SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 37

 

1. Info

To:    indra
From:   atri bhauma
Metres:   1st set of styles: nicṛttriṣṭup (3-5); nicṛtpaṅkti (1); virāṭtrisṭup (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.037.01   (Mandala. Sukta. Rik)

4.2.08.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं भा॒नुना॑ यतते॒ सूर्य॑स्या॒जुह्वा॑नो घृ॒तपृ॑ष्ठः॒ स्वंचाः॑ ।

तस्मा॒ अमृ॑ध्रा उ॒षसो॒ व्यु॑च्छा॒न्य इंद्रा॑य सु॒नवा॒मेत्याह॑ ॥

Samhita Devanagari Nonaccented

सं भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वंचाः ।

तस्मा अमृध्रा उषसो व्युच्छान्य इंद्राय सुनवामेत्याह ॥

Samhita Transcription Accented

sám bhānúnā yatate sū́ryasyājúhvāno ghṛtápṛṣṭhaḥ sváñcāḥ ǀ

tásmā ámṛdhrā uṣáso vyúcchānyá índrāya sunávāmétyā́ha ǁ

Samhita Transcription Nonaccented

sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ ǀ

tasmā amṛdhrā uṣaso vyucchānya indrāya sunavāmetyāha ǁ

Padapatha Devanagari Accented

सम् । भा॒नुना॑ । य॒त॒ते॒ । सूर्य॑स्य । आ॒ऽजुह्वा॑नः । घृ॒तऽपृ॑ष्ठः । सु॒ऽअञ्चाः॑ ।

तस्मै॑ । अमृ॑ध्राः । उ॒षसः॑ । वि । उ॒च्छा॒न् । यः । इन्द्रा॑य । सु॒नवा॑म । इति॑ । आह॑ ॥

Padapatha Devanagari Nonaccented

सम् । भानुना । यतते । सूर्यस्य । आऽजुह्वानः । घृतऽपृष्ठः । सुऽअञ्चाः ।

तस्मै । अमृध्राः । उषसः । वि । उच्छान् । यः । इन्द्राय । सुनवाम । इति । आह ॥

Padapatha Transcription Accented

sám ǀ bhānúnā ǀ yatate ǀ sū́ryasya ǀ ā-júhvānaḥ ǀ ghṛtá-pṛṣṭhaḥ ǀ su-áñcāḥ ǀ

tásmai ǀ ámṛdhrāḥ ǀ uṣásaḥ ǀ ví ǀ ucchān ǀ yáḥ ǀ índrāya ǀ sunávāma ǀ íti ǀ ā́ha ǁ

Padapatha Transcription Nonaccented

sam ǀ bhānunā ǀ yatate ǀ sūryasya ǀ ā-juhvānaḥ ǀ ghṛta-pṛṣṭhaḥ ǀ su-añcāḥ ǀ

tasmai ǀ amṛdhrāḥ ǀ uṣasaḥ ǀ vi ǀ ucchān ǀ yaḥ ǀ indrāya ǀ sunavāma ǀ iti ǀ āha ǁ

05.037.02   (Mandala. Sukta. Rik)

4.2.08.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समि॑द्धाग्निर्वनवत्स्ती॒र्णब॑र्हिर्यु॒क्तग्रा॑वा सु॒तसो॑मो जराते ।

ग्रावा॑णो॒ यस्ये॑षि॒रं वदं॒त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिंधुं॑ ॥

Samhita Devanagari Nonaccented

समिद्धाग्निर्वनवत्स्तीर्णबर्हिर्युक्तग्रावा सुतसोमो जराते ।

ग्रावाणो यस्येषिरं वदंत्ययदध्वर्युर्हविषाव सिंधुं ॥

Samhita Transcription Accented

sámiddhāgnirvanavatstīrṇábarhiryuktágrāvā sutásomo jarāte ǀ

grā́vāṇo yásyeṣirám vádantyáyadadhvaryúrhavíṣā́va síndhum ǁ

Samhita Transcription Nonaccented

samiddhāgnirvanavatstīrṇabarhiryuktagrāvā sutasomo jarāte ǀ

grāvāṇo yasyeṣiram vadantyayadadhvaryurhaviṣāva sindhum ǁ

Padapatha Devanagari Accented

समि॑द्धऽअग्निः । व॒न॒व॒त् । स्ती॒र्णऽब॑र्हिः । यु॒क्तऽग्रा॑वा । सु॒तऽसो॑मः । ज॒रा॒ते॒ ।

ग्रावा॑णः । यस्य॑ । इ॒षि॒रम् । वद॑न्ति । अय॑त् । अ॒ध्व॒र्युः । ह॒विषा॑ । अव॑ । सिन्धु॑म् ॥

Padapatha Devanagari Nonaccented

समिद्धऽअग्निः । वनवत् । स्तीर्णऽबर्हिः । युक्तऽग्रावा । सुतऽसोमः । जराते ।

ग्रावाणः । यस्य । इषिरम् । वदन्ति । अयत् । अध्वर्युः । हविषा । अव । सिन्धुम् ॥

Padapatha Transcription Accented

sámiddha-agniḥ ǀ vanavat ǀ stīrṇá-barhiḥ ǀ yuktá-grāvā ǀ sutá-somaḥ ǀ jarāte ǀ

grā́vāṇaḥ ǀ yásya ǀ iṣirám ǀ vádanti ǀ áyat ǀ adhvaryúḥ ǀ havíṣā ǀ áva ǀ síndhum ǁ

Padapatha Transcription Nonaccented

samiddha-agniḥ ǀ vanavat ǀ stīrṇa-barhiḥ ǀ yukta-grāvā ǀ suta-somaḥ ǀ jarāte ǀ

grāvāṇaḥ ǀ yasya ǀ iṣiram ǀ vadanti ǀ ayat ǀ adhvaryuḥ ǀ haviṣā ǀ ava ǀ sindhum ǁ

05.037.03   (Mandala. Sukta. Rik)

4.2.08.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒धूरि॒यं पति॑मि॒च्छंत्ये॑ति॒ य ईं॒ वहा॑ते॒ महि॑षीमिषि॒रां ।

आस्य॑ श्रवस्या॒द्रथ॒ आ च॑ घोषात्पु॒रू स॒हस्रा॒ परि॑ वर्तयाते ॥

Samhita Devanagari Nonaccented

वधूरियं पतिमिच्छंत्येति य ईं वहाते महिषीमिषिरां ।

आस्य श्रवस्याद्रथ आ च घोषात्पुरू सहस्रा परि वर्तयाते ॥

Samhita Transcription Accented

vadhū́riyám pátimicchántyeti yá īm váhāte máhiṣīmiṣirā́m ǀ

ā́sya śravasyādrátha ā́ ca ghoṣātpurū́ sahásrā pári vartayāte ǁ

Samhita Transcription Nonaccented

vadhūriyam patimicchantyeti ya īm vahāte mahiṣīmiṣirām ǀ

āsya śravasyādratha ā ca ghoṣātpurū sahasrā pari vartayāte ǁ

Padapatha Devanagari Accented

व॒धूः । इ॒यम् । पति॑म् । इ॒च्छन्ती॑ । ए॒ति॒ । यः । ई॒म् । वहा॑ते । महि॑षीम् । इ॒षि॒राम् ।

आ । अ॒स्य॒ । श्र॒व॒स्या॒त् । रथः॑ । आ । च॒ । घो॒षा॒त् । पु॒रु । स॒हस्रा॑ । परि॑ । व॒र्त॒या॒ते॒ ॥

Padapatha Devanagari Nonaccented

वधूः । इयम् । पतिम् । इच्छन्ती । एति । यः । ईम् । वहाते । महिषीम् । इषिराम् ।

आ । अस्य । श्रवस्यात् । रथः । आ । च । घोषात् । पुरु । सहस्रा । परि । वर्तयाते ॥

Padapatha Transcription Accented

vadhū́ḥ ǀ iyám ǀ pátim ǀ icchántī ǀ eti ǀ yáḥ ǀ īm ǀ váhāte ǀ máhiṣīm ǀ iṣirā́m ǀ

ā́ ǀ asya ǀ śravasyāt ǀ ráthaḥ ǀ ā́ ǀ ca ǀ ghoṣāt ǀ purú ǀ sahásrā ǀ pári ǀ vartayāte ǁ

Padapatha Transcription Nonaccented

vadhūḥ ǀ iyam ǀ patim ǀ icchantī ǀ eti ǀ yaḥ ǀ īm ǀ vahāte ǀ mahiṣīm ǀ iṣirām ǀ

ā ǀ asya ǀ śravasyāt ǀ rathaḥ ǀ ā ǀ ca ǀ ghoṣāt ǀ puru ǀ sahasrā ǀ pari ǀ vartayāte ǁ

05.037.04   (Mandala. Sukta. Rik)

4.2.08.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न स राजा॑ व्यथते॒ यस्मि॒न्निंद्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायं ।

आ स॑त्व॒नैरज॑ति॒ हंति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ॥

Samhita Devanagari Nonaccented

न स राजा व्यथते यस्मिन्निंद्रस्तीव्रं सोमं पिबति गोसखायं ।

आ सत्वनैरजति हंति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ॥

Samhita Transcription Accented

ná sá rā́jā vyathate yásminníndrastīvrám sómam píbati gósakhāyam ǀ

ā́ satvanáirájati hánti vṛtrám kṣéti kṣitī́ḥ subhágo nā́ma púṣyan ǁ

Samhita Transcription Nonaccented

na sa rājā vyathate yasminnindrastīvram somam pibati gosakhāyam ǀ

ā satvanairajati hanti vṛtram kṣeti kṣitīḥ subhago nāma puṣyan ǁ

Padapatha Devanagari Accented

न । सः । राजा॑ । व्य॒थ॒ते॒ । यस्मि॑न् । इन्द्रः॑ । ती॒व्रम् । सोम॑म् । पिब॑ति । गोऽस॑खायम् ।

आ । स॒त्व॒नैः । अज॑ति । हन्ति॑ । वृ॒त्रम् । क्षेति॑ । क्षि॒तीः । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् ॥

Padapatha Devanagari Nonaccented

न । सः । राजा । व्यथते । यस्मिन् । इन्द्रः । तीव्रम् । सोमम् । पिबति । गोऽसखायम् ।

आ । सत्वनैः । अजति । हन्ति । वृत्रम् । क्षेति । क्षितीः । सुऽभगः । नाम । पुष्यन् ॥

Padapatha Transcription Accented

ná ǀ sáḥ ǀ rā́jā ǀ vyathate ǀ yásmin ǀ índraḥ ǀ tīvrám ǀ sómam ǀ píbati ǀ gó-sakhāyam ǀ

ā́ ǀ satvanáiḥ ǀ ájati ǀ hánti ǀ vṛtrám ǀ kṣéti ǀ kṣitī́ḥ ǀ su-bhágaḥ ǀ nā́ma ǀ púṣyan ǁ

Padapatha Transcription Nonaccented

na ǀ saḥ ǀ rājā ǀ vyathate ǀ yasmin ǀ indraḥ ǀ tīvram ǀ somam ǀ pibati ǀ go-sakhāyam ǀ

ā ǀ satvanaiḥ ǀ ajati ǀ hanti ǀ vṛtram ǀ kṣeti ǀ kṣitīḥ ǀ su-bhagaḥ ǀ nāma ǀ puṣyan ǁ

05.037.05   (Mandala. Sukta. Rik)

4.2.08.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पुष्या॒त्क्षेमे॑ अ॒भि योगे॑ भवात्यु॒भे वृतौ॑ संय॒ती सं ज॑याति ।

प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इंद्रा॑य सु॒तसो॑मो॒ ददा॑शत् ॥

Samhita Devanagari Nonaccented

पुष्यात्क्षेमे अभि योगे भवात्युभे वृतौ संयती सं जयाति ।

प्रियः सूर्ये प्रियो अग्ना भवाति य इंद्राय सुतसोमो ददाशत् ॥

Samhita Transcription Accented

púṣyātkṣéme abhí yóge bhavātyubhé vṛ́tau saṃyatī́ sám jayāti ǀ

priyáḥ sū́rye priyó agnā́ bhavāti yá índrāya sutásomo dádāśat ǁ

Samhita Transcription Nonaccented

puṣyātkṣeme abhi yoge bhavātyubhe vṛtau saṃyatī sam jayāti ǀ

priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat ǁ

Padapatha Devanagari Accented

पुष्या॑त् । क्षेमे॑ । अ॒भि । योगे॑ । भ॒वा॒ति॒ । उ॒भे इति॑ । वृतौ॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । सम् । ज॒या॒ति॒ ।

प्रि॒यः । सूर्ये॑ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । यः । इन्द्रा॑य । सु॒तऽसो॑मः । ददा॑शत् ॥

Padapatha Devanagari Nonaccented

पुष्यात् । क्षेमे । अभि । योगे । भवाति । उभे इति । वृतौ । संयती इति सम्ऽयती । सम् । जयाति ।

प्रियः । सूर्ये । प्रियः । अग्ना । भवाति । यः । इन्द्राय । सुतऽसोमः । ददाशत् ॥

Padapatha Transcription Accented

púṣyāt ǀ kṣéme ǀ abhí ǀ yóge ǀ bhavāti ǀ ubhé íti ǀ vṛ́tau ǀ saṃyatī́ íti sam-yatī́ ǀ sám ǀ jayāti ǀ

priyáḥ ǀ sū́rye ǀ priyáḥ ǀ agnā́ ǀ bhavāti ǀ yáḥ ǀ índrāya ǀ sutá-somaḥ ǀ dádāśat ǁ

Padapatha Transcription Nonaccented

puṣyāt ǀ kṣeme ǀ abhi ǀ yoge ǀ bhavāti ǀ ubhe iti ǀ vṛtau ǀ saṃyatī iti sam-yatī ǀ sam ǀ jayāti ǀ

priyaḥ ǀ sūrye ǀ priyaḥ ǀ agnā ǀ bhavāti ǀ yaḥ ǀ indrāya ǀ suta-somaḥ ǀ dadāśat ǁ