀ yeṣu ǀ te ǀ syāma ǁ