SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 40

 

1. Info

To:    1-4: indra;
5: sūrya;
6: indra, atri;
7-9: atri
From:   atri bhauma
Metres:   1st set of styles: nicṛdanuṣṭup (5, 6, 8); uṣṇik (2, 3); nicṛduṣṇik (1); triṣṭup (4); bhurikpaṅkti (7); svarāḍuṣnik (9)

2nd set of styles: triṣṭubh (4, 6-8); uṣṇih (1-3); anuṣṭubh (5, 9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.040.01   (Mandala. Sukta. Rik)

4.2.11.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॒ह्यद्रि॑भिः सु॒तं सोमं॑ सोमपते पिब ।

वृष॑न्निंद्र॒ वृष॑भिर्वृत्रहंतम ॥

Samhita Devanagari Nonaccented

आ याह्यद्रिभिः सुतं सोमं सोमपते पिब ।

वृषन्निंद्र वृषभिर्वृत्रहंतम ॥

Samhita Transcription Accented

ā́ yāhyádribhiḥ sutám sómam somapate piba ǀ

vṛ́ṣannindra vṛ́ṣabhirvṛtrahantama ǁ

Samhita Transcription Nonaccented

ā yāhyadribhiḥ sutam somam somapate piba ǀ

vṛṣannindra vṛṣabhirvṛtrahantama ǁ

Padapatha Devanagari Accented

आ । या॒हि॒ । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । सो॒म॒ऽप॒ते॒ । पि॒ब॒ ।

वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥

Padapatha Devanagari Nonaccented

आ । याहि । अद्रिऽभिः । सुतम् । सोमम् । सोमऽपते । पिब ।

वृषन् । इन्द्र । वृषऽभिः । वृत्रहन्ऽतम ॥

Padapatha Transcription Accented

ā́ ǀ yāhi ǀ ádri-bhiḥ ǀ sutám ǀ sómam ǀ soma-pate ǀ piba ǀ

vṛ́ṣan ǀ indra ǀ vṛ́ṣa-bhiḥ ǀ vṛtrahan-tama ǁ

Padapatha Transcription Nonaccented

ā ǀ yāhi ǀ adri-bhiḥ ǀ sutam ǀ somam ǀ soma-pate ǀ piba ǀ

vṛṣan ǀ indra ǀ vṛṣa-bhiḥ ǀ vṛtrahan-tama ǁ

05.040.02   (Mandala. Sukta. Rik)

4.2.11.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः ।

वृष॑न्निंद्र॒ वृष॑भिर्वृत्रहंतम ॥

Samhita Devanagari Nonaccented

वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।

वृषन्निंद्र वृषभिर्वृत्रहंतम ॥

Samhita Transcription Accented

vṛ́ṣā grā́vā vṛ́ṣā mádo vṛ́ṣā sómo ayám sutáḥ ǀ

vṛ́ṣannindra vṛ́ṣabhirvṛtrahantama ǁ

Samhita Transcription Nonaccented

vṛṣā grāvā vṛṣā mado vṛṣā somo ayam sutaḥ ǀ

vṛṣannindra vṛṣabhirvṛtrahantama ǁ

Padapatha Devanagari Accented

वृषा॑ । ग्रावा॑ । वृषा॑ । मदः॑ । वृषा॑ । सोमः॑ । अ॒यम् । सु॒तः ।

वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥

Padapatha Devanagari Nonaccented

वृषा । ग्रावा । वृषा । मदः । वृषा । सोमः । अयम् । सुतः ।

वृषन् । इन्द्र । वृषऽभिः । वृत्रहन्ऽतम ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ grā́vā ǀ vṛ́ṣā ǀ mádaḥ ǀ vṛ́ṣā ǀ sómaḥ ǀ ayám ǀ sutáḥ ǀ

vṛ́ṣan ǀ indra ǀ vṛ́ṣa-bhiḥ ǀ vṛtrahan-tama ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ grāvā ǀ vṛṣā ǀ madaḥ ǀ vṛṣā ǀ somaḥ ǀ ayam ǀ sutaḥ ǀ

vṛṣan ǀ indra ǀ vṛṣa-bhiḥ ǀ vṛtrahan-tama ǁ

05.040.03   (Mandala. Sukta. Rik)

4.2.11.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रिं॑चि॒त्राभि॑रू॒तिभिः॑ ।

वृष॑न्निंद्र॒ वृष॑भिर्वृत्रहंतम ॥

Samhita Devanagari Nonaccented

वृषा त्वा वृषणं हुवे वज्रिंचित्राभिरूतिभिः ।

वृषन्निंद्र वृषभिर्वृत्रहंतम ॥

Samhita Transcription Accented

vṛ́ṣā tvā vṛ́ṣaṇam huve vájriñcitrā́bhirūtíbhiḥ ǀ

vṛ́ṣannindra vṛ́ṣabhirvṛtrahantama ǁ

Samhita Transcription Nonaccented

vṛṣā tvā vṛṣaṇam huve vajriñcitrābhirūtibhiḥ ǀ

vṛṣannindra vṛṣabhirvṛtrahantama ǁ

Padapatha Devanagari Accented

वृषा॑ । त्वा॒ । वृष॑णम् । हु॒वे॒ । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ।

वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥

Padapatha Devanagari Nonaccented

वृषा । त्वा । वृषणम् । हुवे । वज्रिन् । चित्राभिः । ऊतिऽभिः ।

वृषन् । इन्द्र । वृषऽभिः । वृत्रहन्ऽतम ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ tvā ǀ vṛ́ṣaṇam ǀ huve ǀ vájrin ǀ citrā́bhiḥ ǀ ūtí-bhiḥ ǀ

vṛ́ṣan ǀ indra ǀ vṛ́ṣa-bhiḥ ǀ vṛtrahan-tama ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ tvā ǀ vṛṣaṇam ǀ huve ǀ vajrin ǀ citrābhiḥ ǀ ūti-bhiḥ ǀ

vṛṣan ǀ indra ǀ vṛṣa-bhiḥ ǀ vṛtrahan-tama ǁ

05.040.04   (Mandala. Sukta. Rik)

4.2.11.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑ ।

यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्यं॑दिने॒ सव॑ने मत्स॒दिंद्रः॑ ॥

Samhita Devanagari Nonaccented

ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा ।

युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिंद्रः ॥

Samhita Transcription Accented

ṛjīṣī́ vajrī́ vṛṣabhásturāṣā́ṭchuṣmī́ rā́jā vṛtrahā́ somapā́vā ǀ

yuktvā́ háribhyāmúpa yāsadarvā́ṅmā́dhyaṃdine sávane matsadíndraḥ ǁ

Samhita Transcription Nonaccented

ṛjīṣī vajrī vṛṣabhasturāṣāṭchuṣmī rājā vṛtrahā somapāvā ǀ

yuktvā haribhyāmupa yāsadarvāṅmādhyaṃdine savane matsadindraḥ ǁ

Padapatha Devanagari Accented

ऋ॒जी॒षी । व॒ज्री । वृ॒ष॒भः । तु॒रा॒षाट् । शु॒ष्मी । राजा॑ । वृ॒त्र॒ऽहा । सो॒म॒ऽपावा॑ ।

यु॒क्त्वा । हरि॑ऽभ्याम् । उप॑ । या॒स॒त् । अ॒र्वाङ् । माध्य॑न्दिने । सव॑ने । म॒त्स॒त् । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

ऋजीषी । वज्री । वृषभः । तुराषाट् । शुष्मी । राजा । वृत्रऽहा । सोमऽपावा ।

युक्त्वा । हरिऽभ्याम् । उप । यासत् । अर्वाङ् । माध्यन्दिने । सवने । मत्सत् । इन्द्रः ॥

Padapatha Transcription Accented

ṛjīṣī́ ǀ vajrī́ ǀ vṛṣabháḥ ǀ turāṣā́ṭ ǀ śuṣmī́ ǀ rā́jā ǀ vṛtra-hā́ ǀ soma-pā́vā ǀ

yuktvā́ ǀ hári-bhyām ǀ úpa ǀ yāsat ǀ arvā́ṅ ǀ mā́dhyandine ǀ sávane ǀ matsat ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

ṛjīṣī ǀ vajrī ǀ vṛṣabhaḥ ǀ turāṣāṭ ǀ śuṣmī ǀ rājā ǀ vṛtra-hā ǀ soma-pāvā ǀ

yuktvā ǀ hari-bhyām ǀ upa ǀ yāsat ǀ arvāṅ ǀ mādhyandine ǀ savane ǀ matsat ǀ indraḥ ǁ

05.040.05   (Mandala. Sukta. Rik)

4.2.11.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्त्वा॑ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।

अक्षे॑त्रवि॒द्यथा॑ मु॒ग्धो भुव॑नान्यदीधयुः ॥

Samhita Devanagari Nonaccented

यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः ।

अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥

Samhita Transcription Accented

yáttvā sūrya svárbhānustámasā́vidhyadāsuráḥ ǀ

ákṣetravidyáthā mugdhó bhúvanānyadīdhayuḥ ǁ

Samhita Transcription Nonaccented

yattvā sūrya svarbhānustamasāvidhyadāsuraḥ ǀ

akṣetravidyathā mugdho bhuvanānyadīdhayuḥ ǁ

Padapatha Devanagari Accented

यत् । त्वा॒ । सू॒र्य॒ । स्वः॑ऽभानुः । तम॑सा । अवि॑ध्यत् । आ॒सु॒रः ।

अक्षे॑त्रऽवित् । यथा॑ । मु॒ग्धः । भुव॑नानि । अ॒दी॒ध॒युः॒ ॥

Padapatha Devanagari Nonaccented

यत् । त्वा । सूर्य । स्वःऽभानुः । तमसा । अविध्यत् । आसुरः ।

अक्षेत्रऽवित् । यथा । मुग्धः । भुवनानि । अदीधयुः ॥

Padapatha Transcription Accented

yát ǀ tvā ǀ sūrya ǀ sváḥ-bhānuḥ ǀ támasā ǀ ávidhyat ǀ āsuráḥ ǀ

ákṣetra-vit ǀ yáthā ǀ mugdháḥ ǀ bhúvanāni ǀ adīdhayuḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ tvā ǀ sūrya ǀ svaḥ-bhānuḥ ǀ tamasā ǀ avidhyat ǀ āsuraḥ ǀ

akṣetra-vit ǀ yathā ǀ mugdhaḥ ǀ bhuvanāni ǀ adīdhayuḥ ǁ

05.040.06   (Mandala. Sukta. Rik)

4.2.12.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॑र्भानो॒रध॒ यदिं॑द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् ।

गू॒ळ्हं सूर्यं॒ तम॒साप॑व्रतेन तु॒रीये॑ण॒ ब्रह्म॑णाविंद॒दत्रिः॑ ॥

Samhita Devanagari Nonaccented

स्वर्भानोरध यदिंद्र माया अवो दिवो वर्तमाना अवाहन् ।

गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविंददत्रिः ॥

Samhita Transcription Accented

svárbhānorádha yádindra māyā́ avó divó vártamānā avā́han ǀ

gūḷhám sū́ryam támasā́pavratena turī́yeṇa bráhmaṇāvindadátriḥ ǁ

Samhita Transcription Nonaccented

svarbhānoradha yadindra māyā avo divo vartamānā avāhan ǀ

gūḷham sūryam tamasāpavratena turīyeṇa brahmaṇāvindadatriḥ ǁ

Padapatha Devanagari Accented

स्वः॑ऽभानोः । अध॑ । यत् । इ॒न्द्र॒ । मा॒या । अ॒वः । दि॒वः । वर्त॑मानाः । अ॒व॒ऽअह॑न् ।

गू॒ळ्हम् । सूर्य॑म् । तम॑सा । अप॑ऽव्रतेन । तु॒रीये॑ण । ब्रह्म॑णा । अ॒वि॒न्द॒त् । अत्रिः॑ ॥

Padapatha Devanagari Nonaccented

स्वःऽभानोः । अध । यत् । इन्द्र । माया । अवः । दिवः । वर्तमानाः । अवऽअहन् ।

गूळ्हम् । सूर्यम् । तमसा । अपऽव्रतेन । तुरीयेण । ब्रह्मणा । अविन्दत् । अत्रिः ॥

Padapatha Transcription Accented

sváḥ-bhānoḥ ǀ ádha ǀ yát ǀ indra ǀ māyā́ ǀ aváḥ ǀ diváḥ ǀ vártamānāḥ ǀ ava-áhan ǀ

gūḷhám ǀ sū́ryam ǀ támasā ǀ ápa-vratena ǀ turī́yeṇa ǀ bráhmaṇā ǀ avindat ǀ átriḥ ǁ

Padapatha Transcription Nonaccented

svaḥ-bhānoḥ ǀ adha ǀ yat ǀ indra ǀ māyā ǀ avaḥ ǀ divaḥ ǀ vartamānāḥ ǀ ava-ahan ǀ

gūḷham ǀ sūryam ǀ tamasā ǀ apa-vratena ǀ turīyeṇa ǀ brahmaṇā ǀ avindat ǀ atriḥ ǁ

05.040.07   (Mandala. Sukta. Rik)

4.2.12.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा मामि॒मं तव॒ संत॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा॑रीत् ।

त्वं मि॒त्रो अ॑सि स॒त्यरा॑धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा॑ ॥

Samhita Devanagari Nonaccented

मा मामिमं तव संतमत्र इरस्या द्रुग्धो भियसा नि गारीत् ।

त्वं मित्रो असि सत्यराधास्तौ मेहावतं वरुणश्च राजा ॥

Samhita Transcription Accented

mā́ mā́mimám táva sántamatra irasyā́ drugdhó bhiyásā ní gārīt ǀ

tvám mitró asi satyárādhāstáu mehā́vatam váruṇaśca rā́jā ǁ

Samhita Transcription Nonaccented

mā māmimam tava santamatra irasyā drugdho bhiyasā ni gārīt ǀ

tvam mitro asi satyarādhāstau mehāvatam varuṇaśca rājā ǁ

Padapatha Devanagari Accented

मा । माम् । इ॒मम् । तव॑ । सन्त॑म् । अ॒त्रे॒ । इ॒र॒स्या । द्रु॒ग्धः । भि॒यसा॑ । नि । गा॒री॒त् ।

त्वम् । मि॒त्रः । अ॒सि॒ । स॒त्यऽरा॑धाः । तौ । मा॒ । इ॒ह । अ॒व॒त॒म् । वरु॑णः । च॒ । राजा॑ ॥

Padapatha Devanagari Nonaccented

मा । माम् । इमम् । तव । सन्तम् । अत्रे । इरस्या । द्रुग्धः । भियसा । नि । गारीत् ।

त्वम् । मित्रः । असि । सत्यऽराधाः । तौ । मा । इह । अवतम् । वरुणः । च । राजा ॥

Padapatha Transcription Accented

mā́ ǀ mā́m ǀ imám ǀ táva ǀ sántam ǀ atre ǀ irasyā́ ǀ drugdháḥ ǀ bhiyásā ǀ ní ǀ gārīt ǀ

tvám ǀ mitráḥ ǀ asi ǀ satyá-rādhāḥ ǀ táu ǀ mā ǀ ihá ǀ avatam ǀ váruṇaḥ ǀ ca ǀ rā́jā ǁ

Padapatha Transcription Nonaccented

mā ǀ mām ǀ imam ǀ tava ǀ santam ǀ atre ǀ irasyā ǀ drugdhaḥ ǀ bhiyasā ǀ ni ǀ gārīt ǀ

tvam ǀ mitraḥ ǀ asi ǀ satya-rādhāḥ ǀ tau ǀ mā ǀ iha ǀ avatam ǀ varuṇaḥ ǀ ca ǀ rājā ǁ

05.040.08   (Mandala. Sukta. Rik)

4.2.12.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन् की॒रिणा॑ दे॒वान्नम॑सोप॒शिक्ष॑न् ।

अत्रिः॒ सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ॥

Samhita Devanagari Nonaccented

ग्राव्णो ब्रह्मा युयुजानः सपर्यन् कीरिणा देवान्नमसोपशिक्षन् ।

अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत् ॥

Samhita Transcription Accented

grā́vṇo brahmā́ yuyujānáḥ saparyán kīríṇā devā́nnámasopaśíkṣan ǀ

átriḥ sū́ryasya diví cákṣurā́dhātsvárbhānorápa māyā́ aghukṣat ǁ

Samhita Transcription Nonaccented

grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devānnamasopaśikṣan ǀ

atriḥ sūryasya divi cakṣurādhātsvarbhānorapa māyā aghukṣat ǁ

Padapatha Devanagari Accented

ग्राव्णः॑ । ब्र॒ह्मा । यु॒यु॒जा॒नः । स॒प॒र्यन् । की॒रिणा॑ । दे॒वान् । नम॑सा । उ॒प॒ऽशिक्ष॑न् ।

अत्रिः॑ । सूर्य॑स्य । दि॒वि । चक्षुः॑ । आ । अ॒धा॒त् । स्वः॑ऽभानोः । अप॑ । मा॒याः । अ॒घु॒क्ष॒त् ॥

Padapatha Devanagari Nonaccented

ग्राव्णः । ब्रह्मा । युयुजानः । सपर्यन् । कीरिणा । देवान् । नमसा । उपऽशिक्षन् ।

अत्रिः । सूर्यस्य । दिवि । चक्षुः । आ । अधात् । स्वःऽभानोः । अप । मायाः । अघुक्षत् ॥

Padapatha Transcription Accented

grā́vṇaḥ ǀ brahmā́ ǀ yuyujānáḥ ǀ saparyán ǀ kīríṇā ǀ devā́n ǀ námasā ǀ upa-śíkṣan ǀ

átriḥ ǀ sū́ryasya ǀ diví ǀ cákṣuḥ ǀ ā́ ǀ adhāt ǀ sváḥ-bhānoḥ ǀ ápa ǀ māyā́ḥ ǀ aghukṣat ǁ

Padapatha Transcription Nonaccented

grāvṇaḥ ǀ brahmā ǀ yuyujānaḥ ǀ saparyan ǀ kīriṇā ǀ devān ǀ namasā ǀ upa-śikṣan ǀ

atriḥ ǀ sūryasya ǀ divi ǀ cakṣuḥ ǀ ā ǀ adhāt ǀ svaḥ-bhānoḥ ǀ apa ǀ māyāḥ ǀ aghukṣat ǁ

05.040.09   (Mandala. Sukta. Rik)

4.2.12.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।

अत्र॑य॒स्तमन्व॑विंदन्न॒ह्य१॒॑न्ये अश॑क्नुवन् ॥

Samhita Devanagari Nonaccented

यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः ।

अत्रयस्तमन्वविंदन्नह्यन्ये अशक्नुवन् ॥

Samhita Transcription Accented

yám vái sū́ryam svárbhānustámasā́vidhyadāsuráḥ ǀ

átrayastámánvavindannahyányé áśaknuvan ǁ

Samhita Transcription Nonaccented

yam vai sūryam svarbhānustamasāvidhyadāsuraḥ ǀ

atrayastamanvavindannahyanye aśaknuvan ǁ

Padapatha Devanagari Accented

यम् । वै । सूर्य॑म् । स्वः॑ऽभानुः । तम॑सा । अवि॑ध्यत् । आ॒सु॒रः ।

अत्र॑यः । तम् । अनु॑ । अ॒वि॒न्द॒न् । न॒हि । अ॒न्ये । अश॑क्नुवन् ॥

Padapatha Devanagari Nonaccented

यम् । वै । सूर्यम् । स्वःऽभानुः । तमसा । अविध्यत् । आसुरः ।

अत्रयः । तम् । अनु । अविन्दन् । नहि । अन्ये । अशक्नुवन् ॥

Padapatha Transcription Accented

yám ǀ vái ǀ sū́ryam ǀ sváḥ-bhānuḥ ǀ támasā ǀ ávidhyat ǀ āsuráḥ ǀ

átrayaḥ ǀ tám ǀ ánu ǀ avindan ǀ nahí ǀ anyé ǀ áśaknuvan ǁ

Padapatha Transcription Nonaccented

yam ǀ vai ǀ sūryam ǀ svaḥ-bhānuḥ ǀ tamasā ǀ avidhyat ǀ āsuraḥ ǀ

atrayaḥ ǀ tam ǀ anu ǀ avindan ǀ nahi ǀ anye ǀ aśaknuvan ǁ