SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 36

 

1. Info

To:    indra
From:   prabhūvasu āṅgirasa
Metres:   1st set of styles: nicṛttriṣṭup (1, 4, 5); triṣṭup (2, 6); jagatī (3)

2nd set of styles: triṣṭubh (1, 2, 4-6); jagatī (3)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.036.01   (Mandala. Sukta. Rik)

4.2.07.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स आ ग॑म॒दिंद्रो॒ यो वसू॑नां॒ चिके॑त॒द्दातुं॒ दाम॑नो रयी॒णां ।

ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुं ॥

Samhita Devanagari Nonaccented

स आ गमदिंद्रो यो वसूनां चिकेतद्दातुं दामनो रयीणां ।

धन्वचरो न वंसगस्तृषाणश्चकमानः पिबतु दुग्धमंशुं ॥

Samhita Transcription Accented

sá ā́ gamadíndro yó vásūnām cíketaddā́tum dā́mano rayīṇā́m ǀ

dhanvacaró ná váṃsagastṛṣāṇáścakamānáḥ pibatu dugdhámaṃśúm ǁ

Samhita Transcription Nonaccented

sa ā gamadindro yo vasūnām ciketaddātum dāmano rayīṇām ǀ

dhanvacaro na vaṃsagastṛṣāṇaścakamānaḥ pibatu dugdhamaṃśum ǁ

Padapatha Devanagari Accented

सः । आ । ग॒म॒त् । इन्द्रः॑ । यः । वसू॑नाम् । चिके॑तत् । दातु॑म् । दाम॑नः । र॒यी॒णाम् ।

ध॒न्व॒ऽच॒रः । न । वंस॑गः । तृ॒षा॒णः । च॒क॒मा॒नः । पि॒ब॒तु॒ । दु॒ग्धम् । अं॒शुम् ॥

Padapatha Devanagari Nonaccented

सः । आ । गमत् । इन्द्रः । यः । वसूनाम् । चिकेतत् । दातुम् । दामनः । रयीणाम् ।

धन्वऽचरः । न । वंसगः । तृषाणः । चकमानः । पिबतु । दुग्धम् । अंशुम् ॥

Padapatha Transcription Accented

sáḥ ǀ ā́ ǀ gamat ǀ índraḥ ǀ yáḥ ǀ vásūnām ǀ cíketat ǀ dā́tum ǀ dā́manaḥ ǀ rayīṇā́m ǀ

dhanva-caráḥ ǀ ná ǀ váṃsagaḥ ǀ tṛṣāṇáḥ ǀ cakamānáḥ ǀ pibatu ǀ dugdhám ǀ aṃśúm ǁ

Padapatha Transcription Nonaccented

saḥ ǀ ā ǀ gamat ǀ indraḥ ǀ yaḥ ǀ vasūnām ǀ ciketat ǀ dātum ǀ dāmanaḥ ǀ rayīṇām ǀ

dhanva-caraḥ ǀ na ǀ vaṃsagaḥ ǀ tṛṣāṇaḥ ǀ cakamānaḥ ǀ pibatu ǀ dugdham ǀ aṃśum ǁ

05.036.02   (Mandala. Sukta. Rik)

4.2.07.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॒ हनू॑ हरिवः शूर॒ शिप्रे॒ रुह॒त्सोमो॒ न पर्व॑तस्य पृ॒ष्ठे ।

अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन् गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे॑ ॥

Samhita Devanagari Nonaccented

आ ते हनू हरिवः शूर शिप्रे रुहत्सोमो न पर्वतस्य पृष्ठे ।

अनु त्वा राजन्नर्वतो न हिन्वन् गीर्भिर्मदेम पुरुहूत विश्वे ॥

Samhita Transcription Accented

ā́ te hánū harivaḥ śūra śípre rúhatsómo ná párvatasya pṛṣṭhé ǀ

ánu tvā rājannárvato ná hinván gīrbhírmadema puruhūta víśve ǁ

Samhita Transcription Nonaccented

ā te hanū harivaḥ śūra śipre ruhatsomo na parvatasya pṛṣṭhe ǀ

anu tvā rājannarvato na hinvan gīrbhirmadema puruhūta viśve ǁ

Padapatha Devanagari Accented

आ । ते॒ । हनू॒ इति॑ । ह॒रि॒ऽवः॒ । शू॒र॒ । शिप्रे॒ इति॑ । रुह॑त् । सोमः॑ । न । पर्व॑तस्य । पृ॒ष्ठे ।

अनु॑ । त्वा॒ । रा॒ज॒न् । अर्व॑तः । न । हि॒न्वन् । गीः॒ऽभिः । म॒दे॒म॒ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥

Padapatha Devanagari Nonaccented

आ । ते । हनू इति । हरिऽवः । शूर । शिप्रे इति । रुहत् । सोमः । न । पर्वतस्य । पृष्ठे ।

अनु । त्वा । राजन् । अर्वतः । न । हिन्वन् । गीःऽभिः । मदेम । पुरुऽहूत । विश्वे ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ hánū íti ǀ hari-vaḥ ǀ śūra ǀ śípre íti ǀ rúhat ǀ sómaḥ ǀ ná ǀ párvatasya ǀ pṛṣṭhé ǀ

ánu ǀ tvā ǀ rājan ǀ árvataḥ ǀ ná ǀ hinván ǀ gīḥ-bhíḥ ǀ madema ǀ puru-hūta ǀ víśve ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ hanū iti ǀ hari-vaḥ ǀ śūra ǀ śipre iti ǀ ruhat ǀ somaḥ ǀ na ǀ parvatasya ǀ pṛṣṭhe ǀ

anu ǀ tvā ǀ rājan ǀ arvataḥ ǀ na ǀ hinvan ǀ gīḥ-bhiḥ ǀ madema ǀ puru-hūta ǀ viśve ǁ

05.036.03   (Mandala. Sukta. Rik)

4.2.07.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो॑ भि॒या मे॒ अम॑ते॒रिद॑द्रिवः ।

रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो॑षन्मघवन्पुरू॒वसुः॑ ॥

Samhita Devanagari Nonaccented

चक्रं न वृत्तं पुरुहूत वेपते मनो भिया मे अमतेरिदद्रिवः ।

रथादधि त्वा जरिता सदावृध कुविन्नु स्तोषन्मघवन्पुरूवसुः ॥

Samhita Transcription Accented

cakrám ná vṛttám puruhūta vepate máno bhiyā́ me ámaterídadrivaḥ ǀ

ráthādádhi tvā jaritā́ sadāvṛdha kuvínnú stoṣanmaghavanpurūvásuḥ ǁ

Samhita Transcription Nonaccented

cakram na vṛttam puruhūta vepate mano bhiyā me amateridadrivaḥ ǀ

rathādadhi tvā jaritā sadāvṛdha kuvinnu stoṣanmaghavanpurūvasuḥ ǁ

Padapatha Devanagari Accented

च॒क्रम् । न । वृ॒त्तम् । पु॒रु॒ऽहू॒त॒ । वे॒प॒ते॒ । मनः॑ । भि॒या । मे॒ । अम॑तेः । इत् । अ॒द्रि॒ऽवः॒ ।

रथा॑त् । अधि॑ । त्वा॒ । ज॒रि॒ता । स॒दा॒ऽवृ॒ध॒ । कु॒वित् । नु । स्तो॒ष॒म् । म॒घ॒ऽव॒न् । पु॒रु॒ऽवसुः॑ ॥

Padapatha Devanagari Nonaccented

चक्रम् । न । वृत्तम् । पुरुऽहूत । वेपते । मनः । भिया । मे । अमतेः । इत् । अद्रिऽवः ।

रथात् । अधि । त्वा । जरिता । सदाऽवृध । कुवित् । नु । स्तोषम् । मघऽवन् । पुरुऽवसुः ॥

Padapatha Transcription Accented

cakrám ǀ ná ǀ vṛttám ǀ puru-hūta ǀ vepate ǀ mánaḥ ǀ bhiyā́ ǀ me ǀ ámateḥ ǀ ít ǀ adri-vaḥ ǀ

ráthāt ǀ ádhi ǀ tvā ǀ jaritā́ ǀ sadā-vṛdha ǀ kuvít ǀ nú ǀ stoṣam ǀ magha-van ǀ puru-vásuḥ ǁ

Padapatha Transcription Nonaccented

cakram ǀ na ǀ vṛttam ǀ puru-hūta ǀ vepate ǀ manaḥ ǀ bhiyā ǀ me ǀ amateḥ ǀ it ǀ adri-vaḥ ǀ

rathāt ǀ adhi ǀ tvā ǀ jaritā ǀ sadā-vṛdha ǀ kuvit ǀ nu ǀ stoṣam ǀ magha-van ǀ puru-vasuḥ ǁ

05.036.04   (Mandala. Sukta. Rik)

4.2.07.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष ग्रावे॑व जरि॒ता त॑ इं॒द्रेय॑र्ति॒ वाचं॑ बृ॒हदा॑शुषा॒णः ।

प्र स॒व्येन॑ मघव॒न्यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे॑नः ॥

Samhita Devanagari Nonaccented

एष ग्रावेव जरिता त इंद्रेयर्ति वाचं बृहदाशुषाणः ।

प्र सव्येन मघवन्यंसि रायः प्र दक्षिणिद्धरिवो मा वि वेनः ॥

Samhita Transcription Accented

eṣá grā́veva jaritā́ ta indréyarti vā́cam bṛhádāśuṣāṇáḥ ǀ

prá savyéna maghavanyáṃsi rāyáḥ prá dakṣiṇíddharivo mā́ ví venaḥ ǁ

Samhita Transcription Nonaccented

eṣa grāveva jaritā ta indreyarti vācam bṛhadāśuṣāṇaḥ ǀ

pra savyena maghavanyaṃsi rāyaḥ pra dakṣiṇiddharivo mā vi venaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । ग्रावा॑ऽइव । ज॒रि॒ता । ते॒ । इ॒न्द्र॒ । इय॑र्ति । वाच॑म् । बृ॒हत् । आ॒शु॒षा॒णः ।

प्र । स॒व्येन॑ । म॒घ॒ऽव॒न् । यंसि॑ । रा॒यः । प्र । द॒क्षि॒णित् । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ ॥

Padapatha Devanagari Nonaccented

एषः । ग्रावाऽइव । जरिता । ते । इन्द्र । इयर्ति । वाचम् । बृहत् । आशुषाणः ।

प्र । सव्येन । मघऽवन् । यंसि । रायः । प्र । दक्षिणित् । हरिऽवः । मा । वि । वेनः ॥

Padapatha Transcription Accented

eṣáḥ ǀ grā́vā-iva ǀ jaritā́ ǀ te ǀ indra ǀ íyarti ǀ vā́cam ǀ bṛhát ǀ āśuṣāṇáḥ ǀ

prá ǀ savyéna ǀ magha-van ǀ yáṃsi ǀ rāyáḥ ǀ prá ǀ dakṣiṇít ǀ hari-vaḥ ǀ mā́ ǀ ví ǀ venaḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ grāvā-iva ǀ jaritā ǀ te ǀ indra ǀ iyarti ǀ vācam ǀ bṛhat ǀ āśuṣāṇaḥ ǀ

pra ǀ savyena ǀ magha-van ǀ yaṃsi ǀ rāyaḥ ǀ pra ǀ dakṣiṇit ǀ hari-vaḥ ǀ mā ǀ vi ǀ venaḥ ǁ

05.036.05   (Mandala. Sukta. Rik)

4.2.07.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॑ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्यां ।

स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा॑ वज्रि॒न्भरे॑ धाः ॥

Samhita Devanagari Nonaccented

वृषा त्वा वृषणं वर्धतु द्यौर्वृषा वृषभ्यां वहसे हरिभ्यां ।

स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन्भरे धाः ॥

Samhita Transcription Accented

vṛ́ṣā tvā vṛ́ṣaṇam vardhatu dyáurvṛ́ṣā vṛ́ṣabhyām vahase háribhyām ǀ

sá no vṛ́ṣā vṛ́ṣarathaḥ suśipra vṛ́ṣakrato vṛ́ṣā vajrinbháre dhāḥ ǁ

Samhita Transcription Nonaccented

vṛṣā tvā vṛṣaṇam vardhatu dyaurvṛṣā vṛṣabhyām vahase haribhyām ǀ

sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrinbhare dhāḥ ǁ

Padapatha Devanagari Accented

वृषा॑ । त्वा॒ । वृष॑णम् । व॒र्ध॒तु॒ । द्यौः । वृषा॑ । वृष॑ऽभ्याम् । व॒ह॒से॒ । हरि॑ऽभ्याम् ।

सः । नः॒ । वृषा॑ । वृष॑ऽरथः । सु॒ऽशि॒प्र॒ । वृष॑क्रतो॒ इति॒ वृष॑ऽक्रतो । वृषा॑ । व॒ज्रि॒न् । भरे॑ । धाः॒ ॥

Padapatha Devanagari Nonaccented

वृषा । त्वा । वृषणम् । वर्धतु । द्यौः । वृषा । वृषऽभ्याम् । वहसे । हरिऽभ्याम् ।

सः । नः । वृषा । वृषऽरथः । सुऽशिप्र । वृषक्रतो इति वृषऽक्रतो । वृषा । वज्रिन् । भरे । धाः ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ tvā ǀ vṛ́ṣaṇam ǀ vardhatu ǀ dyáuḥ ǀ vṛ́ṣā ǀ vṛ́ṣa-bhyām ǀ vahase ǀ hári-bhyām ǀ

sáḥ ǀ naḥ ǀ vṛ́ṣā ǀ vṛ́ṣa-rathaḥ ǀ su-śipra ǀ vṛ́ṣakrato íti vṛ́ṣa-krato ǀ vṛ́ṣā ǀ vajrin ǀ bháre ǀ dhāḥ ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ tvā ǀ vṛṣaṇam ǀ vardhatu ǀ dyauḥ ǀ vṛṣā ǀ vṛṣa-bhyām ǀ vahase ǀ hari-bhyām ǀ

saḥ ǀ naḥ ǀ vṛṣā ǀ vṛṣa-rathaḥ ǀ su-śipra ǀ vṛṣakrato iti vṛṣa-krato ǀ vṛṣā ǀ vajrin ǀ bhare ǀ dhāḥ ǁ

05.036.06   (Mandala. Sukta. Rik)

4.2.07.06    (Ashtaka. Adhyaya. Varga. Rik)

05.03.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो रोहि॑तौ वा॒जिनौ॑ वा॒जिनी॑वांत्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट ।

यूने॒ सम॑स्मै क्षि॒तयो॑ नमंतां श्रु॒तर॑थाय मरुतो दुवो॒या ॥

Samhita Devanagari Nonaccented

यो रोहितौ वाजिनौ वाजिनीवांत्रिभिः शतैः सचमानावदिष्ट ।

यूने समस्मै क्षितयो नमंतां श्रुतरथाय मरुतो दुवोया ॥

Samhita Transcription Accented

yó róhitau vājínau vājínīvāntribhíḥ śatáiḥ sácamānāvádiṣṭa ǀ

yū́ne sámasmai kṣitáyo namantām śrutárathāya maruto duvoyā́ ǁ

Samhita Transcription Nonaccented

yo rohitau vājinau vājinīvāntribhiḥ śataiḥ sacamānāvadiṣṭa ǀ

yūne samasmai kṣitayo namantām śrutarathāya maruto duvoyā ǁ

Padapatha Devanagari Accented

यः । रोहि॑तौ । वा॒जिनौ॑ । वा॒जिनी॑ऽवान् । त्रि॒ऽभिः । श॒तैः । सच॑मानौ । अदि॑ष्ट ।

यूने॑ । सम् । अ॒स्मै॒ । क्षि॒तयः॑ । न॒म॒न्ता॒म् । श्रु॒तऽर॑थाय । म॒रु॒तः॒ । दु॒वः॒ऽया ॥

Padapatha Devanagari Nonaccented

यः । रोहितौ । वाजिनौ । वाजिनीऽवान् । त्रिऽभिः । शतैः । सचमानौ । अदिष्ट ।

यूने । सम् । अस्मै । क्षितयः । नमन्ताम् । श्रुतऽरथाय । मरुतः । दुवःऽया ॥

Padapatha Transcription Accented

yáḥ ǀ róhitau ǀ vājínau ǀ vājínī-vān ǀ tri-bhíḥ ǀ śatáiḥ ǀ sácamānau ǀ ádiṣṭa ǀ

yū́ne ǀ sám ǀ asmai ǀ kṣitáyaḥ ǀ namantām ǀ śrutá-rathāya ǀ marutaḥ ǀ duvaḥ-yā́ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ rohitau ǀ vājinau ǀ vājinī-vān ǀ tri-bhiḥ ǀ śataiḥ ǀ sacamānau ǀ adiṣṭa ǀ

yūne ǀ sam ǀ asmai ǀ kṣitayaḥ ǀ namantām ǀ śruta-rathāya ǀ marutaḥ ǀ duvaḥ-yā ǁ