SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 39

 

1. Info

To:    indra
From:   atri bhauma
Metres:   1st set of styles: nicṛdanuṣṭup (2, 3); virāḍanuṣṭup (1); svarāḍuṣnik (4); bṛhatī (5)

2nd set of styles: anuṣṭubh (1-4); paṅkti (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.039.01   (Mandala. Sukta. Rik)

4.2.10.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः ।

राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र ॥

Samhita Devanagari Nonaccented

यदिंद्र चित्र मेहनास्ति त्वादातमद्रिवः ।

राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥

Samhita Transcription Accented

yádindra citra mehánā́sti tvā́dātamadrivaḥ ǀ

rā́dhastánno vidadvasa ubhayāhastyā́ bhara ǁ

Samhita Transcription Nonaccented

yadindra citra mehanāsti tvādātamadrivaḥ ǀ

rādhastanno vidadvasa ubhayāhastyā bhara ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्र॒ । चि॒त्र॒ । मे॒हना॑ । अस्ति॑ । त्वाऽदा॑तम् । अ॒द्रि॒ऽवः॒ ।

राधः॑ । तत् । नः॒ । वि॒द॒द्व॒सो॒ इति॑ विदत्ऽवसो । उ॒भ॒या॒ह॒स्ति । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्र । चित्र । मेहना । अस्ति । त्वाऽदातम् । अद्रिऽवः ।

राधः । तत् । नः । विदद्वसो इति विदत्ऽवसो । उभयाहस्ति । आ । भर ॥

Padapatha Transcription Accented

yát ǀ indra ǀ citra ǀ mehánā ǀ ásti ǀ tvā́-dātam ǀ adri-vaḥ ǀ

rā́dhaḥ ǀ tát ǀ naḥ ǀ vidadvaso íti vidat-vaso ǀ ubhayāhastí ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

yat ǀ indra ǀ citra ǀ mehanā ǀ asti ǀ tvā-dātam ǀ adri-vaḥ ǀ

rādhaḥ ǀ tat ǀ naḥ ǀ vidadvaso iti vidat-vaso ǀ ubhayāhasti ǀ ā ǀ bhara ǁ

05.039.02   (Mandala. Sukta. Rik)

4.2.10.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यन्मन्य॑से॒ वरे॑ण्य॒मिंद्र॑ द्यु॒क्षं तदा भ॑र ।

वि॒द्याम॒ तस्य॑ ते व॒यमकू॑पारस्य दा॒वने॑ ॥

Samhita Devanagari Nonaccented

यन्मन्यसे वरेण्यमिंद्र द्युक्षं तदा भर ।

विद्याम तस्य ते वयमकूपारस्य दावने ॥

Samhita Transcription Accented

yánmányase váreṇyamíndra dyukṣám tádā́ bhara ǀ

vidyā́ma tásya te vayámákūpārasya dāváne ǁ

Samhita Transcription Nonaccented

yanmanyase vareṇyamindra dyukṣam tadā bhara ǀ

vidyāma tasya te vayamakūpārasya dāvane ǁ

Padapatha Devanagari Accented

यत् । मन्य॑से । वरे॑ण्यम् । इन्द्र॑ । द्यु॒क्षम् । तत् । आ । भ॒र॒ ।

वि॒द्याम॑ । तस्य॑ । ते॒ । व॒यम् । अकू॑पारस्य । दा॒वने॑ ॥

Padapatha Devanagari Nonaccented

यत् । मन्यसे । वरेण्यम् । इन्द्र । द्युक्षम् । तत् । आ । भर ।

विद्याम । तस्य । ते । वयम् । अकूपारस्य । दावने ॥

Padapatha Transcription Accented

yát ǀ mányase ǀ váreṇyam ǀ índra ǀ dyukṣám ǀ tát ǀ ā́ ǀ bhara ǀ

vidyā́ma ǀ tásya ǀ te ǀ vayám ǀ ákūpārasya ǀ dāváne ǁ

Padapatha Transcription Nonaccented

yat ǀ manyase ǀ vareṇyam ǀ indra ǀ dyukṣam ǀ tat ǀ ā ǀ bhara ǀ

vidyāma ǀ tasya ǀ te ǀ vayam ǀ akūpārasya ǀ dāvane ǁ

05.039.03   (Mandala. Sukta. Rik)

4.2.10.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् ।

तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑ ॥

Samhita Devanagari Nonaccented

यत्ते दित्सु प्रराध्यं मनो अस्ति श्रुतं बृहत् ।

तेन दृळ्हा चिदद्रिव आ वाजं दर्षि सातये ॥

Samhita Transcription Accented

yátte ditsú prarā́dhyam máno ásti śrutám bṛhát ǀ

téna dṛḷhā́ cidadriva ā́ vā́jam darṣi sātáye ǁ

Samhita Transcription Nonaccented

yatte ditsu prarādhyam mano asti śrutam bṛhat ǀ

tena dṛḷhā cidadriva ā vājam darṣi sātaye ǁ

Padapatha Devanagari Accented

यत् । ते॒ । दि॒त्सु । प्र॒ऽराध्य॑म् । मनः॑ । अस्ति॑ । श्रु॒तम् । बृ॒हत् ।

तेन॑ । दृ॒ळ्हा । चि॒त् । अ॒द्रि॒ऽवः॒ । आ । वाज॑म् । द॒र्षि॒ । सा॒तये॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । दित्सु । प्रऽराध्यम् । मनः । अस्ति । श्रुतम् । बृहत् ।

तेन । दृळ्हा । चित् । अद्रिऽवः । आ । वाजम् । दर्षि । सातये ॥

Padapatha Transcription Accented

yát ǀ te ǀ ditsú ǀ pra-rā́dhyam ǀ mánaḥ ǀ ásti ǀ śrutám ǀ bṛhát ǀ

téna ǀ dṛḷhā́ ǀ cit ǀ adri-vaḥ ǀ ā́ ǀ vā́jam ǀ darṣi ǀ sātáye ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ ditsu ǀ pra-rādhyam ǀ manaḥ ǀ asti ǀ śrutam ǀ bṛhat ǀ

tena ǀ dṛḷhā ǀ cit ǀ adri-vaḥ ǀ ā ǀ vājam ǀ darṣi ǀ sātaye ǁ

05.039.04   (Mandala. Sukta. Rik)

4.2.10.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नां ।

इंद्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

मंहिष्ठं वो मघोनां राजानं चर्षणीनां ।

इंद्रमुप प्रशस्तये पूर्वीभिर्जुजुषे गिरः ॥

Samhita Transcription Accented

máṃhiṣṭham vo maghónām rā́jānam carṣaṇīnā́m ǀ

índramúpa práśastaye pūrvī́bhirjujuṣe gíraḥ ǁ

Samhita Transcription Nonaccented

maṃhiṣṭham vo maghonām rājānam carṣaṇīnām ǀ

indramupa praśastaye pūrvībhirjujuṣe giraḥ ǁ

Padapatha Devanagari Accented

मंहि॑ष्ठम् । वः॒ । म॒घोना॑म् । राजा॑नम् । च॒र्ष॒णी॒नाम् ।

इन्द्र॑म् । उप॑ । प्रऽश॑स्तये । पू॒र्वीभिः॑ । जु॒जु॒षे॒ । गिरः॑ ॥

Padapatha Devanagari Nonaccented

मंहिष्ठम् । वः । मघोनाम् । राजानम् । चर्षणीनाम् ।

इन्द्रम् । उप । प्रऽशस्तये । पूर्वीभिः । जुजुषे । गिरः ॥

Padapatha Transcription Accented

máṃhiṣṭham ǀ vaḥ ǀ maghónām ǀ rā́jānam ǀ carṣaṇīnā́m ǀ

índram ǀ úpa ǀ prá-śastaye ǀ pūrvī́bhiḥ ǀ jujuṣe ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

maṃhiṣṭham ǀ vaḥ ǀ maghonām ǀ rājānam ǀ carṣaṇīnām ǀ

indram ǀ upa ǀ pra-śastaye ǀ pūrvībhiḥ ǀ jujuṣe ǀ giraḥ ǁ

05.039.05   (Mandala. Sukta. Rik)

4.2.10.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्मा॒ इत्काव्यं॒ वच॑ उ॒क्थमिंद्रा॑य॒ शंस्यं॑ ।

तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरो॑ वर्धं॒त्यत्र॑यो॒ गिरः॑ शुंभं॒त्यत्र॑यः ॥

Samhita Devanagari Nonaccented

अस्मा इत्काव्यं वच उक्थमिंद्राय शंस्यं ।

तस्मा उ ब्रह्मवाहसे गिरो वर्धंत्यत्रयो गिरः शुंभंत्यत्रयः ॥

Samhita Transcription Accented

ásmā ítkā́vyam váca ukthámíndrāya śáṃsyam ǀ

tásmā u bráhmavāhase gíro vardhantyátrayo gíraḥ śumbhantyátrayaḥ ǁ

Samhita Transcription Nonaccented

asmā itkāvyam vaca ukthamindrāya śaṃsyam ǀ

tasmā u brahmavāhase giro vardhantyatrayo giraḥ śumbhantyatrayaḥ ǁ

Padapatha Devanagari Accented

अस्मै॑ । इत् । काव्य॑म् । वचः॑ । उ॒क्थम् । इन्द्रा॑य । शंस्य॑म् ।

तस्मै॑ । ऊं॒ इति॑ । ब्रह्म॑ऽवाहसे । गिरः॑ । व॒र्ध॒न्ति॒ । अत्र॑यः । गिरः॑ । शु॒म्भ॒न्ति॒ । अत्र॑यः ॥

Padapatha Devanagari Nonaccented

अस्मै । इत् । काव्यम् । वचः । उक्थम् । इन्द्राय । शंस्यम् ।

तस्मै । ऊं इति । ब्रह्मऽवाहसे । गिरः । वर्धन्ति । अत्रयः । गिरः । शुम्भन्ति । अत्रयः ॥

Padapatha Transcription Accented

ásmai ǀ ít ǀ kā́vyam ǀ vácaḥ ǀ ukthám ǀ índrāya ǀ śáṃsyam ǀ

tásmai ǀ ūṃ íti ǀ bráhma-vāhase ǀ gíraḥ ǀ vardhanti ǀ átrayaḥ ǀ gíraḥ ǀ śumbhanti ǀ átrayaḥ ǁ

Padapatha Transcription Nonaccented

asmai ǀ it ǀ kāvyam ǀ vacaḥ ǀ uktham ǀ indrāya ǀ śaṃsyam ǀ

tasmai ǀ ūṃ iti ǀ brahma-vāhase ǀ giraḥ ǀ vardhanti ǀ atrayaḥ ǀ giraḥ ǀ śumbhanti ǀ atrayaḥ ǁ