SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 34

 

1. Info

To:    indra
From:   saṃvaraṇa prājāpatya
Metres:   1st set of styles: nicṛjjagatī (2, 4, 5); jagatī (3, 7); triṣṭup (6, 9); bhuriktriṣṭup (1); virāḍjagatī (8)

2nd set of styles: jagatī (1-8); triṣṭubh (9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.034.01   (Mandala. Sukta. Rik)

4.2.03.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अजा॑तशत्रुम॒जरा॒ स्व॑र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी॑यते ।

सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे पुरुष्टु॒ताय॑ प्रत॒रं द॑धातन ॥

Samhita Devanagari Nonaccented

अजातशत्रुमजरा स्वर्वत्यनु स्वधामिता दस्ममीयते ।

सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन ॥

Samhita Transcription Accented

ájātaśatrumajárā svárvatyánu svadhā́mitā dasmámīyate ǀ

sunótana pácata bráhmavāhase puruṣṭutā́ya pratarám dadhātana ǁ

Samhita Transcription Nonaccented

ajātaśatrumajarā svarvatyanu svadhāmitā dasmamīyate ǀ

sunotana pacata brahmavāhase puruṣṭutāya prataram dadhātana ǁ

Padapatha Devanagari Accented

अजा॑तऽशत्रुम् । अ॒जरा॑ । स्वः॑ऽवती । अनु॑ । स्व॒धा । अमि॑ता । द॒स्मम् । ई॒य॒ते॒ ।

सु॒नोत॑न । पच॑त । ब्रह्म॑ऽवाहसे । पु॒रु॒ऽस्तु॒ताय॑ । प्र॒ऽत॒रम् । द॒धा॒त॒न॒ ॥

Padapatha Devanagari Nonaccented

अजातऽशत्रुम् । अजरा । स्वःऽवती । अनु । स्वधा । अमिता । दस्मम् । ईयते ।

सुनोतन । पचत । ब्रह्मऽवाहसे । पुरुऽस्तुताय । प्रऽतरम् । दधातन ॥

Padapatha Transcription Accented

ájāta-śatrum ǀ ajárā ǀ sváḥ-vatī ǀ ánu ǀ svadhā́ ǀ ámitā ǀ dasmám ǀ īyate ǀ

sunótana ǀ pácata ǀ bráhma-vāhase ǀ puru-stutā́ya ǀ pra-tarám ǀ dadhātana ǁ

Padapatha Transcription Nonaccented

ajāta-śatrum ǀ ajarā ǀ svaḥ-vatī ǀ anu ǀ svadhā ǀ amitā ǀ dasmam ǀ īyate ǀ

sunotana ǀ pacata ǀ brahma-vāhase ǀ puru-stutāya ǀ pra-taram ǀ dadhātana ǁ

05.034.02   (Mandala. Sukta. Rik)

4.2.03.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यः सोमे॑न ज॒ठर॒मपि॑प्र॒तामं॑दत म॒घवा॒ मध्वो॒ अंध॑सः ।

यदीं॑ मृ॒गाय॒ हंत॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना॑ व॒धं यम॑त् ॥

Samhita Devanagari Nonaccented

आ यः सोमेन जठरमपिप्रतामंदत मघवा मध्वो अंधसः ।

यदीं मृगाय हंतवे महावधः सहस्रभृष्टिमुशना वधं यमत् ॥

Samhita Transcription Accented

ā́ yáḥ sómena jaṭháramápipratā́mandata maghávā mádhvo ándhasaḥ ǀ

yádīm mṛgā́ya hántave mahā́vadhaḥ sahásrabhṛṣṭimuśánā vadhám yámat ǁ

Samhita Transcription Nonaccented

ā yaḥ somena jaṭharamapipratāmandata maghavā madhvo andhasaḥ ǀ

yadīm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭimuśanā vadham yamat ǁ

Padapatha Devanagari Accented

आ । यः । सोमे॑न । ज॒ठर॑म् । अपि॑प्रत । अम॑न्दत । म॒घऽवा॑ । मध्वः॑ । अन्ध॑सः ।

यत् । ई॒म् । मृ॒गाय॑ । हन्त॑वे । म॒हाऽव॑धः । स॒हस्र॑ऽभृष्टिम् । उ॒शना॑ । व॒धम् । यम॑त् ॥

Padapatha Devanagari Nonaccented

आ । यः । सोमेन । जठरम् । अपिप्रत । अमन्दत । मघऽवा । मध्वः । अन्धसः ।

यत् । ईम् । मृगाय । हन्तवे । महाऽवधः । सहस्रऽभृष्टिम् । उशना । वधम् । यमत् ॥

Padapatha Transcription Accented

ā́ ǀ yáḥ ǀ sómena ǀ jaṭháram ǀ ápiprata ǀ ámandata ǀ maghá-vā ǀ mádhvaḥ ǀ ándhasaḥ ǀ

yát ǀ īm ǀ mṛgā́ya ǀ hántave ǀ mahā́-vadhaḥ ǀ sahásra-bhṛṣṭim ǀ uśánā ǀ vadhám ǀ yámat ǁ

Padapatha Transcription Nonaccented

ā ǀ yaḥ ǀ somena ǀ jaṭharam ǀ apiprata ǀ amandata ǀ magha-vā ǀ madhvaḥ ǀ andhasaḥ ǀ

yat ǀ īm ǀ mṛgāya ǀ hantave ǀ mahā-vadhaḥ ǀ sahasra-bhṛṣṭim ǀ uśanā ǀ vadham ǀ yamat ǁ

05.034.03   (Mandala. Sukta. Rik)

4.2.03.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं॑ सु॒नोति॒ भव॑ति द्यु॒माँ अह॑ ।

अपा॑प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः ॥

Samhita Devanagari Nonaccented

यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमाँ अह ।

अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवासखः ॥

Samhita Transcription Accented

yó asmai ghraṃsá utá vā yá ū́dhani sómam sunóti bhávati dyumā́m̐ áha ǀ

ápāpa śakrástatanúṣṭimūhati tanū́śubhram maghávā yáḥ kavāsakháḥ ǁ

Samhita Transcription Nonaccented

yo asmai ghraṃsa uta vā ya ūdhani somam sunoti bhavati dyumām̐ aha ǀ

apāpa śakrastatanuṣṭimūhati tanūśubhram maghavā yaḥ kavāsakhaḥ ǁ

Padapatha Devanagari Accented

यः । अ॒स्मै॒ । घ्रं॒से । उ॒त । वा॒ । यः । ऊध॑नि । सोम॑म् । सु॒नोति॑ । भव॑ति । द्यु॒ऽमान् । अह॑ ।

अप॑ऽअप । श॒क्रः । त॒त॒नुष्टि॑म् । ऊ॒ह॒ति॒ । त॒नूऽशु॑भ्रम् । म॒घऽवा॑ । यः । क॒व॒ऽस॒खः ॥

Padapatha Devanagari Nonaccented

यः । अस्मै । घ्रंसे । उत । वा । यः । ऊधनि । सोमम् । सुनोति । भवति । द्युऽमान् । अह ।

अपऽअप । शक्रः । ततनुष्टिम् । ऊहति । तनूऽशुभ्रम् । मघऽवा । यः । कवऽसखः ॥

Padapatha Transcription Accented

yáḥ ǀ asmai ǀ ghraṃsé ǀ utá ǀ vā ǀ yáḥ ǀ ū́dhani ǀ sómam ǀ sunóti ǀ bhávati ǀ dyu-mā́n ǀ áha ǀ

ápa-apa ǀ śakráḥ ǀ tatanúṣṭim ǀ ūhati ǀ tanū́-śubhram ǀ maghá-vā ǀ yáḥ ǀ kava-sakháḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ asmai ǀ ghraṃse ǀ uta ǀ vā ǀ yaḥ ǀ ūdhani ǀ somam ǀ sunoti ǀ bhavati ǀ dyu-mān ǀ aha ǀ

apa-apa ǀ śakraḥ ǀ tatanuṣṭim ǀ ūhati ǀ tanū-śubhram ǀ magha-vā ǀ yaḥ ǀ kava-sakhaḥ ǁ

05.034.04   (Mandala. Sukta. Rik)

4.2.03.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्याव॑धीत्पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते ।

वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ॥

Samhita Devanagari Nonaccented

यस्यावधीत्पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते ।

वेतीद्वस्य प्रयता यतंकरो न किल्बिषादीषते वस्व आकरः ॥

Samhita Transcription Accented

yásyā́vadhītpitáram yásya mātáram yásya śakró bhrā́taram nā́ta īṣate ǀ

vétī́dvasya práyatā yataṃkaró ná kílbiṣādīṣate vásva ākaráḥ ǁ

Samhita Transcription Nonaccented

yasyāvadhītpitaram yasya mātaram yasya śakro bhrātaram nāta īṣate ǀ

vetīdvasya prayatā yataṃkaro na kilbiṣādīṣate vasva ākaraḥ ǁ

Padapatha Devanagari Accented

यस्य॑ । अव॑धीत् । पि॒तर॑म् । यस्य॑ । मा॒तर॑म् । यस्य॑ । श॒क्रः । भ्रात॑रम् । न । अतः॑ । ई॒ष॒ते॒ ।

वेति॑ । इत् । ऊं॒ इति॑ । अ॒स्य॒ । प्रऽय॑ता । य॒त॒म्ऽक॒रः । न । किल्बि॑षात् । ई॒ष॒ते॒ । वस्वः॑ । आ॒ऽक॒रः ॥

Padapatha Devanagari Nonaccented

यस्य । अवधीत् । पितरम् । यस्य । मातरम् । यस्य । शक्रः । भ्रातरम् । न । अतः । ईषते ।

वेति । इत् । ऊं इति । अस्य । प्रऽयता । यतम्ऽकरः । न । किल्बिषात् । ईषते । वस्वः । आऽकरः ॥

Padapatha Transcription Accented

yásya ǀ ávadhīt ǀ pitáram ǀ yásya ǀ mātáram ǀ yásya ǀ śakráḥ ǀ bhrā́taram ǀ ná ǀ átaḥ ǀ īṣate ǀ

véti ǀ ít ǀ ūṃ íti ǀ asya ǀ prá-yatā ǀ yatam-karáḥ ǀ ná ǀ kílbiṣāt ǀ īṣate ǀ vásvaḥ ǀ ā-karáḥ ǁ

Padapatha Transcription Nonaccented

yasya ǀ avadhīt ǀ pitaram ǀ yasya ǀ mātaram ǀ yasya ǀ śakraḥ ǀ bhrātaram ǀ na ǀ ataḥ ǀ īṣate ǀ

veti ǀ it ǀ ūṃ iti ǀ asya ǀ pra-yatā ǀ yatam-karaḥ ǀ na ǀ kilbiṣāt ǀ īṣate ǀ vasvaḥ ǀ ā-karaḥ ǁ

05.034.05   (Mandala. Sukta. Rik)

4.2.03.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न पं॒चभि॑र्द॒शभि॑र्वष्ट्या॒रभं॒ नासु॑न्वता सचते॒ पुष्य॑ता च॒न ।

जि॒नाति॒ वेद॑मु॒या हंति॑ वा॒ धुनि॒रा दे॑व॒युं भ॑जति॒ गोम॑ति व्र॒जे ॥

Samhita Devanagari Nonaccented

न पंचभिर्दशभिर्वष्ट्यारभं नासुन्वता सचते पुष्यता चन ।

जिनाति वेदमुया हंति वा धुनिरा देवयुं भजति गोमति व्रजे ॥

Samhita Transcription Accented

ná pañcábhirdaśábhirvaṣṭyārábham nā́sunvatā sacate púṣyatā caná ǀ

jinā́ti védamuyā́ hánti vā dhúnirā́ devayúm bhajati gómati vrajé ǁ

Samhita Transcription Nonaccented

na pañcabhirdaśabhirvaṣṭyārabham nāsunvatā sacate puṣyatā cana ǀ

jināti vedamuyā hanti vā dhunirā devayum bhajati gomati vraje ǁ

Padapatha Devanagari Accented

न । प॒ञ्चऽभिः॑ । द॒शऽभिः॑ । व॒ष्टि॒ । आ॒ऽरभ॑म् । न । असु॑न्वता । स॒च॒ते॒ । पुष्य॑ता । च॒न ।

जि॒नाति॑ । वा॒ । इत् । अ॒मु॒या । हन्ति॑ । वा॒ । धुनिः॑ । आ । दे॒व॒ऽयुम् । भ॒ज॒ति॒ । गोऽम॑ति । व्र॒जे ॥

Padapatha Devanagari Nonaccented

न । पञ्चऽभिः । दशऽभिः । वष्टि । आऽरभम् । न । असुन्वता । सचते । पुष्यता । चन ।

जिनाति । वा । इत् । अमुया । हन्ति । वा । धुनिः । आ । देवऽयुम् । भजति । गोऽमति । व्रजे ॥

Padapatha Transcription Accented

ná ǀ pañcá-bhiḥ ǀ daśá-bhiḥ ǀ vaṣṭi ǀ ā-rábham ǀ ná ǀ ásunvatā ǀ sacate ǀ púṣyatā ǀ caná ǀ

jinā́ti ǀ vā ǀ ít ǀ amuyā́ ǀ hánti ǀ vā ǀ dhúniḥ ǀ ā́ ǀ deva-yúm ǀ bhajati ǀ gó-mati ǀ vrajé ǁ

Padapatha Transcription Nonaccented

na ǀ pañca-bhiḥ ǀ daśa-bhiḥ ǀ vaṣṭi ǀ ā-rabham ǀ na ǀ asunvatā ǀ sacate ǀ puṣyatā ǀ cana ǀ

jināti ǀ vā ǀ it ǀ amuyā ǀ hanti ǀ vā ǀ dhuniḥ ǀ ā ǀ deva-yum ǀ bhajati ǀ go-mati ǀ vraje ǁ

05.034.06   (Mandala. Sukta. Rik)

4.2.04.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒त्वक्ष॑णः॒ समृ॑तौ चक्रमास॒जोऽसु॑न्वतो॒ विषु॑णः सुन्व॒तो वृ॒धः ।

इंद्रो॒ विश्व॑स्य दमि॒ता वि॒भीष॑णो यथाव॒शं न॑यति॒ दास॒मार्यः॑ ॥

Samhita Devanagari Nonaccented

वित्वक्षणः समृतौ चक्रमासजोऽसुन्वतो विषुणः सुन्वतो वृधः ।

इंद्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासमार्यः ॥

Samhita Transcription Accented

vitvákṣaṇaḥ sámṛtau cakramāsajó’sunvato víṣuṇaḥ sunvató vṛdháḥ ǀ

índro víśvasya damitā́ vibhī́ṣaṇo yathāvaśám nayati dā́samā́ryaḥ ǁ

Samhita Transcription Nonaccented

vitvakṣaṇaḥ samṛtau cakramāsajo’sunvato viṣuṇaḥ sunvato vṛdhaḥ ǀ

indro viśvasya damitā vibhīṣaṇo yathāvaśam nayati dāsamāryaḥ ǁ

Padapatha Devanagari Accented

वि॒ऽत्वक्ष॑णः । सम्ऽऋ॑तौ । च॒क्र॒म्ऽआ॒स॒जः । असु॑न्वतः । विषु॑णः । सु॒न्व॒तः । वृ॒धः ।

इन्द्रः॑ । विश्व॑स्य । द॒मि॒ता । वि॒ऽभीष॑णः । य॒था॒ऽव॒शम् । न॒य॒ति॒ । दास॑म् । आर्यः॑ ॥

Padapatha Devanagari Nonaccented

विऽत्वक्षणः । सम्ऽऋतौ । चक्रम्ऽआसजः । असुन्वतः । विषुणः । सुन्वतः । वृधः ।

इन्द्रः । विश्वस्य । दमिता । विऽभीषणः । यथाऽवशम् । नयति । दासम् । आर्यः ॥

Padapatha Transcription Accented

vi-tvákṣaṇaḥ ǀ sám-ṛtau ǀ cakram-āsajáḥ ǀ ásunvataḥ ǀ víṣuṇaḥ ǀ sunvatáḥ ǀ vṛdháḥ ǀ

índraḥ ǀ víśvasya ǀ damitā́ ǀ vi-bhī́ṣaṇaḥ ǀ yathā-vaśám ǀ nayati ǀ dā́sam ǀ ā́ryaḥ ǁ

Padapatha Transcription Nonaccented

vi-tvakṣaṇaḥ ǀ sam-ṛtau ǀ cakram-āsajaḥ ǀ asunvataḥ ǀ viṣuṇaḥ ǀ sunvataḥ ǀ vṛdhaḥ ǀ

indraḥ ǀ viśvasya ǀ damitā ǀ vi-bhīṣaṇaḥ ǀ yathā-vaśam ǀ nayati ǀ dāsam ǀ āryaḥ ǁ

05.034.07   (Mandala. Sukta. Rik)

4.2.04.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समीं॑ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे॑ भजति सू॒नरं॒ वसु॑ ।

दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ॥

Samhita Devanagari Nonaccented

समीं पणेरजति भोजनं मुषे वि दाशुषे भजति सूनरं वसु ।

दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीमचुक्रुधत् ॥

Samhita Transcription Accented

sámīm paṇérajati bhójanam muṣé ví dāśúṣe bhajati sūnáram vásu ǀ

durgé caná dhriyate víśva ā́ purú jáno yó asya táviṣīmácukrudhat ǁ

Samhita Transcription Nonaccented

samīm paṇerajati bhojanam muṣe vi dāśuṣe bhajati sūnaram vasu ǀ

durge cana dhriyate viśva ā puru jano yo asya taviṣīmacukrudhat ǁ

Padapatha Devanagari Accented

सम् । ई॒म् । प॒णेः । अ॒ज॒ति॒ । भोज॑नम् । मु॒षे । वि । दा॒शुषे॑ । भ॒ज॒ति॒ । सू॒नर॑म् । वसु॑ ।

दुः॒ऽगे । च॒न । ध्रि॒य॒ते॒ । विश्वः॑ । आ । पु॒रु । जनः॑ । यः । अ॒स्य॒ । तवि॑षीम् । अचु॑क्रुधत् ॥

Padapatha Devanagari Nonaccented

सम् । ईम् । पणेः । अजति । भोजनम् । मुषे । वि । दाशुषे । भजति । सूनरम् । वसु ।

दुःऽगे । चन । ध्रियते । विश्वः । आ । पुरु । जनः । यः । अस्य । तविषीम् । अचुक्रुधत् ॥

Padapatha Transcription Accented

sám ǀ īm ǀ paṇéḥ ǀ ajati ǀ bhójanam ǀ muṣé ǀ ví ǀ dāśúṣe ǀ bhajati ǀ sūnáram ǀ vásu ǀ

duḥ-gé ǀ caná ǀ dhriyate ǀ víśvaḥ ǀ ā́ ǀ purú ǀ jánaḥ ǀ yáḥ ǀ asya ǀ táviṣīm ǀ ácukrudhat ǁ

Padapatha Transcription Nonaccented

sam ǀ īm ǀ paṇeḥ ǀ ajati ǀ bhojanam ǀ muṣe ǀ vi ǀ dāśuṣe ǀ bhajati ǀ sūnaram ǀ vasu ǀ

duḥ-ge ǀ cana ǀ dhriyate ǀ viśvaḥ ǀ ā ǀ puru ǀ janaḥ ǀ yaḥ ǀ asya ǀ taviṣīm ǀ acukrudhat ǁ

05.034.08   (Mandala. Sukta. Rik)

4.2.04.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं यज्जनौ॑ सु॒धनौ॑ वि॒श्वश॑र्धसा॒ववे॒दिंद्रो॑ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑ ।

युजं॒ ह्य१॒॑न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं॑ सृजते॒ सत्व॑भि॒र्धुनिः॑ ॥

Samhita Devanagari Nonaccented

सं यज्जनौ सुधनौ विश्वशर्धसाववेदिंद्रो मघवा गोषु शुभ्रिषु ।

युजं ह्यन्यमकृत प्रवेपन्युदीं गव्यं सृजते सत्वभिर्धुनिः ॥

Samhita Transcription Accented

sám yájjánau sudhánau viśváśardhasāvávedíndro maghávā góṣu śubhríṣu ǀ

yújam hyányámákṛta pravepanyúdīm gávyam sṛjate sátvabhirdhúniḥ ǁ

Samhita Transcription Nonaccented

sam yajjanau sudhanau viśvaśardhasāvavedindro maghavā goṣu śubhriṣu ǀ

yujam hyanyamakṛta pravepanyudīm gavyam sṛjate satvabhirdhuniḥ ǁ

Padapatha Devanagari Accented

सम् । यत् । जनौ॑ । सु॒ऽधनौ॑ । वि॒श्वऽश॑र्धसौ । अवे॑त् । इन्द्रः॑ । म॒घऽवा॑ । गोषु॑ । शु॒भ्रिषु॑ ।

युज॑म् । हि । अ॒न्यम् । अकृ॑त । प्र॒ऽवे॒प॒नी । उत् । ई॒म् । गव्य॑म् । सृ॒ज॒ते॒ । सत्व॑ऽभिः । धुनिः॑ ॥

Padapatha Devanagari Nonaccented

सम् । यत् । जनौ । सुऽधनौ । विश्वऽशर्धसौ । अवेत् । इन्द्रः । मघऽवा । गोषु । शुभ्रिषु ।

युजम् । हि । अन्यम् । अकृत । प्रऽवेपनी । उत् । ईम् । गव्यम् । सृजते । सत्वऽभिः । धुनिः ॥

Padapatha Transcription Accented

sám ǀ yát ǀ jánau ǀ su-dhánau ǀ viśvá-śardhasau ǀ ávet ǀ índraḥ ǀ maghá-vā ǀ góṣu ǀ śubhríṣu ǀ

yújam ǀ hí ǀ anyám ǀ ákṛta ǀ pra-vepanī́ ǀ út ǀ īm ǀ gávyam ǀ sṛjate ǀ sátva-bhiḥ ǀ dhúniḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ yat ǀ janau ǀ su-dhanau ǀ viśva-śardhasau ǀ avet ǀ indraḥ ǀ magha-vā ǀ goṣu ǀ śubhriṣu ǀ

yujam ǀ hi ǀ anyam ǀ akṛta ǀ pra-vepanī ǀ ut ǀ īm ǀ gavyam ǀ sṛjate ǀ satva-bhiḥ ǀ dhuniḥ ǁ

05.034.09   (Mandala. Sukta. Rik)

4.2.04.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः ।

तस्मा॒ आपः॑ सं॒यतः॑ पीपयंत॒ तस्मि॑न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ॥

Samhita Devanagari Nonaccented

सहस्रसामाग्निवेशिं गृणीषे शत्रिमग्न उपमां केतुमर्यः ।

तस्मा आपः संयतः पीपयंत तस्मिन्क्षत्रममवत्त्वेषमस्तु ॥

Samhita Transcription Accented

sahasrasā́mā́gniveśim gṛṇīṣe śátrimagna upamā́m ketúmaryáḥ ǀ

tásmā ā́paḥ saṃyátaḥ pīpayanta tásminkṣatrámámavattveṣámastu ǁ

Samhita Transcription Nonaccented

sahasrasāmāgniveśim gṛṇīṣe śatrimagna upamām ketumaryaḥ ǀ

tasmā āpaḥ saṃyataḥ pīpayanta tasminkṣatramamavattveṣamastu ǁ

Padapatha Devanagari Accented

स॒ह॒स्र॒ऽसाम् । आग्नि॑ऽवेशिम् । गृ॒णी॒षे॒ । शत्रि॑म् । अ॒ग्ने॒ । उ॒प॒ऽमाम् । के॒तुम् । अ॒र्यः ।

तस्मै॑ । आपः॑ । स॒म्ऽयतः॑ । पी॒प॒य॒न्त॒ । तस्मि॑न् । क्ष॒त्रम् । अम॑ऽवत् । त्वे॒षम् । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

सहस्रऽसाम् । आग्निऽवेशिम् । गृणीषे । शत्रिम् । अग्ने । उपऽमाम् । केतुम् । अर्यः ।

तस्मै । आपः । सम्ऽयतः । पीपयन्त । तस्मिन् । क्षत्रम् । अमऽवत् । त्वेषम् । अस्तु ॥

Padapatha Transcription Accented

sahasra-sā́m ǀ ā́gni-veśim ǀ gṛṇīṣe ǀ śátrim ǀ agne ǀ upa-mā́m ǀ ketúm ǀ aryáḥ ǀ

tásmai ǀ ā́paḥ ǀ sam-yátaḥ ǀ pīpayanta ǀ tásmin ǀ kṣatrám ǀ áma-vat ǀ tveṣám ǀ astu ǁ

Padapatha Transcription Nonaccented

sahasra-sām ǀ āgni-veśim ǀ gṛṇīṣe ǀ śatrim ǀ agne ǀ upa-mām ǀ ketum ǀ aryaḥ ǀ

tasmai ǀ āpaḥ ǀ sam-yataḥ ǀ pīpayanta ǀ tasmin ǀ kṣatram ǀ ama-vat ǀ tveṣam ǀ astu ǁ