SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 32

 

1. Info

To:    indra
From:   gātu ātreya
Metres:   1st set of styles: nicṛttriṣṭup (2-4, 10, 12); triṣṭup (1, 7, 9, 11); svarāṭpaṅkti (5, 8); bhurikpaṅkti (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.032.01   (Mandala. Sukta. Rik)

4.1.32.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम॑र्ण॒वान्ब॑द्बधा॒नाँ अ॑रम्णाः ।

म॒हांत॑मिंद्र॒ पर्व॑तं॒ वि यद्वः सृ॒जो वि धारा॒ अव॑ दान॒वं ह॑न् ॥

Samhita Devanagari Nonaccented

अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाँ अरम्णाः ।

महांतमिंद्र पर्वतं वि यद्वः सृजो वि धारा अव दानवं हन् ॥

Samhita Transcription Accented

ádardarútsamásṛjo ví khā́ni tvámarṇavā́nbadbadhānā́m̐ aramṇāḥ ǀ

mahā́ntamindra párvatam ví yádváḥ sṛjó ví dhā́rā áva dānavám han ǁ

Samhita Transcription Nonaccented

adardarutsamasṛjo vi khāni tvamarṇavānbadbadhānām̐ aramṇāḥ ǀ

mahāntamindra parvatam vi yadvaḥ sṛjo vi dhārā ava dānavam han ǁ

Padapatha Devanagari Accented

अद॑र्दः । उत्स॑म् । असृ॑जः । वि । खानि॑ । त्वम् । अ॒र्ण॒वान् । ब॒द्ब॒धा॒नान् । अ॒र॒म्णाः॒ ।

म॒हान्त॑म् । इ॒न्द्र॒ । पर्व॑तम् । वि । यत् । वरिति॒ वः । सृ॒जः । वि । धाराः॑ । अव॑ । दा॒न॒वम् । ह॒न्निति॑ हन् ॥

Padapatha Devanagari Nonaccented

अदर्दः । उत्सम् । असृजः । वि । खानि । त्वम् । अर्णवान् । बद्बधानान् । अरम्णाः ।

महान्तम् । इन्द्र । पर्वतम् । वि । यत् । वरिति वः । सृजः । वि । धाराः । अव । दानवम् । हन्निति हन् ॥

Padapatha Transcription Accented

ádardaḥ ǀ útsam ǀ ásṛjaḥ ǀ ví ǀ khā́ni ǀ tvám ǀ arṇavā́n ǀ badbadhānā́n ǀ aramṇāḥ ǀ

mahā́ntam ǀ indra ǀ párvatam ǀ ví ǀ yát ǀ váríti váḥ ǀ sṛjáḥ ǀ ví ǀ dhā́rāḥ ǀ áva ǀ dānavám ǀ hanníti han ǁ

Padapatha Transcription Nonaccented

adardaḥ ǀ utsam ǀ asṛjaḥ ǀ vi ǀ khāni ǀ tvam ǀ arṇavān ǀ badbadhānān ǀ aramṇāḥ ǀ

mahāntam ǀ indra ǀ parvatam ǀ vi ǀ yat ǀ variti vaḥ ǀ sṛjaḥ ǀ vi ǀ dhārāḥ ǀ ava ǀ dānavam ǀ hanniti han ǁ

05.032.02   (Mandala. Sukta. Rik)

4.1.32.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमुत्साँ॑ ऋ॒तुभि॑र्बद्बधा॒नाँ अरं॑ह॒ ऊधः॒ पर्व॑तस्य वज्रिन् ।

अहिं॑ चिदुग्र॒ प्रयु॑तं॒ शया॑नं जघ॒न्वाँ इं॑द्र॒ तवि॑षीमधत्थाः ॥

Samhita Devanagari Nonaccented

त्वमुत्साँ ऋतुभिर्बद्बधानाँ अरंह ऊधः पर्वतस्य वज्रिन् ।

अहिं चिदुग्र प्रयुतं शयानं जघन्वाँ इंद्र तविषीमधत्थाः ॥

Samhita Transcription Accented

tvámútsām̐ ṛtúbhirbadbadhānā́m̐ áraṃha ū́dhaḥ párvatasya vajrin ǀ

áhim cidugra práyutam śáyānam jaghanvā́m̐ indra táviṣīmadhatthāḥ ǁ

Samhita Transcription Nonaccented

tvamutsām̐ ṛtubhirbadbadhānām̐ araṃha ūdhaḥ parvatasya vajrin ǀ

ahim cidugra prayutam śayānam jaghanvām̐ indra taviṣīmadhatthāḥ ǁ

Padapatha Devanagari Accented

त्वम् । उत्सा॑न् । ऋ॒तुऽभिः॑ । ब॒द्ब॒धा॒नान् । अरं॑हः । ऊधः॑ । पर्व॑तस्य । व॒ज्रि॒न् ।

अहि॑म् । चि॒त् । उ॒ग्र॒ । प्रऽयु॑तम् । शया॑नम् । ज॒घ॒न्वान् । इ॒न्द्र॒ । तवि॑षीम् । अ॒ध॒त्थाः॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । उत्सान् । ऋतुऽभिः । बद्बधानान् । अरंहः । ऊधः । पर्वतस्य । वज्रिन् ।

अहिम् । चित् । उग्र । प्रऽयुतम् । शयानम् । जघन्वान् । इन्द्र । तविषीम् । अधत्थाः ॥

Padapatha Transcription Accented

tvám ǀ útsān ǀ ṛtú-bhiḥ ǀ badbadhānā́n ǀ áraṃhaḥ ǀ ū́dhaḥ ǀ párvatasya ǀ vajrin ǀ

áhim ǀ cit ǀ ugra ǀ prá-yutam ǀ śáyānam ǀ jaghanvā́n ǀ indra ǀ táviṣīm ǀ adhatthāḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ utsān ǀ ṛtu-bhiḥ ǀ badbadhānān ǀ araṃhaḥ ǀ ūdhaḥ ǀ parvatasya ǀ vajrin ǀ

ahim ǀ cit ǀ ugra ǀ pra-yutam ǀ śayānam ǀ jaghanvān ǀ indra ǀ taviṣīm ǀ adhatthāḥ ǁ

05.032.03   (Mandala. Sukta. Rik)

4.1.32.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिंद्रः॑ ।

य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो अ॑जनिष्ट॒ तव्या॑न् ॥

Samhita Devanagari Nonaccented

त्यस्य चिन्महतो निर्मृगस्य वधर्जघान तविषीभिरिंद्रः ।

य एक इदप्रतिर्मन्यमान आदस्मादन्यो अजनिष्ट तव्यान् ॥

Samhita Transcription Accented

tyásya cinmaható nírmṛgásya vádharjaghāna táviṣībhiríndraḥ ǀ

yá éka ídapratírmányamāna ā́dasmādanyó ajaniṣṭa távyān ǁ

Samhita Transcription Nonaccented

tyasya cinmahato nirmṛgasya vadharjaghāna taviṣībhirindraḥ ǀ

ya eka idapratirmanyamāna ādasmādanyo ajaniṣṭa tavyān ǁ

Padapatha Devanagari Accented

त्यस्य॑ । चि॒त् । म॒ह॒तः । निः । मृ॒गस्य॑ । वधः॑ । ज॒घा॒न॒ । तवि॑षीभिः । इन्द्रः॑ ।

यः । एकः॑ । इत् । अ॒प्र॒तिः । मन्य॑मानः । आत् । अ॒स्मा॒त् । अ॒न्यः । अ॒ज॒नि॒ष्ट॒ । तव्या॑न् ॥

Padapatha Devanagari Nonaccented

त्यस्य । चित् । महतः । निः । मृगस्य । वधः । जघान । तविषीभिः । इन्द्रः ।

यः । एकः । इत् । अप्रतिः । मन्यमानः । आत् । अस्मात् । अन्यः । अजनिष्ट । तव्यान् ॥

Padapatha Transcription Accented

tyásya ǀ cit ǀ mahatáḥ ǀ níḥ ǀ mṛgásya ǀ vádhaḥ ǀ jaghāna ǀ táviṣībhiḥ ǀ índraḥ ǀ

yáḥ ǀ ékaḥ ǀ ít ǀ apratíḥ ǀ mányamānaḥ ǀ ā́t ǀ asmāt ǀ anyáḥ ǀ ajaniṣṭa ǀ távyān ǁ

Padapatha Transcription Nonaccented

tyasya ǀ cit ǀ mahataḥ ǀ niḥ ǀ mṛgasya ǀ vadhaḥ ǀ jaghāna ǀ taviṣībhiḥ ǀ indraḥ ǀ

yaḥ ǀ ekaḥ ǀ it ǀ apratiḥ ǀ manyamānaḥ ǀ āt ǀ asmāt ǀ anyaḥ ǀ ajaniṣṭa ǀ tavyān ǁ

05.032.04   (Mandala. Sukta. Rik)

4.1.32.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यं चि॑देषां स्व॒धया॒ मदं॑तं मि॒हो नपा॑तं सु॒वृधं॑ तमो॒गां ।

वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे॑ण व॒ज्री नि ज॑घान॒ शुष्णं॑ ॥

Samhita Devanagari Nonaccented

त्यं चिदेषां स्वधया मदंतं मिहो नपातं सुवृधं तमोगां ।

वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णं ॥

Samhita Transcription Accented

tyám cideṣām svadháyā mádantam mihó nápātam suvṛ́dham tamogā́m ǀ

vṛ́ṣaprabharmā dānavásya bhā́mam vájreṇa vajrī́ ní jaghāna śúṣṇam ǁ

Samhita Transcription Nonaccented

tyam cideṣām svadhayā madantam miho napātam suvṛdham tamogām ǀ

vṛṣaprabharmā dānavasya bhāmam vajreṇa vajrī ni jaghāna śuṣṇam ǁ

Padapatha Devanagari Accented

त्यम् । चि॒त् । ए॒षा॒म् । स्व॒धया॑ । मद॑न्तम् । मि॒हः । नपा॑तम् । सु॒ऽवृध॑म् । त॒मः॒ऽगाम् ।

वृष॑ऽप्रभर्मा । दा॒न॒वस्य॑ । भाम॑म् । वज्रे॑ण । व॒ज्री । नि । ज॒घा॒न॒ । शुष्ण॑म् ॥

Padapatha Devanagari Nonaccented

त्यम् । चित् । एषाम् । स्वधया । मदन्तम् । मिहः । नपातम् । सुऽवृधम् । तमःऽगाम् ।

वृषऽप्रभर्मा । दानवस्य । भामम् । वज्रेण । वज्री । नि । जघान । शुष्णम् ॥

Padapatha Transcription Accented

tyám ǀ cit ǀ eṣām ǀ svadháyā ǀ mádantam ǀ miháḥ ǀ nápātam ǀ su-vṛ́dham ǀ tamaḥ-gā́m ǀ

vṛ́ṣa-prabharmā ǀ dānavásya ǀ bhā́mam ǀ vájreṇa ǀ vajrī́ ǀ ní ǀ jaghāna ǀ śúṣṇam ǁ

Padapatha Transcription Nonaccented

tyam ǀ cit ǀ eṣām ǀ svadhayā ǀ madantam ǀ mihaḥ ǀ napātam ǀ su-vṛdham ǀ tamaḥ-gām ǀ

vṛṣa-prabharmā ǀ dānavasya ǀ bhāmam ǀ vajreṇa ǀ vajrī ǀ ni ǀ jaghāna ǀ śuṣṇam ǁ

05.032.05   (Mandala. Sukta. Rik)

4.1.32.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो॑ वि॒ददिद॑स्य॒ मर्म॑ ।

यदीं॑ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्संतं॒ तम॑सि ह॒र्म्ये धाः ॥

Samhita Devanagari Nonaccented

त्यं चिदस्य क्रतुभिर्निषत्तममर्मणो विददिदस्य मर्म ।

यदीं सुक्षत्र प्रभृता मदस्य युयुत्संतं तमसि हर्म्ये धाः ॥

Samhita Transcription Accented

tyám cidasya krátubhirníṣattamamarmáṇo vidádídasya márma ǀ

yádīm sukṣatra prábhṛtā mádasya yúyutsantam támasi harmyé dhā́ḥ ǁ

Samhita Transcription Nonaccented

tyam cidasya kratubhirniṣattamamarmaṇo vidadidasya marma ǀ

yadīm sukṣatra prabhṛtā madasya yuyutsantam tamasi harmye dhāḥ ǁ

Padapatha Devanagari Accented

त्यम् । चि॒त् । अ॒स्य॒ । क्रतु॑ऽभिः । निऽस॑त्तम् । अ॒म॒र्मणः॑ । वि॒दत् । इत् । अ॒स्य॒ । मर्म॑ ।

यत् । ई॒म् । सु॒ऽक्ष॒त्र॒ । प्रऽभृ॑ता । मद॑स्य । युयु॑त्सन्तम् । तम॑सि । ह॒र्म्ये । धाः ॥

Padapatha Devanagari Nonaccented

त्यम् । चित् । अस्य । क्रतुऽभिः । निऽसत्तम् । अमर्मणः । विदत् । इत् । अस्य । मर्म ।

यत् । ईम् । सुऽक्षत्र । प्रऽभृता । मदस्य । युयुत्सन्तम् । तमसि । हर्म्ये । धाः ॥

Padapatha Transcription Accented

tyám ǀ cit ǀ asya ǀ krátu-bhiḥ ǀ ní-sattam ǀ amarmáṇaḥ ǀ vidát ǀ ít ǀ asya ǀ márma ǀ

yát ǀ īm ǀ su-kṣatra ǀ prá-bhṛtā ǀ mádasya ǀ yúyutsantam ǀ támasi ǀ harmyé ǀ dhā́ḥ ǁ

Padapatha Transcription Nonaccented

tyam ǀ cit ǀ asya ǀ kratu-bhiḥ ǀ ni-sattam ǀ amarmaṇaḥ ǀ vidat ǀ it ǀ asya ǀ marma ǀ

yat ǀ īm ǀ su-kṣatra ǀ pra-bhṛtā ǀ madasya ǀ yuyutsantam ǀ tamasi ǀ harmye ǀ dhāḥ ǁ

05.032.06   (Mandala. Sukta. Rik)

4.1.32.06    (Ashtaka. Adhyaya. Varga. Rik)

05.02.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नमसू॒र्ये तम॑सि वावृधा॒नं ।

तं चि॑न्मंदा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिंद्रो॑ अप॒गूर्या॑ जघान ॥

Samhita Devanagari Nonaccented

त्यं चिदित्था कत्पयं शयानमसूर्ये तमसि वावृधानं ।

तं चिन्मंदानो वृषभः सुतस्योच्चैरिंद्रो अपगूर्या जघान ॥

Samhita Transcription Accented

tyám ciditthā́ katpayám śáyānamasūryé támasi vāvṛdhānám ǀ

tám cinmandānó vṛṣabháḥ sutásyoccáiríndro apagū́ryā jaghāna ǁ

Samhita Transcription Nonaccented

tyam ciditthā katpayam śayānamasūrye tamasi vāvṛdhānam ǀ

tam cinmandāno vṛṣabhaḥ sutasyoccairindro apagūryā jaghāna ǁ

Padapatha Devanagari Accented

त्यम् । चि॒त् । इ॒त्था । क॒त्प॒यम् । शया॑नम् । अ॒सू॒र्ये । तम॑सि । व॒वृ॒धा॒नम् ।

तम् । चि॒त् । म॒न्दा॒नः । वृ॒ष॒भः । सु॒तस्य॑ । उ॒च्चैः । इन्द्रः॑ । अ॒प॒ऽगूर्य॑ । ज॒घा॒न॒ ॥

Padapatha Devanagari Nonaccented

त्यम् । चित् । इत्था । कत्पयम् । शयानम् । असूर्ये । तमसि । ववृधानम् ।

तम् । चित् । मन्दानः । वृषभः । सुतस्य । उच्चैः । इन्द्रः । अपऽगूर्य । जघान ॥

Padapatha Transcription Accented

tyám ǀ cit ǀ itthā́ ǀ katpayám ǀ śáyānam ǀ asūryé ǀ támasi ǀ vavṛdhānám ǀ

tám ǀ cit ǀ mandānáḥ ǀ vṛṣabháḥ ǀ sutásya ǀ uccáiḥ ǀ índraḥ ǀ apa-gū́rya ǀ jaghāna ǁ

Padapatha Transcription Nonaccented

tyam ǀ cit ǀ itthā ǀ katpayam ǀ śayānam ǀ asūrye ǀ tamasi ǀ vavṛdhānam ǀ

tam ǀ cit ǀ mandānaḥ ǀ vṛṣabhaḥ ǀ sutasya ǀ uccaiḥ ǀ indraḥ ǀ apa-gūrya ǀ jaghāna ǁ

05.032.07   (Mandala. Sukta. Rik)

4.1.33.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्यदिंद्रो॑ मह॒ते दा॑न॒वाय॒ वध॒र्यमि॑ष्ट॒ सहो॒ अप्र॑तीतं ।

यदीं॒ वज्र॑स्य॒ प्रभृ॑तौ द॒दाभ॒ विश्व॑स्य जं॒तोर॑ध॒मं च॑कार ॥

Samhita Devanagari Nonaccented

उद्यदिंद्रो महते दानवाय वधर्यमिष्ट सहो अप्रतीतं ।

यदीं वज्रस्य प्रभृतौ ददाभ विश्वस्य जंतोरधमं चकार ॥

Samhita Transcription Accented

údyádíndro mahaté dānavā́ya vádharyámiṣṭa sáho ápratītam ǀ

yádīm vájrasya prábhṛtau dadā́bha víśvasya jantóradhamám cakāra ǁ

Samhita Transcription Nonaccented

udyadindro mahate dānavāya vadharyamiṣṭa saho apratītam ǀ

yadīm vajrasya prabhṛtau dadābha viśvasya jantoradhamam cakāra ǁ

Padapatha Devanagari Accented

उत् । यत् । इन्द्रः॑ । म॒ह॒ते । दा॒न॒वाय॑ । वधः॑ । यमि॑ष्ट । सहः॑ । अप्र॑तिऽइतम् ।

यत् । ई॒म् । वज्र॑स्य । प्रऽभृ॑तौ । द॒दाभ॑ । विश्व॑स्य । ज॒न्तोः । अ॒ध॒मम् । च॒का॒र॒ ॥

Padapatha Devanagari Nonaccented

उत् । यत् । इन्द्रः । महते । दानवाय । वधः । यमिष्ट । सहः । अप्रतिऽइतम् ।

यत् । ईम् । वज्रस्य । प्रऽभृतौ । ददाभ । विश्वस्य । जन्तोः । अधमम् । चकार ॥

Padapatha Transcription Accented

út ǀ yát ǀ índraḥ ǀ mahaté ǀ dānavā́ya ǀ vádhaḥ ǀ yámiṣṭa ǀ sáhaḥ ǀ áprati-itam ǀ

yát ǀ īm ǀ vájrasya ǀ prá-bhṛtau ǀ dadā́bha ǀ víśvasya ǀ jantóḥ ǀ adhamám ǀ cakāra ǁ

Padapatha Transcription Nonaccented

ut ǀ yat ǀ indraḥ ǀ mahate ǀ dānavāya ǀ vadhaḥ ǀ yamiṣṭa ǀ sahaḥ ǀ aprati-itam ǀ

yat ǀ īm ǀ vajrasya ǀ pra-bhṛtau ǀ dadābha ǀ viśvasya ǀ jantoḥ ǀ adhamam ǀ cakāra ǁ

05.032.08   (Mandala. Sukta. Rik)

4.1.33.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यं चि॒दर्णं॑ मधु॒पं शया॑नमसि॒न्वं व॒व्रं मह्याद॑दु॒ग्रः ।

अ॒पाद॑म॒त्रं म॑ह॒ता व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चं ॥

Samhita Devanagari Nonaccented

त्यं चिदर्णं मधुपं शयानमसिन्वं वव्रं मह्याददुग्रः ।

अपादमत्रं महता वधेन नि दुर्योण आवृणङ्मृध्रवाचं ॥

Samhita Transcription Accented

tyám cidárṇam madhupám śáyānamasinvám vavrám máhyā́dadugráḥ ǀ

apā́damatrám mahatā́ vadhéna ní duryoṇá āvṛṇaṅmṛdhrávācam ǁ

Samhita Transcription Nonaccented

tyam cidarṇam madhupam śayānamasinvam vavram mahyādadugraḥ ǀ

apādamatram mahatā vadhena ni duryoṇa āvṛṇaṅmṛdhravācam ǁ

Padapatha Devanagari Accented

त्यम् । चि॒त् । अर्ण॑म् । म॒धु॒ऽपम् । शया॑नम् । अ॒सि॒न्वम् । व॒व्रम् । महि॑ । आद॑त् । उ॒ग्रः ।

अ॒पाद॑म् । अ॒त्रम् । म॒ह॒ता । व॒धेन॑ । नि । दु॒र्यो॒णे । अ॒वृ॒ण॒क् । मृ॒ध्रऽवा॑चम् ॥

Padapatha Devanagari Nonaccented

त्यम् । चित् । अर्णम् । मधुऽपम् । शयानम् । असिन्वम् । वव्रम् । महि । आदत् । उग्रः ।

अपादम् । अत्रम् । महता । वधेन । नि । दुर्योणे । अवृणक् । मृध्रऽवाचम् ॥

Padapatha Transcription Accented

tyám ǀ cit ǀ árṇam ǀ madhu-pám ǀ śáyānam ǀ asinvám ǀ vavrám ǀ máhi ǀ ā́dat ǀ ugráḥ ǀ

apā́dam ǀ atrám ǀ mahatā́ ǀ vadhéna ǀ ní ǀ duryoṇé ǀ avṛṇak ǀ mṛdhrá-vācam ǁ

Padapatha Transcription Nonaccented

tyam ǀ cit ǀ arṇam ǀ madhu-pam ǀ śayānam ǀ asinvam ǀ vavram ǀ mahi ǀ ādat ǀ ugraḥ ǀ

apādam ǀ atram ǀ mahatā ǀ vadhena ǀ ni ǀ duryoṇe ǀ avṛṇak ǀ mṛdhra-vācam ǁ

05.032.09   (Mandala. Sukta. Rik)

4.1.33.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना॑ भरते॒ अप्र॑तीतः ।

इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी इंद्र॒स्यौज॑सो भि॒यसा॑ जिहाते ॥

Samhita Devanagari Nonaccented

को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः ।

इमे चिदस्य ज्रयसो नु देवी इंद्रस्यौजसो भियसा जिहाते ॥

Samhita Transcription Accented

kó asya śúṣmam táviṣīm varāta éko dhánā bharate ápratītaḥ ǀ

imé cidasya jráyaso nú devī́ índrasyáujaso bhiyásā jihāte ǁ

Samhita Transcription Nonaccented

ko asya śuṣmam taviṣīm varāta eko dhanā bharate apratītaḥ ǀ

ime cidasya jrayaso nu devī indrasyaujaso bhiyasā jihāte ǁ

Padapatha Devanagari Accented

कः । अ॒स्य॒ । शुष्म॑म् । तवि॑षीम् । व॒रा॒ते॒ । एकः॑ । धना॑ । भ॒र॒ते॒ । अप्र॑तिऽइतः ।

इ॒मे । चि॒त् । अ॒स्य॒ । ज्रय॑सः । नु । दे॒वी इति॑ । इन्द्र॑स्य । ओज॑सः । भि॒यसा॑ । जि॒हा॒ते॒ इति॑ ॥

Padapatha Devanagari Nonaccented

कः । अस्य । शुष्मम् । तविषीम् । वराते । एकः । धना । भरते । अप्रतिऽइतः ।

इमे । चित् । अस्य । ज्रयसः । नु । देवी इति । इन्द्रस्य । ओजसः । भियसा । जिहाते इति ॥

Padapatha Transcription Accented

káḥ ǀ asya ǀ śúṣmam ǀ táviṣīm ǀ varāte ǀ ékaḥ ǀ dhánā ǀ bharate ǀ áprati-itaḥ ǀ

imé ǀ cit ǀ asya ǀ jráyasaḥ ǀ nú ǀ devī́ íti ǀ índrasya ǀ ójasaḥ ǀ bhiyásā ǀ jihāte íti ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ asya ǀ śuṣmam ǀ taviṣīm ǀ varāte ǀ ekaḥ ǀ dhanā ǀ bharate ǀ aprati-itaḥ ǀ

ime ǀ cit ǀ asya ǀ jrayasaḥ ǀ nu ǀ devī iti ǀ indrasya ǀ ojasaḥ ǀ bhiyasā ǀ jihāte iti ǁ

05.032.10   (Mandala. Sukta. Rik)

4.1.33.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न्य॑स्मै दे॒वी स्वधि॑तिर्जिहीत॒ इंद्रा॑य गा॒तुरु॑श॒तीव॑ येमे ।

सं यदोजो॑ यु॒वते॒ विश्व॑माभि॒रनु॑ स्व॒धाव्ने॑ क्षि॒तयो॑ नमंत ॥

Samhita Devanagari Nonaccented

न्यस्मै देवी स्वधितिर्जिहीत इंद्राय गातुरुशतीव येमे ।

सं यदोजो युवते विश्वमाभिरनु स्वधाव्ने क्षितयो नमंत ॥

Samhita Transcription Accented

nyásmai devī́ svádhitirjihīta índrāya gātúruśatī́va yeme ǀ

sám yádójo yuváte víśvamābhiránu svadhā́vne kṣitáyo namanta ǁ

Samhita Transcription Nonaccented

nyasmai devī svadhitirjihīta indrāya gāturuśatīva yeme ǀ

sam yadojo yuvate viśvamābhiranu svadhāvne kṣitayo namanta ǁ

Padapatha Devanagari Accented

नि । अ॒स्मै॒ । दे॒वी । स्वऽधि॑तिः । जि॒ही॒ते॒ । इन्द्रा॑य । गा॒तुः । उ॒श॒तीऽइ॑व । ये॒मे॒ ।

सम् । यत् । ओजः॑ । यु॒वते॑ । विश्व॑म् । आ॒भिः॒ । अनु॑ । स्व॒धाऽव्ने॑ । क्षि॒तयः॑ । न॒म॒न्त॒ ॥

Padapatha Devanagari Nonaccented

नि । अस्मै । देवी । स्वऽधितिः । जिहीते । इन्द्राय । गातुः । उशतीऽइव । येमे ।

सम् । यत् । ओजः । युवते । विश्वम् । आभिः । अनु । स्वधाऽव्ने । क्षितयः । नमन्त ॥

Padapatha Transcription Accented

ní ǀ asmai ǀ devī́ ǀ svá-dhitiḥ ǀ jihīte ǀ índrāya ǀ gātúḥ ǀ uśatī́-iva ǀ yeme ǀ

sám ǀ yát ǀ ójaḥ ǀ yuváte ǀ víśvam ǀ ābhiḥ ǀ ánu ǀ svadhā́-vne ǀ kṣitáyaḥ ǀ namanta ǁ

Padapatha Transcription Nonaccented

ni ǀ asmai ǀ devī ǀ sva-dhitiḥ ǀ jihīte ǀ indrāya ǀ gātuḥ ǀ uśatī-iva ǀ yeme ǀ

sam ǀ yat ǀ ojaḥ ǀ yuvate ǀ viśvam ǀ ābhiḥ ǀ anu ǀ svadhā-vne ǀ kṣitayaḥ ǀ namanta ǁ

05.032.11   (Mandala. Sukta. Rik)

4.1.33.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एकं॒ नु त्वा॒ सत्प॑तिं॒ पांच॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने॑षु ।

तं मे॑ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इंद्रं॑ ॥

Samhita Devanagari Nonaccented

एकं नु त्वा सत्पतिं पांचजन्यं जातं शृणोमि यशसं जनेषु ।

तं मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर्हवमानास इंद्रं ॥

Samhita Transcription Accented

ékam nú tvā sátpatim pā́ñcajanyam jātám śṛṇomi yaśásam jáneṣu ǀ

tám me jagṛbhra āśáso náviṣṭham doṣā́ vástorhávamānāsa índram ǁ

Samhita Transcription Nonaccented

ekam nu tvā satpatim pāñcajanyam jātam śṛṇomi yaśasam janeṣu ǀ

tam me jagṛbhra āśaso naviṣṭham doṣā vastorhavamānāsa indram ǁ

Padapatha Devanagari Accented

एक॑म् । नु । त्वा॒ । सत्ऽप॑तिम् । पाञ्च॑ऽजन्यम् । जा॒तम् । शृ॒णो॒मि॒ । य॒शस॑म् । जने॑षु ।

तम् । मे॒ । ज॒गृ॒भ्रे॒ । आ॒ऽशसः॑ । नवि॑ष्ठम् । दो॒षा । वस्तोः॑ । हव॑मानासः । इन्द्र॑म् ॥

Padapatha Devanagari Nonaccented

एकम् । नु । त्वा । सत्ऽपतिम् । पाञ्चऽजन्यम् । जातम् । शृणोमि । यशसम् । जनेषु ।

तम् । मे । जगृभ्रे । आऽशसः । नविष्ठम् । दोषा । वस्तोः । हवमानासः । इन्द्रम् ॥

Padapatha Transcription Accented

ékam ǀ nú ǀ tvā ǀ sát-patim ǀ pā́ñca-janyam ǀ jātám ǀ śṛṇomi ǀ yaśásam ǀ jáneṣu ǀ

tám ǀ me ǀ jagṛbhre ǀ ā-śásaḥ ǀ náviṣṭham ǀ doṣā́ ǀ vástoḥ ǀ hávamānāsaḥ ǀ índram ǁ

Padapatha Transcription Nonaccented

ekam ǀ nu ǀ tvā ǀ sat-patim ǀ pāñca-janyam ǀ jātam ǀ śṛṇomi ǀ yaśasam ǀ janeṣu ǀ

tam ǀ me ǀ jagṛbhre ǀ ā-śasaḥ ǀ naviṣṭham ǀ doṣā ǀ vastoḥ ǀ havamānāsaḥ ǀ indram ǁ

05.032.12   (Mandala. Sukta. Rik)

4.1.33.06    (Ashtaka. Adhyaya. Varga. Rik)

05.02.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा हि त्वामृ॑तु॒था या॒तयं॑तं म॒घा विप्रे॑भ्यो॒ दद॑तं शृ॒णोमि॑ ।

किं ते॑ ब्र॒ह्माणो॑ गृहते॒ सखा॑यो॒ ये त्वा॒या नि॑द॒धुः काम॑मिंद्र ॥

Samhita Devanagari Nonaccented

एवा हि त्वामृतुथा यातयंतं मघा विप्रेभ्यो ददतं शृणोमि ।

किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः काममिंद्र ॥

Samhita Transcription Accented

evā́ hí tvā́mṛtuthā́ yātáyantam maghā́ víprebhyo dádatam śṛṇómi ǀ

kím te brahmā́ṇo gṛhate sákhāyo yé tvāyā́ nidadhúḥ kā́mamindra ǁ

Samhita Transcription Nonaccented

evā hi tvāmṛtuthā yātayantam maghā viprebhyo dadatam śṛṇomi ǀ

kim te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmamindra ǁ

Padapatha Devanagari Accented

ए॒व । हि । त्वाम् । ऋ॒तु॒ऽथा । या॒तय॑न्तम् । म॒घा । विप्रे॑भ्यः । दद॑तम् । शृ॒णोमि॑ ।

किम् । ते॒ । ब्र॒ह्माणः॑ । गृ॒ह॒ते॒ । सखा॑यः । ये । त्वा॒ऽया । नि॒ऽद॒धुः । काम॑म् । इ॒न्द्र॒ ॥

Padapatha Devanagari Nonaccented

एव । हि । त्वाम् । ऋतुऽथा । यातयन्तम् । मघा । विप्रेभ्यः । ददतम् । शृणोमि ।

किम् । ते । ब्रह्माणः । गृहते । सखायः । ये । त्वाऽया । निऽदधुः । कामम् । इन्द्र ॥

Padapatha Transcription Accented

evá ǀ hí ǀ tvā́m ǀ ṛtu-thā́ ǀ yātáyantam ǀ maghā́ ǀ víprebhyaḥ ǀ dádatam ǀ śṛṇómi ǀ

kím ǀ te ǀ brahmā́ṇaḥ ǀ gṛhate ǀ sákhāyaḥ ǀ yé ǀ tvā-yā́ ǀ ni-dadhúḥ ǀ kā́mam ǀ indra ǁ

Padapatha Transcription Nonaccented

eva ǀ hi ǀ tvām ǀ ṛtu-thā ǀ yātayantam ǀ maghā ǀ viprebhyaḥ ǀ dadatam ǀ śṛṇomi ǀ

kim ǀ te ǀ brahmāṇaḥ ǀ gṛhate ǀ sakhāyaḥ ǀ ye ǀ tvā-yā ǀ ni-dadhuḥ ǀ kāmam ǀ indra ǁ