SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 33

 

1. Info

To:    indra
From:   saṃvaraṇa prājāpatya
Metres:   1st set of styles: paṅktiḥ (1, 2, 7); bhurikpaṅkti (4, 10); svarāṭpaṅkti (5, 6); nicṛtpaṅkti (3); triṣṭup (8); nicṛttriṣṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.033.01   (Mandala. Sukta. Rik)

4.2.01.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

महि॑ म॒हे त॒वसे॑ दीध्ये॒ नॄनिंद्रा॑ये॒त्था त॒वसे॒ अत॑व्यान् ।

यो अ॑स्मै सुम॒तिं वाज॑सातौ स्तु॒तो जने॑ सम॒र्य॑श्चि॒केत॑ ॥

Samhita Devanagari Nonaccented

महि महे तवसे दीध्ये नॄनिंद्रायेत्था तवसे अतव्यान् ।

यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश्चिकेत ॥

Samhita Transcription Accented

máhi mahé taváse dīdhye nṝ́níndrāyetthā́ taváse átavyān ǀ

yó asmai sumatím vā́jasātau stutó jáne samaryáścikéta ǁ

Samhita Transcription Nonaccented

mahi mahe tavase dīdhye nṝnindrāyetthā tavase atavyān ǀ

yo asmai sumatim vājasātau stuto jane samaryaściketa ǁ

Padapatha Devanagari Accented

महि॑ । म॒हे । त॒वसे॑ । दी॒ध्ये॒ । नॄन् । इन्द्रा॑य । इ॒त्था । त॒वसे॑ । अत॑व्यान् ।

यः । अ॒स्मै॒ । सु॒ऽम॒तिम् । वाज॑ऽसातौ । स्तु॒तः । जने॑ । स॒ऽम॒र्यः॑ । चि॒केत॑ ॥

Padapatha Devanagari Nonaccented

महि । महे । तवसे । दीध्ये । नॄन् । इन्द्राय । इत्था । तवसे । अतव्यान् ।

यः । अस्मै । सुऽमतिम् । वाजऽसातौ । स्तुतः । जने । सऽमर्यः । चिकेत ॥

Padapatha Transcription Accented

máhi ǀ mahé ǀ taváse ǀ dīdhye ǀ nṝ́n ǀ índrāya ǀ itthā́ ǀ taváse ǀ átavyān ǀ

yáḥ ǀ asmai ǀ su-matím ǀ vā́ja-sātau ǀ stutáḥ ǀ jáne ǀ sa-maryáḥ ǀ cikéta ǁ

Padapatha Transcription Nonaccented

mahi ǀ mahe ǀ tavase ǀ dīdhye ǀ nṝn ǀ indrāya ǀ itthā ǀ tavase ǀ atavyān ǀ

yaḥ ǀ asmai ǀ su-matim ǀ vāja-sātau ǀ stutaḥ ǀ jane ǀ sa-maryaḥ ǀ ciketa ǁ

05.033.02   (Mandala. Sukta. Rik)

4.2.01.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वं न॑ इंद्र धियसा॒नो अ॒र्कैर्हरी॑णां वृष॒न्योक्त्र॑मश्रेः ।

या इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो॑ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ॥

Samhita Devanagari Nonaccented

स त्वं न इंद्र धियसानो अर्कैर्हरीणां वृषन्योक्त्रमश्रेः ।

या इत्था मघवन्ननु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥

Samhita Transcription Accented

sá tvám na indra dhiyasānó arkáirhárīṇām vṛṣanyóktramaśreḥ ǀ

yā́ itthā́ maghavannánu jóṣam vákṣo abhí prā́ryáḥ sakṣi jánān ǁ

Samhita Transcription Nonaccented

sa tvam na indra dhiyasāno arkairharīṇām vṛṣanyoktramaśreḥ ǀ

yā itthā maghavannanu joṣam vakṣo abhi prāryaḥ sakṣi janān ǁ

Padapatha Devanagari Accented

सः । त्वम् । नः॒ । इ॒न्द्र॒ । धि॒य॒सा॒नः । अ॒र्कैः । हरी॑णाम् । वृ॒ष॒न् । योक्त्र॑म् । अ॒श्रेः॒ ।

याः । इ॒त्था । म॒घ॒ऽव॒न् । अनु॑ । जोष॑म् । वक्षः॑ । अ॒भि । प्र । अ॒र्यः । स॒क्षि॒ । जना॑न् ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । नः । इन्द्र । धियसानः । अर्कैः । हरीणाम् । वृषन् । योक्त्रम् । अश्रेः ।

याः । इत्था । मघऽवन् । अनु । जोषम् । वक्षः । अभि । प्र । अर्यः । सक्षि । जनान् ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ naḥ ǀ indra ǀ dhiyasānáḥ ǀ arkáiḥ ǀ hárīṇām ǀ vṛṣan ǀ yóktram ǀ aśreḥ ǀ

yā́ḥ ǀ itthā́ ǀ magha-van ǀ ánu ǀ jóṣam ǀ vákṣaḥ ǀ abhí ǀ prá ǀ aryáḥ ǀ sakṣi ǀ jánān ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ naḥ ǀ indra ǀ dhiyasānaḥ ǀ arkaiḥ ǀ harīṇām ǀ vṛṣan ǀ yoktram ǀ aśreḥ ǀ

yāḥ ǀ itthā ǀ magha-van ǀ anu ǀ joṣam ǀ vakṣaḥ ǀ abhi ǀ pra ǀ aryaḥ ǀ sakṣi ǀ janān ǁ

05.033.03   (Mandala. Sukta. Rik)

4.2.01.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न ते त॑ इंद्रा॒भ्य१॒॑स्मदृ॒ष्वायु॑क्तासो अब्र॒ह्मता॒ यदस॑न् ।

तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे॑व यमसे॒ स्वश्वः॑ ॥

Samhita Devanagari Nonaccented

न ते त इंद्राभ्यस्मदृष्वायुक्तासो अब्रह्मता यदसन् ।

तिष्ठा रथमधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः ॥

Samhita Transcription Accented

ná té ta indrābhyásmádṛṣvā́yuktāso abrahmátā yádásan ǀ

tíṣṭhā ráthamádhi tám vajrahastā́ raśmím deva yamase sváśvaḥ ǁ

Samhita Transcription Nonaccented

na te ta indrābhyasmadṛṣvāyuktāso abrahmatā yadasan ǀ

tiṣṭhā rathamadhi tam vajrahastā raśmim deva yamase svaśvaḥ ǁ

Padapatha Devanagari Accented

न । ते । ते॒ । इ॒न्द्र॒ । अ॒भि । अ॒स्मत् । ऋ॒ष्व॒ । अयु॑क्तासः । अ॒ब्र॒ह्मता॑ । यत् । अस॑न् ।

तिष्ठ॑ । रथ॑म् । अधि॑ । तम् । व॒ज्र॒ऽह॒स्त॒ । आ । र॒श्मिम् । दे॒व॒ । य॒म॒से॒ । सु॒ऽअश्वः॑ ॥

Padapatha Devanagari Nonaccented

न । ते । ते । इन्द्र । अभि । अस्मत् । ऋष्व । अयुक्तासः । अब्रह्मता । यत् । असन् ।

तिष्ठ । रथम् । अधि । तम् । वज्रऽहस्त । आ । रश्मिम् । देव । यमसे । सुऽअश्वः ॥

Padapatha Transcription Accented

ná ǀ té ǀ te ǀ indra ǀ abhí ǀ asmát ǀ ṛṣva ǀ áyuktāsaḥ ǀ abrahmátā ǀ yát ǀ ásan ǀ

tíṣṭha ǀ rátham ǀ ádhi ǀ tám ǀ vajra-hasta ǀ ā́ ǀ raśmím ǀ deva ǀ yamase ǀ su-áśvaḥ ǁ

Padapatha Transcription Nonaccented

na ǀ te ǀ te ǀ indra ǀ abhi ǀ asmat ǀ ṛṣva ǀ ayuktāsaḥ ǀ abrahmatā ǀ yat ǀ asan ǀ

tiṣṭha ǀ ratham ǀ adhi ǀ tam ǀ vajra-hasta ǀ ā ǀ raśmim ǀ deva ǀ yamase ǀ su-aśvaḥ ǁ

05.033.04   (Mandala. Sukta. Rik)

4.2.01.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रू यत्त॑ इंद्र॒ संत्यु॒क्था गवे॑ च॒कर्थो॒र्वरा॑सु॒ युध्य॑न् ।

त॒त॒क्षे सूर्या॑य चि॒दोक॑सि॒ स्वे वृषा॑ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित् ॥

Samhita Devanagari Nonaccented

पुरू यत्त इंद्र संत्युक्था गवे चकर्थोर्वरासु युध्यन् ।

ततक्षे सूर्याय चिदोकसि स्वे वृषा समत्सु दासस्य नाम चित् ॥

Samhita Transcription Accented

purū́ yátta indra sántyukthā́ gáve cakárthorvárāsu yúdhyan ǀ

tatakṣé sū́ryāya cidókasi své vṛ́ṣā samátsu dāsásya nā́ma cit ǁ

Samhita Transcription Nonaccented

purū yatta indra santyukthā gave cakarthorvarāsu yudhyan ǀ

tatakṣe sūryāya cidokasi sve vṛṣā samatsu dāsasya nāma cit ǁ

Padapatha Devanagari Accented

पु॒रु । यत् । ते॒ । इ॒न्द्र॒ । सन्ति॑ । उ॒क्था । गवे॑ । च॒कर्थ॑ । उ॒र्वरा॑सु । युध्य॑न् ।

त॒त॒क्षे । सूर्या॑य । चि॒त् । ओक॑सि । स्वे । वृषा॑ । स॒मत्ऽसु॑ । दा॒सस्य॑ । नाम॑ । चि॒त् ॥

Padapatha Devanagari Nonaccented

पुरु । यत् । ते । इन्द्र । सन्ति । उक्था । गवे । चकर्थ । उर्वरासु । युध्यन् ।

ततक्षे । सूर्याय । चित् । ओकसि । स्वे । वृषा । समत्ऽसु । दासस्य । नाम । चित् ॥

Padapatha Transcription Accented

purú ǀ yát ǀ te ǀ indra ǀ sánti ǀ ukthā́ ǀ gáve ǀ cakártha ǀ urvárāsu ǀ yúdhyan ǀ

tatakṣé ǀ sū́ryāya ǀ cit ǀ ókasi ǀ své ǀ vṛ́ṣā ǀ samát-su ǀ dāsásya ǀ nā́ma ǀ cit ǁ

Padapatha Transcription Nonaccented

puru ǀ yat ǀ te ǀ indra ǀ santi ǀ ukthā ǀ gave ǀ cakartha ǀ urvarāsu ǀ yudhyan ǀ

tatakṣe ǀ sūryāya ǀ cit ǀ okasi ǀ sve ǀ vṛṣā ǀ samat-su ǀ dāsasya ǀ nāma ǀ cit ǁ

05.033.05   (Mandala. Sukta. Rik)

4.2.01.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं ते त॑ इंद्र॒ ये च॒ नरः॒ शर्धो॑ जज्ञा॒ना या॒ताश्च॒ रथाः॑ ।

आस्मांज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्यः॑ प्रभृ॒थेषु॒ चारुः॑ ॥

Samhita Devanagari Nonaccented

वयं ते त इंद्र ये च नरः शर्धो जज्ञाना याताश्च रथाः ।

आस्मांजगम्यादहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः ॥

Samhita Transcription Accented

vayám té ta indra yé ca náraḥ śárdho jajñānā́ yātā́śca ráthāḥ ǀ

ā́smā́ñjagamyādahiśuṣma sátvā bhágo ná hávyaḥ prabhṛthéṣu cā́ruḥ ǁ

Samhita Transcription Nonaccented

vayam te ta indra ye ca naraḥ śardho jajñānā yātāśca rathāḥ ǀ

āsmāñjagamyādahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ ǁ

Padapatha Devanagari Accented

व॒यम् । ते । ते॒ । इ॒न्द्र॒ । ये । च॒ । नरः॑ । शर्धः॑ । ज॒ज्ञा॒नाः । या॒ताः । च॒ । रथाः॑ ।

आ । अ॒स्मान् । ज॒ग॒म्या॒त् । अ॒हि॒ऽशु॒ष्म॒ । सत्वा॑ । भगः॑ । न । हव्यः॑ । प्र॒ऽभृ॒थेषु॑ । चारुः॑ ॥

Padapatha Devanagari Nonaccented

वयम् । ते । ते । इन्द्र । ये । च । नरः । शर्धः । जज्ञानाः । याताः । च । रथाः ।

आ । अस्मान् । जगम्यात् । अहिऽशुष्म । सत्वा । भगः । न । हव्यः । प्रऽभृथेषु । चारुः ॥

Padapatha Transcription Accented

vayám ǀ té ǀ te ǀ indra ǀ yé ǀ ca ǀ náraḥ ǀ śárdhaḥ ǀ jajñānā́ḥ ǀ yātā́ḥ ǀ ca ǀ ráthāḥ ǀ

ā́ ǀ asmā́n ǀ jagamyāt ǀ ahi-śuṣma ǀ sátvā ǀ bhágaḥ ǀ ná ǀ hávyaḥ ǀ pra-bhṛthéṣu ǀ cā́ruḥ ǁ

Padapatha Transcription Nonaccented

vayam ǀ te ǀ te ǀ indra ǀ ye ǀ ca ǀ naraḥ ǀ śardhaḥ ǀ jajñānāḥ ǀ yātāḥ ǀ ca ǀ rathāḥ ǀ

ā ǀ asmān ǀ jagamyāt ǀ ahi-śuṣma ǀ satvā ǀ bhagaḥ ǀ na ǀ havyaḥ ǀ pra-bhṛtheṣu ǀ cāruḥ ǁ

05.033.06   (Mandala. Sukta. Rik)

4.2.02.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒पृ॒क्षेण्य॑मिंद्र॒ त्वे ह्योजो॑ नृ॒म्णानि॑ च नृ॒तमा॑नो॒ अम॑र्तः ।

स न॒ एनीं॑ वसवानो र॒यिं दाः॒ प्रार्यः स्तु॑षे तुविम॒घस्य॒ दानं॑ ॥

Samhita Devanagari Nonaccented

पपृक्षेण्यमिंद्र त्वे ह्योजो नृम्णानि च नृतमानो अमर्तः ।

स न एनीं वसवानो रयिं दाः प्रार्यः स्तुषे तुविमघस्य दानं ॥

Samhita Transcription Accented

papṛkṣéṇyamindra tvé hyójo nṛmṇā́ni ca nṛtámāno ámartaḥ ǀ

sá na énīm vasavāno rayím dāḥ prā́ryáḥ stuṣe tuvimaghásya dā́nam ǁ

Samhita Transcription Nonaccented

papṛkṣeṇyamindra tve hyojo nṛmṇāni ca nṛtamāno amartaḥ ǀ

sa na enīm vasavāno rayim dāḥ prāryaḥ stuṣe tuvimaghasya dānam ǁ

Padapatha Devanagari Accented

प॒पृ॒क्षेण्य॑म् । इ॒न्द्र॒ । त्वे इति॑ । हि । ओजः॑ । नृ॒म्णानि॑ । च॒ । नृ॒तमा॑नः । अम॑र्तः ।

सः । नः॒ । एनी॑म् । व॒स॒वा॒नः॒ । र॒यिम् । दाः॒ । प्र । अ॒र्यः । स्तु॒षे॒ । तु॒वि॒ऽम॒घस्य॑ । दान॑म् ॥

Padapatha Devanagari Nonaccented

पपृक्षेण्यम् । इन्द्र । त्वे इति । हि । ओजः । नृम्णानि । च । नृतमानः । अमर्तः ।

सः । नः । एनीम् । वसवानः । रयिम् । दाः । प्र । अर्यः । स्तुषे । तुविऽमघस्य । दानम् ॥

Padapatha Transcription Accented

papṛkṣéṇyam ǀ indra ǀ tvé íti ǀ hí ǀ ójaḥ ǀ nṛmṇā́ni ǀ ca ǀ nṛtámānaḥ ǀ ámartaḥ ǀ

sáḥ ǀ naḥ ǀ énīm ǀ vasavānaḥ ǀ rayím ǀ dāḥ ǀ prá ǀ aryáḥ ǀ stuṣe ǀ tuvi-maghásya ǀ dā́nam ǁ

Padapatha Transcription Nonaccented

papṛkṣeṇyam ǀ indra ǀ tve iti ǀ hi ǀ ojaḥ ǀ nṛmṇāni ǀ ca ǀ nṛtamānaḥ ǀ amartaḥ ǀ

saḥ ǀ naḥ ǀ enīm ǀ vasavānaḥ ǀ rayim ǀ dāḥ ǀ pra ǀ aryaḥ ǀ stuṣe ǀ tuvi-maghasya ǀ dānam ǁ

05.033.07   (Mandala. Sukta. Rik)

4.2.02.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा न॑ इंद्रो॒तिभि॑रव पा॒हि गृ॑ण॒तः शू॑र का॒रून् ।

उ॒त त्वचं॒ दद॑तो॒ वाज॑सातौ पिप्री॒हि मध्वः॒ सुषु॑तस्य॒ चारोः॑ ॥

Samhita Devanagari Nonaccented

एवा न इंद्रोतिभिरव पाहि गृणतः शूर कारून् ।

उत त्वचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः ॥

Samhita Transcription Accented

evā́ na indrotíbhirava pāhí gṛṇatáḥ śūra kārū́n ǀ

utá tvácam dádato vā́jasātau piprīhí mádhvaḥ súṣutasya cā́roḥ ǁ

Samhita Transcription Nonaccented

evā na indrotibhirava pāhi gṛṇataḥ śūra kārūn ǀ

uta tvacam dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ ǁ

Padapatha Devanagari Accented

ए॒व । नः॒ । इ॒न्द्र॒ । ऊ॒तिऽभिः॑ । अ॒व॒ । पा॒हि । गृ॒ण॒तः । शू॒र॒ । का॒रून् ।

उ॒त । त्वच॑म् । दद॑तः । वाज॑ऽसातौ । पि॒प्री॒हि । मध्वः॑ । सुऽसु॑तस्य । चारोः॑ ॥

Padapatha Devanagari Nonaccented

एव । नः । इन्द्र । ऊतिऽभिः । अव । पाहि । गृणतः । शूर । कारून् ।

उत । त्वचम् । ददतः । वाजऽसातौ । पिप्रीहि । मध्वः । सुऽसुतस्य । चारोः ॥

Padapatha Transcription Accented

evá ǀ naḥ ǀ indra ǀ ūtí-bhiḥ ǀ ava ǀ pāhí ǀ gṛṇatáḥ ǀ śūra ǀ kārū́n ǀ

utá ǀ tvácam ǀ dádataḥ ǀ vā́ja-sātau ǀ piprīhí ǀ mádhvaḥ ǀ sú-sutasya ǀ cā́roḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ naḥ ǀ indra ǀ ūti-bhiḥ ǀ ava ǀ pāhi ǀ gṛṇataḥ ǀ śūra ǀ kārūn ǀ

uta ǀ tvacam ǀ dadataḥ ǀ vāja-sātau ǀ piprīhi ǀ madhvaḥ ǀ su-sutasya ǀ cāroḥ ǁ

05.033.08   (Mandala. Sukta. Rik)

4.2.02.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्ये मा॑ पौरुकु॒त्स्यस्य॑ सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ ररा॑णाः ।

वहं॑तु मा॒ दश॒ श्येता॑सो अस्य गैरिक्षि॒तस्य॒ क्रतु॑भि॒र्नु स॑श्चे ॥

Samhita Devanagari Nonaccented

उत त्ये मा पौरुकुत्स्यस्य सूरेस्त्रसदस्योर्हिरणिनो रराणाः ।

वहंतु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर्नु सश्चे ॥

Samhita Transcription Accented

utá tyé mā paurukutsyásya sūréstrasádasyorhiraṇíno rárāṇāḥ ǀ

váhantu mā dáśa śyétāso asya gairikṣitásya krátubhirnú saśce ǁ

Samhita Transcription Nonaccented

uta tye mā paurukutsyasya sūrestrasadasyorhiraṇino rarāṇāḥ ǀ

vahantu mā daśa śyetāso asya gairikṣitasya kratubhirnu saśce ǁ

Padapatha Devanagari Accented

उ॒त । त्ये । मा॒ । पौ॒रु॒ऽकु॒त्स्यस्य॑ । सू॒रेः । त्र॒सद॑स्योः । हि॒र॒णिनः॑ । ररा॑णाः ।

वह॑न्तु । मा॒ । दश॑ । श्येता॑सः । अ॒स्य॒ । गै॒रि॒ऽक्षि॒तस्य॑ । क्रतु॑ऽभिः । नु । स॒श्चे॒ ॥

Padapatha Devanagari Nonaccented

उत । त्ये । मा । पौरुऽकुत्स्यस्य । सूरेः । त्रसदस्योः । हिरणिनः । रराणाः ।

वहन्तु । मा । दश । श्येतासः । अस्य । गैरिऽक्षितस्य । क्रतुऽभिः । नु । सश्चे ॥

Padapatha Transcription Accented

utá ǀ tyé ǀ mā ǀ pauru-kutsyásya ǀ sūréḥ ǀ trasádasyoḥ ǀ hiraṇínaḥ ǀ rárāṇāḥ ǀ

váhantu ǀ mā ǀ dáśa ǀ śyétāsaḥ ǀ asya ǀ gairi-kṣitásya ǀ krátu-bhiḥ ǀ nú ǀ saśce ǁ

Padapatha Transcription Nonaccented

uta ǀ tye ǀ mā ǀ pauru-kutsyasya ǀ sūreḥ ǀ trasadasyoḥ ǀ hiraṇinaḥ ǀ rarāṇāḥ ǀ

vahantu ǀ mā ǀ daśa ǀ śyetāsaḥ ǀ asya ǀ gairi-kṣitasya ǀ kratu-bhiḥ ǀ nu ǀ saśce ǁ

05.033.09   (Mandala. Sukta. Rik)

4.2.02.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्ये मा॑ मारु॒ताश्व॑स्य॒ शोणाः॒ क्रत्वा॑मघासो वि॒दथ॑स्य रा॒तौ ।

स॒हस्रा॑ मे॒ च्यव॑तानो॒ ददा॑न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त् ॥

Samhita Devanagari Nonaccented

उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ ।

सहस्रा मे च्यवतानो ददान आनूकमर्यो वपुषे नार्चत् ॥

Samhita Transcription Accented

utá tyé mā mārutā́śvasya śóṇāḥ krátvāmaghāso vidáthasya rātáu ǀ

sahásrā me cyávatāno dádāna ānūkámaryó vápuṣe nā́rcat ǁ

Samhita Transcription Nonaccented

uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau ǀ

sahasrā me cyavatāno dadāna ānūkamaryo vapuṣe nārcat ǁ

Padapatha Devanagari Accented

उ॒त । त्ये । मा॒ । मा॒रु॒तऽअ॑श्वस्य । शोणाः॑ । क्रत्वा॑ऽमघासः । वि॒दथ॑स्य । रा॒तौ ।

स॒हस्रा॑ । मे॒ । च्यव॑तानः । ददा॑नः । आ॒नू॒कम् । अ॒र्यः । वपु॑षे । न । आ॒र्च॒त् ॥

Padapatha Devanagari Nonaccented

उत । त्ये । मा । मारुतऽअश्वस्य । शोणाः । क्रत्वाऽमघासः । विदथस्य । रातौ ।

सहस्रा । मे । च्यवतानः । ददानः । आनूकम् । अर्यः । वपुषे । न । आर्चत् ॥

Padapatha Transcription Accented

utá ǀ tyé ǀ mā ǀ mārutá-aśvasya ǀ śóṇāḥ ǀ krátvā-maghāsaḥ ǀ vidáthasya ǀ rātáu ǀ

sahásrā ǀ me ǀ cyávatānaḥ ǀ dádānaḥ ǀ ānūkám ǀ aryáḥ ǀ vápuṣe ǀ ná ǀ ārcat ǁ

Padapatha Transcription Nonaccented

uta ǀ tye ǀ mā ǀ māruta-aśvasya ǀ śoṇāḥ ǀ kratvā-maghāsaḥ ǀ vidathasya ǀ rātau ǀ

sahasrā ǀ me ǀ cyavatānaḥ ǀ dadānaḥ ǀ ānūkam ǀ aryaḥ ǀ vapuṣe ǀ na ǀ ārcat ǁ

05.033.10   (Mandala. Sukta. Rik)

4.2.02.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्ये मा॑ ध्व॒न्य॑स्य॒ जुष्टा॑ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता॑नाः ।

म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे॑र्व्र॒जं न गावः॒ प्रय॑ता॒ अपि॑ ग्मन् ॥

Samhita Devanagari Nonaccented

उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः ।

मह्ना रायः संवरणस्य ऋषेर्व्रजं न गावः प्रयता अपि ग्मन् ॥

Samhita Transcription Accented

utá tyé mā dhvanyásya júṣṭā lakṣmaṇyásya surúco yátānāḥ ǀ

mahnā́ rāyáḥ saṃváraṇasya ṛ́ṣervrajám ná gā́vaḥ práyatā ápi gman ǁ

Samhita Transcription Nonaccented

uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ ǀ

mahnā rāyaḥ saṃvaraṇasya ṛṣervrajam na gāvaḥ prayatā api gman ǁ

Padapatha Devanagari Accented

उ॒त । त्ये । मा॒ । ध्व॒न्य॑स्य । जुष्टाः॑ । ल॒क्ष्म॒ण्य॑स्य । सु॒ऽरुचः॑ । यता॑नाः ।

म॒ह्ना । रा॒यः । स॒म्ऽवर॑णस्य । ऋषेः॑ । व्र॒जम् । न । गावः॑ । प्रऽय॑ताः । अपि॑ । ग्म॒न् ॥

Padapatha Devanagari Nonaccented

उत । त्ये । मा । ध्वन्यस्य । जुष्टाः । लक्ष्मण्यस्य । सुऽरुचः । यतानाः ।

मह्ना । रायः । सम्ऽवरणस्य । ऋषेः । व्रजम् । न । गावः । प्रऽयताः । अपि । ग्मन् ॥

Padapatha Transcription Accented

utá ǀ tyé ǀ mā ǀ dhvanyásya ǀ júṣṭāḥ ǀ lakṣmaṇyásya ǀ su-rúcaḥ ǀ yátānāḥ ǀ

mahnā́ ǀ rāyáḥ ǀ sam-váraṇasya ǀ ṛ́ṣeḥ ǀ vrajám ǀ ná ǀ gā́vaḥ ǀ prá-yatāḥ ǀ ápi ǀ gman ǁ

Padapatha Transcription Nonaccented

uta ǀ tye ǀ mā ǀ dhvanyasya ǀ juṣṭāḥ ǀ lakṣmaṇyasya ǀ su-rucaḥ ǀ yatānāḥ ǀ

mahnā ǀ rāyaḥ ǀ sam-varaṇasya ǀ ṛṣeḥ ǀ vrajam ǀ na ǀ gāvaḥ ǀ pra-yatāḥ ǀ api ǀ gman ǁ