SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 35

 

1. Info

To:    indra
From:   prabhūvasu āṅgirasa
Metres:   1st set of styles: svarāḍuṣnik (4-6); nicṛdanuṣṭup (1); bhuriguṣṇik (2); bhuriganuṣṭup (3); anuṣṭup (7); bhurigbṛhatī (8)

2nd set of styles: anuṣṭubh (1-7); paṅkti (8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.035.01   (Mandala. Sukta. Rik)

4.2.05.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॒ साधि॒ष्ठोऽव॑स॒ इंद्र॒ क्रतु॒ष्टमा भ॑र ।

अ॒स्मभ्यं॑ चर्षणी॒सहं॒ सस्निं॒ वाजे॑षु दु॒ष्टरं॑ ॥

Samhita Devanagari Nonaccented

यस्ते साधिष्ठोऽवस इंद्र क्रतुष्टमा भर ।

अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरं ॥

Samhita Transcription Accented

yáste sā́dhiṣṭhó’vasa índra krátuṣṭámā́ bhara ǀ

asmábhyam carṣaṇīsáham sásnim vā́jeṣu duṣṭáram ǁ

Samhita Transcription Nonaccented

yaste sādhiṣṭho’vasa indra kratuṣṭamā bhara ǀ

asmabhyam carṣaṇīsaham sasnim vājeṣu duṣṭaram ǁ

Padapatha Devanagari Accented

यः । ते॒ । साधि॑ष्ठः । अव॑से । इन्द्र॑ । क्रतुः॑ । तम् । आ । भ॒र॒ ।

अ॒स्मभ्य॑म् । च॒र्ष॒णि॒ऽसह॑म् । सस्नि॑म् । वाजे॑षु । दु॒स्तर॑म् ॥

Padapatha Devanagari Nonaccented

यः । ते । साधिष्ठः । अवसे । इन्द्र । क्रतुः । तम् । आ । भर ।

अस्मभ्यम् । चर्षणिऽसहम् । सस्निम् । वाजेषु । दुस्तरम् ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ sā́dhiṣṭhaḥ ǀ ávase ǀ índra ǀ krátuḥ ǀ tám ǀ ā́ ǀ bhara ǀ

asmábhyam ǀ carṣaṇi-sáham ǀ sásnim ǀ vā́jeṣu ǀ dustáram ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ sādhiṣṭhaḥ ǀ avase ǀ indra ǀ kratuḥ ǀ tam ǀ ā ǀ bhara ǀ

asmabhyam ǀ carṣaṇi-saham ǀ sasnim ǀ vājeṣu ǀ dustaram ǁ

05.035.02   (Mandala. Sukta. Rik)

4.2.05.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्र ते॒ चत॑स्रो॒ यच्छू॑र॒ संति॑ ति॒स्रः ।

यद्वा॒ पंच॑ क्षिती॒नामव॒स्तत्सु न॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

यदिंद्र ते चतस्रो यच्छूर संति तिस्रः ।

यद्वा पंच क्षितीनामवस्तत्सु न आ भर ॥

Samhita Transcription Accented

yádindra te cátasro yácchūra sánti tisráḥ ǀ

yádvā páñca kṣitīnā́mávastátsú na ā́ bhara ǁ

Samhita Transcription Nonaccented

yadindra te catasro yacchūra santi tisraḥ ǀ

yadvā pañca kṣitīnāmavastatsu na ā bhara ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्र॒ । ते॒ । चत॑स्रः । यत् । शू॒र॒ । सन्ति॑ । ति॒स्रः ।

यत् । वा॒ । पञ्च॑ । क्षि॒ती॒नाम् । अवः॑ । तत् । सु । नः॒ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्र । ते । चतस्रः । यत् । शूर । सन्ति । तिस्रः ।

यत् । वा । पञ्च । क्षितीनाम् । अवः । तत् । सु । नः । आ । भर ॥

Padapatha Transcription Accented

yát ǀ indra ǀ te ǀ cátasraḥ ǀ yát ǀ śūra ǀ sánti ǀ tisráḥ ǀ

yát ǀ vā ǀ páñca ǀ kṣitīnā́m ǀ ávaḥ ǀ tát ǀ sú ǀ naḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

yat ǀ indra ǀ te ǀ catasraḥ ǀ yat ǀ śūra ǀ santi ǀ tisraḥ ǀ

yat ǀ vā ǀ pañca ǀ kṣitīnām ǀ avaḥ ǀ tat ǀ su ǀ naḥ ǀ ā ǀ bhara ǁ

05.035.03   (Mandala. Sukta. Rik)

4.2.05.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ तेऽवो॒ वरे॑ण्यं॒ वृषं॑तमस्य हूमहे ।

वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिंद्र तु॒र्वणिः॑ ॥

Samhita Devanagari Nonaccented

आ तेऽवो वरेण्यं वृषंतमस्य हूमहे ।

वृषजूतिर्हि जज्ञिष आभूभिरिंद्र तुर्वणिः ॥

Samhita Transcription Accented

ā́ té’vo váreṇyam vṛ́ṣantamasya hūmahe ǀ

vṛ́ṣajūtirhí jajñiṣá ābhū́bhirindra turváṇiḥ ǁ

Samhita Transcription Nonaccented

ā te’vo vareṇyam vṛṣantamasya hūmahe ǀ

vṛṣajūtirhi jajñiṣa ābhūbhirindra turvaṇiḥ ǁ

Padapatha Devanagari Accented

आ । ते॒ । अवः॑ । वरे॑ण्यम् । वृष॑न्ऽतमस्य । हू॒म॒हे॒ ।

वृष॑ऽजूतिः । हि । ज॒ज्ञि॒षे । आ॒ऽभूभिः॑ । इ॒न्द्र॒ । तु॒र्वणिः॑ ॥

Padapatha Devanagari Nonaccented

आ । ते । अवः । वरेण्यम् । वृषन्ऽतमस्य । हूमहे ।

वृषऽजूतिः । हि । जज्ञिषे । आऽभूभिः । इन्द्र । तुर्वणिः ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ ávaḥ ǀ váreṇyam ǀ vṛ́ṣan-tamasya ǀ hūmahe ǀ

vṛ́ṣa-jūtiḥ ǀ hí ǀ jajñiṣé ǀ ā-bhū́bhiḥ ǀ indra ǀ turváṇiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ avaḥ ǀ vareṇyam ǀ vṛṣan-tamasya ǀ hūmahe ǀ

vṛṣa-jūtiḥ ǀ hi ǀ jajñiṣe ǀ ā-bhūbhiḥ ǀ indra ǀ turvaṇiḥ ǁ

05.035.04   (Mandala. Sukta. Rik)

4.2.05.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑ ।

स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमिं॑द्र॒ पौंस्यं॑ ॥

Samhita Devanagari Nonaccented

वृषा ह्यसि राधसे जज्ञिषे वृष्णि ते शवः ।

स्वक्षत्रं ते धृषन्मनः सत्राहमिंद्र पौंस्यं ॥

Samhita Transcription Accented

vṛ́ṣā hyási rā́dhase jajñiṣé vṛ́ṣṇi te śávaḥ ǀ

svákṣatram te dhṛṣánmánaḥ satrāhámindra páuṃsyam ǁ

Samhita Transcription Nonaccented

vṛṣā hyasi rādhase jajñiṣe vṛṣṇi te śavaḥ ǀ

svakṣatram te dhṛṣanmanaḥ satrāhamindra pauṃsyam ǁ

Padapatha Devanagari Accented

वृषा॑ । हि । असि॑ । राध॑से । ज॒ज्ञि॒षे । वृष्णि॑ । ते॒ । शवः॑ ।

स्वऽक्ष॑त्रम् । ते॒ । धृ॒षत् । मनः॑ । स॒त्रा॒ऽहम् । इ॒न्द्र॒ । पौंस्य॑म् ॥

Padapatha Devanagari Nonaccented

वृषा । हि । असि । राधसे । जज्ञिषे । वृष्णि । ते । शवः ।

स्वऽक्षत्रम् । ते । धृषत् । मनः । सत्राऽहम् । इन्द्र । पौंस्यम् ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ hí ǀ ási ǀ rā́dhase ǀ jajñiṣé ǀ vṛ́ṣṇi ǀ te ǀ śávaḥ ǀ

svá-kṣatram ǀ te ǀ dhṛṣát ǀ mánaḥ ǀ satrā-hám ǀ indra ǀ páuṃsyam ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ hi ǀ asi ǀ rādhase ǀ jajñiṣe ǀ vṛṣṇi ǀ te ǀ śavaḥ ǀ

sva-kṣatram ǀ te ǀ dhṛṣat ǀ manaḥ ǀ satrā-ham ǀ indra ǀ pauṃsyam ǁ

05.035.05   (Mandala. Sukta. Rik)

4.2.05.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं तमिं॑द्र॒ मर्त्य॑ममित्र॒यंत॑मद्रिवः ।

स॒र्व॒र॒था श॑तक्रतो॒ नि या॑हि शवसस्पते ॥

Samhita Devanagari Nonaccented

त्वं तमिंद्र मर्त्यममित्रयंतमद्रिवः ।

सर्वरथा शतक्रतो नि याहि शवसस्पते ॥

Samhita Transcription Accented

tvám támindra mártyamamitrayántamadrivaḥ ǀ

sarvarathā́ śatakrato ní yāhi śavasaspate ǁ

Samhita Transcription Nonaccented

tvam tamindra martyamamitrayantamadrivaḥ ǀ

sarvarathā śatakrato ni yāhi śavasaspate ǁ

Padapatha Devanagari Accented

त्वम् । तम् । इ॒न्द्र॒ । मर्त्य॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । अ॒द्रि॒ऽवः॒ ।

स॒र्व॒ऽर॒था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या॒हि॒ । श॒व॒सः॒ । प॒ते॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । तम् । इन्द्र । मर्त्यम् । अमित्रऽयन्तम् । अद्रिऽवः ।

सर्वऽरथा । शतक्रतो इति शतऽक्रतो । नि । याहि । शवसः । पते ॥

Padapatha Transcription Accented

tvám ǀ tám ǀ indra ǀ mártyam ǀ amitra-yántam ǀ adri-vaḥ ǀ

sarva-rathā́ ǀ śatakrato íti śata-krato ǀ ní ǀ yāhi ǀ śavasaḥ ǀ pate ǁ

Padapatha Transcription Nonaccented

tvam ǀ tam ǀ indra ǀ martyam ǀ amitra-yantam ǀ adri-vaḥ ǀ

sarva-rathā ǀ śatakrato iti śata-krato ǀ ni ǀ yāhi ǀ śavasaḥ ǀ pate ǁ

05.035.06   (Mandala. Sukta. Rik)

4.2.06.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामिद्वृ॑त्रहंतम॒ जना॑सो वृ॒क्तब॑र्हिषः ।

उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हवं॑ते॒ वाज॑सातये ॥

Samhita Devanagari Nonaccented

त्वामिद्वृत्रहंतम जनासो वृक्तबर्हिषः ।

उग्रं पूर्वीषु पूर्व्यं हवंते वाजसातये ॥

Samhita Transcription Accented

tvā́mídvṛtrahantama jánāso vṛktábarhiṣaḥ ǀ

ugrám pūrvī́ṣu pūrvyám hávante vā́jasātaye ǁ

Samhita Transcription Nonaccented

tvāmidvṛtrahantama janāso vṛktabarhiṣaḥ ǀ

ugram pūrvīṣu pūrvyam havante vājasātaye ǁ

Padapatha Devanagari Accented

त्वाम् । इत् । वृ॒त्र॒ह॒न्ऽत॒म॒ । जना॑सः । वृ॒क्तऽब॑र्हिषः ।

उ॒ग्रम् । पू॒र्वीषु॑ । पू॒र्व्यम् । हव॑न्ते । वाज॑ऽसातये ॥

Padapatha Devanagari Nonaccented

त्वाम् । इत् । वृत्रहन्ऽतम । जनासः । वृक्तऽबर्हिषः ।

उग्रम् । पूर्वीषु । पूर्व्यम् । हवन्ते । वाजऽसातये ॥

Padapatha Transcription Accented

tvā́m ǀ ít ǀ vṛtrahan-tama ǀ jánāsaḥ ǀ vṛktá-barhiṣaḥ ǀ

ugrám ǀ pūrvī́ṣu ǀ pūrvyám ǀ hávante ǀ vā́ja-sātaye ǁ

Padapatha Transcription Nonaccented

tvām ǀ it ǀ vṛtrahan-tama ǀ janāsaḥ ǀ vṛkta-barhiṣaḥ ǀ

ugram ǀ pūrvīṣu ǀ pūrvyam ǀ havante ǀ vāja-sātaye ǁ

05.035.07   (Mandala. Sukta. Rik)

4.2.06.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॑मिंद्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑ ।

स॒यावा॑नं॒ धने॑धने वाज॒यंत॑मवा॒ रथं॑ ॥

Samhita Devanagari Nonaccented

अस्माकमिंद्र दुष्टरं पुरोयावानमाजिषु ।

सयावानं धनेधने वाजयंतमवा रथं ॥

Samhita Transcription Accented

asmā́kamindra duṣṭáram puroyā́vānamājíṣu ǀ

sayā́vānam dhánedhane vājayántamavā rátham ǁ

Samhita Transcription Nonaccented

asmākamindra duṣṭaram puroyāvānamājiṣu ǀ

sayāvānam dhanedhane vājayantamavā ratham ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । इ॒न्द्र॒ । दु॒स्तर॑म् । पु॒रः॒ऽयावा॑नम् । आ॒जिषु॑ ।

स॒ऽयावा॑नम् । धने॑ऽधने । वा॒ज॒ऽयन्त॑म् । अ॒व॒ । रथ॑म् ॥

Padapatha Devanagari Nonaccented

अस्माकम् । इन्द्र । दुस्तरम् । पुरःऽयावानम् । आजिषु ।

सऽयावानम् । धनेऽधने । वाजऽयन्तम् । अव । रथम् ॥

Padapatha Transcription Accented

asmā́kam ǀ indra ǀ dustáram ǀ puraḥ-yā́vānam ǀ ājíṣu ǀ

sa-yā́vānam ǀ dháne-dhane ǀ vāja-yántam ǀ ava ǀ rátham ǁ

Padapatha Transcription Nonaccented

asmākam ǀ indra ǀ dustaram ǀ puraḥ-yāvānam ǀ ājiṣu ǀ

sa-yāvānam ǀ dhane-dhane ǀ vāja-yantam ǀ ava ǀ ratham ǁ

05.035.08   (Mandala. Sukta. Rik)

4.2.06.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॑मिं॒द्रेहि॑ नो॒ रथ॑मवा॒ पुरं॑ध्या ।

व॒यं श॑विष्ठ॒ वार्यं॑ दि॒वि श्रवो॑ दधीमहि दि॒वि स्तोमं॑ मनामहे ॥

Samhita Devanagari Nonaccented

अस्माकमिंद्रेहि नो रथमवा पुरंध्या ।

वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमं मनामहे ॥

Samhita Transcription Accented

asmā́kamindréhi no ráthamavā púraṃdhyā ǀ

vayám śaviṣṭha vā́ryam diví śrávo dadhīmahi diví stómam manāmahe ǁ

Samhita Transcription Nonaccented

asmākamindrehi no rathamavā puraṃdhyā ǀ

vayam śaviṣṭha vāryam divi śravo dadhīmahi divi stomam manāmahe ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । इ॒न्द्र॒ । आ । इ॒हि॒ । नः॒ । रथ॑म् । अ॒व॒ । पुर॑म्ऽध्या ।

व॒यम् । श॒वि॒ष्ठ॒ । वार्य॑म् । दि॒वि । श्रवः॑ । द॒धी॒म॒हि॒ । दि॒वि । स्तोम॑म् । म॒ना॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

अस्माकम् । इन्द्र । आ । इहि । नः । रथम् । अव । पुरम्ऽध्या ।

वयम् । शविष्ठ । वार्यम् । दिवि । श्रवः । दधीमहि । दिवि । स्तोमम् । मनामहे ॥

Padapatha Transcription Accented

asmā́kam ǀ indra ǀ ā́ ǀ ihi ǀ naḥ ǀ rátham ǀ ava ǀ púram-dhyā ǀ

vayám ǀ śaviṣṭha ǀ vā́ryam ǀ diví ǀ śrávaḥ ǀ dadhīmahi ǀ diví ǀ stómam ǀ manāmahe ǁ

Padapatha Transcription Nonaccented

asmākam ǀ indra ǀ ā ǀ ihi ǀ naḥ ǀ ratham ǀ ava ǀ puram-dhyā ǀ

vayam ǀ śaviṣṭha ǀ vāryam ǀ divi ǀ śravaḥ ǀ dadhīmahi ǀ divi ǀ stomam ǀ manāmahe ǁ