SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 41

 

1. Info

To:    viśvedevās
From:   atri bhauma
Metres:   1st set of styles: triṣṭup (1, 2, 6, 15, 18); paṅktiḥ (3, 7, 8, 14, 19); bhurikpaṅkti (5, 9-12); virāṭtrisṭup (4, 13); jagatī (16); nicṛjjagatī (17); yājuṣīpaṅkti (20)

2nd set of styles: triṣṭubh (1-15, 18, 19); atijagatī (16, 17); ekapadā virāj (20)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.041.01   (Mandala. Sukta. Rik)

4.2.13.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को नु वां॑ मित्रावरुणावृता॒यंदि॒वो वा॑ म॒हः पार्थि॑वस्य वा॒ दे ।

ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी॑थां नो यज्ञाय॒ते वा॑ पशु॒षो न वाजा॑न् ॥

Samhita Devanagari Nonaccented

को नु वां मित्रावरुणावृतायंदिवो वा महः पार्थिवस्य वा दे ।

ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान् ॥

Samhita Transcription Accented

kó nú vām mitrāvaruṇāvṛtāyándivó vā maháḥ pā́rthivasya vā dé ǀ

ṛtásya vā sádasi trā́sīthām no yajñāyaté vā paśuṣó ná vā́jān ǁ

Samhita Transcription Nonaccented

ko nu vām mitrāvaruṇāvṛtāyandivo vā mahaḥ pārthivasya vā de ǀ

ṛtasya vā sadasi trāsīthām no yajñāyate vā paśuṣo na vājān ǁ

Padapatha Devanagari Accented

कः । नु । वा॒म् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽयन् । दि॒वः । वा॒ । म॒हः । पार्थि॑वस्य । वा॒ । दे ।

ऋ॒तस्य॑ । वा॒ । सद॑सि । त्रासी॑थाम् । नः॒ । य॒ज्ञ॒ऽय॒ते । वा॒ । प॒शु॒ऽसः । न । वाजा॑न् ॥

Padapatha Devanagari Nonaccented

कः । नु । वाम् । मित्रावरुणौ । ऋतऽयन् । दिवः । वा । महः । पार्थिवस्य । वा । दे ।

ऋतस्य । वा । सदसि । त्रासीथाम् । नः । यज्ञऽयते । वा । पशुऽसः । न । वाजान् ॥

Padapatha Transcription Accented

káḥ ǀ nú ǀ vām ǀ mitrāvaruṇau ǀ ṛta-yán ǀ diváḥ ǀ vā ǀ maháḥ ǀ pā́rthivasya ǀ vā ǀ dé ǀ

ṛtásya ǀ vā ǀ sádasi ǀ trā́sīthām ǀ naḥ ǀ yajña-yaté ǀ vā ǀ paśu-sáḥ ǀ ná ǀ vā́jān ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ nu ǀ vām ǀ mitrāvaruṇau ǀ ṛta-yan ǀ divaḥ ǀ vā ǀ mahaḥ ǀ pārthivasya ǀ vā ǀ de ǀ

ṛtasya ǀ vā ǀ sadasi ǀ trāsīthām ǀ naḥ ǀ yajña-yate ǀ vā ǀ paśu-saḥ ǀ na ǀ vājān ǁ

05.041.02   (Mandala. Sukta. Rik)

4.2.13.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिंद्र॑ ऋभु॒क्षा म॒रुतो॑ जुषंत ।

नमो॑भिर्वा॒ ये दध॑ते सुवृ॒क्तिं स्तोमं॑ रु॒द्राय॑ मी॒ळ्हुषे॑ स॒जोषाः॑ ॥

Samhita Devanagari Nonaccented

ते नो मित्रो वरुणो अर्यमायुरिंद्र ऋभुक्षा मरुतो जुषंत ।

नमोभिर्वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः ॥

Samhita Transcription Accented

té no mitró váruṇo aryamā́yúríndra ṛbhukṣā́ marúto juṣanta ǀ

námobhirvā yé dádhate suvṛktím stómam rudrā́ya mīḷhúṣe sajóṣāḥ ǁ

Samhita Transcription Nonaccented

te no mitro varuṇo aryamāyurindra ṛbhukṣā maruto juṣanta ǀ

namobhirvā ye dadhate suvṛktim stomam rudrāya mīḷhuṣe sajoṣāḥ ǁ

Padapatha Devanagari Accented

ते । नः॒ । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । आ॒युः । इन्द्रः॑ । ऋ॒भु॒क्षाः । म॒रुतः॑ । जु॒ष॒न्त॒ ।

नमः॑ऽभिः । वा॒ । ये । दध॑ते । सु॒ऽवृ॒क्तिम् । स्तोम॑म् । रु॒द्राय॑ । मी॒ळ्हुषे॑ । स॒ऽजोषाः॑ ॥

Padapatha Devanagari Nonaccented

ते । नः । मित्रः । वरुणः । अर्यमा । आयुः । इन्द्रः । ऋभुक्षाः । मरुतः । जुषन्त ।

नमःऽभिः । वा । ये । दधते । सुऽवृक्तिम् । स्तोमम् । रुद्राय । मीळ्हुषे । सऽजोषाः ॥

Padapatha Transcription Accented

té ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ aryamā́ ǀ āyúḥ ǀ índraḥ ǀ ṛbhukṣā́ḥ ǀ marútaḥ ǀ juṣanta ǀ

námaḥ-bhiḥ ǀ vā ǀ yé ǀ dádhate ǀ su-vṛktím ǀ stómam ǀ rudrā́ya ǀ mīḷhúṣe ǀ sa-jóṣāḥ ǁ

Padapatha Transcription Nonaccented

te ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ aryamā ǀ āyuḥ ǀ indraḥ ǀ ṛbhukṣāḥ ǀ marutaḥ ǀ juṣanta ǀ

namaḥ-bhiḥ ǀ vā ǀ ye ǀ dadhate ǀ su-vṛktim ǀ stomam ǀ rudrāya ǀ mīḷhuṣe ǀ sa-joṣāḥ ǁ

05.041.03   (Mandala. Sukta. Rik)

4.2.13.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॒ येष्ठा॑श्विना हु॒वध्यै॒ वात॑स्य॒ पत्म॒न्रथ्य॑स्य पु॒ष्टौ ।

उ॒त वा॑ दि॒वो असु॑राय॒ मन्म॒ प्रांधां॑सीव॒ यज्य॑वे भरध्वं ॥

Samhita Devanagari Nonaccented

आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन्रथ्यस्य पुष्टौ ।

उत वा दिवो असुराय मन्म प्रांधांसीव यज्यवे भरध्वं ॥

Samhita Transcription Accented

ā́ vām yéṣṭhāśvinā huvádhyai vā́tasya pátmanráthyasya puṣṭáu ǀ

utá vā divó ásurāya mánma prā́ndhāṃsīva yájyave bharadhvam ǁ

Samhita Transcription Nonaccented

ā vām yeṣṭhāśvinā huvadhyai vātasya patmanrathyasya puṣṭau ǀ

uta vā divo asurāya manma prāndhāṃsīva yajyave bharadhvam ǁ

Padapatha Devanagari Accented

आ । वा॒म् । येष्ठा॑ । अ॒श्वि॒ना॒ । हु॒वध्यै॑ । वात॑स्य । पत्म॑न् । रथ्य॑स्य । पु॒ष्टौ ।

उ॒त । वा॒ । दि॒वः । असु॑राय । मन्म॑ । प्र । अन्धां॑सिऽइव । यज्य॑वे । भ॒र॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

आ । वाम् । येष्ठा । अश्विना । हुवध्यै । वातस्य । पत्मन् । रथ्यस्य । पुष्टौ ।

उत । वा । दिवः । असुराय । मन्म । प्र । अन्धांसिऽइव । यज्यवे । भरध्वम् ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ yéṣṭhā ǀ aśvinā ǀ huvádhyai ǀ vā́tasya ǀ pátman ǀ ráthyasya ǀ puṣṭáu ǀ

utá ǀ vā ǀ diváḥ ǀ ásurāya ǀ mánma ǀ prá ǀ ándhāṃsi-iva ǀ yájyave ǀ bharadhvam ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ yeṣṭhā ǀ aśvinā ǀ huvadhyai ǀ vātasya ǀ patman ǀ rathyasya ǀ puṣṭau ǀ

uta ǀ vā ǀ divaḥ ǀ asurāya ǀ manma ǀ pra ǀ andhāṃsi-iva ǀ yajyave ǀ bharadhvam ǁ

05.041.04   (Mandala. Sukta. Rik)

4.2.13.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स॒क्षणो॑ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो॑ अ॒ग्निः ।

पू॒षा भगः॑ प्रभृ॒थे वि॒श्वभो॑जा आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः ॥

Samhita Devanagari Nonaccented

प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः ।

पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुराश्वश्वतमाः ॥

Samhita Transcription Accented

prá sakṣáṇo divyáḥ káṇvahotā tritó diváḥ sajóṣā vā́to agníḥ ǀ

pūṣā́ bhágaḥ prabhṛthé viśvábhojā ājím ná jagmurāśváśvatamāḥ ǁ

Samhita Transcription Nonaccented

pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ ǀ

pūṣā bhagaḥ prabhṛthe viśvabhojā ājim na jagmurāśvaśvatamāḥ ǁ

Padapatha Devanagari Accented

प्र । स॒क्षणः॑ । दि॒व्यः । कण्व॑ऽहोता । त्रि॒तः । दि॒वः । स॒ऽजोषाः॑ । वातः॑ । अ॒ग्निः ।

पू॒षा । भगः॑ । प्र॒ऽभृ॒थे । वि॒श्वऽभो॑जाः । आ॒जिम् । न । ज॒ग्मुः॒ । आ॒श्व॑श्वऽतमाः ॥

Padapatha Devanagari Nonaccented

प्र । सक्षणः । दिव्यः । कण्वऽहोता । त्रितः । दिवः । सऽजोषाः । वातः । अग्निः ।

पूषा । भगः । प्रऽभृथे । विश्वऽभोजाः । आजिम् । न । जग्मुः । आश्वश्वऽतमाः ॥

Padapatha Transcription Accented

prá ǀ sakṣáṇaḥ ǀ divyáḥ ǀ káṇva-hotā ǀ tritáḥ ǀ diváḥ ǀ sa-jóṣāḥ ǀ vā́taḥ ǀ agníḥ ǀ

pūṣā́ ǀ bhágaḥ ǀ pra-bhṛthé ǀ viśvá-bhojāḥ ǀ ājím ǀ ná ǀ jagmuḥ ǀ āśváśva-tamāḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ sakṣaṇaḥ ǀ divyaḥ ǀ kaṇva-hotā ǀ tritaḥ ǀ divaḥ ǀ sa-joṣāḥ ǀ vātaḥ ǀ agniḥ ǀ

pūṣā ǀ bhagaḥ ǀ pra-bhṛthe ǀ viśva-bhojāḥ ǀ ājim ǀ na ǀ jagmuḥ ǀ āśvaśva-tamāḥ ǁ

05.041.05   (Mandala. Sukta. Rik)

4.2.13.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वो॑ र॒यिं यु॒क्ताश्वं॑ भरध्वं रा॒य एषेऽव॑से दधीत॒ धीः ।

सु॒शेव॒ एवै॑रौशि॒जस्य॒ होता॒ ये व॒ एवा॑ मरुतस्तु॒राणां॑ ॥

Samhita Devanagari Nonaccented

प्र वो रयिं युक्ताश्वं भरध्वं राय एषेऽवसे दधीत धीः ।

सुशेव एवैरौशिजस्य होता ये व एवा मरुतस्तुराणां ॥

Samhita Transcription Accented

prá vo rayím yuktā́śvam bharadhvam rāyá éṣé’vase dadhīta dhī́ḥ ǀ

suśéva évairauśijásya hótā yé va évā marutasturā́ṇām ǁ

Samhita Transcription Nonaccented

pra vo rayim yuktāśvam bharadhvam rāya eṣe’vase dadhīta dhīḥ ǀ

suśeva evairauśijasya hotā ye va evā marutasturāṇām ǁ

Padapatha Devanagari Accented

प्र । वः॒ । र॒यिम् । यु॒क्तऽअ॑श्वम् । भ॒र॒ध्व॒म् । रा॒यः । एषे॑ । अव॑से । द॒धी॒त॒ । धीः ।

सु॒ऽशेवः॑ । एवैः॑ । औ॒शि॒जस्य॑ । होता॑ । ये । वः॒ । एवाः॑ । म॒रु॒तः॒ । तु॒राणा॑म् ॥

Padapatha Devanagari Nonaccented

प्र । वः । रयिम् । युक्तऽअश्वम् । भरध्वम् । रायः । एषे । अवसे । दधीत । धीः ।

सुऽशेवः । एवैः । औशिजस्य । होता । ये । वः । एवाः । मरुतः । तुराणाम् ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ rayím ǀ yuktá-aśvam ǀ bharadhvam ǀ rāyáḥ ǀ éṣe ǀ ávase ǀ dadhīta ǀ dhī́ḥ ǀ

su-śévaḥ ǀ évaiḥ ǀ auśijásya ǀ hótā ǀ yé ǀ vaḥ ǀ évāḥ ǀ marutaḥ ǀ turā́ṇām ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ rayim ǀ yukta-aśvam ǀ bharadhvam ǀ rāyaḥ ǀ eṣe ǀ avase ǀ dadhīta ǀ dhīḥ ǀ

su-śevaḥ ǀ evaiḥ ǀ auśijasya ǀ hotā ǀ ye ǀ vaḥ ǀ evāḥ ǀ marutaḥ ǀ turāṇām ǁ

05.041.06   (Mandala. Sukta. Rik)

4.2.14.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वो॑ वा॒युं र॑थ॒युजं॑ कृणुध्वं॒ प्र दे॒वं विप्रं॑ पनि॒तार॑म॒र्कैः ।

इ॒षु॒ध्यव॑ ऋत॒सापः॒ पुरं॑धी॒र्वस्वी॑र्नो॒ अत्र॒ पत्नी॒रा धि॒ये धुः॑ ॥

Samhita Devanagari Nonaccented

प्र वो वायुं रथयुजं कृणुध्वं प्र देवं विप्रं पनितारमर्कैः ।

इषुध्यव ऋतसापः पुरंधीर्वस्वीर्नो अत्र पत्नीरा धिये धुः ॥

Samhita Transcription Accented

prá vo vāyúm rathayújam kṛṇudhvam prá devám vípram panitā́ramarkáiḥ ǀ

iṣudhyáva ṛtasā́paḥ púraṃdhīrvásvīrno átra pátnīrā́ dhiyé dhuḥ ǁ

Samhita Transcription Nonaccented

pra vo vāyum rathayujam kṛṇudhvam pra devam vipram panitāramarkaiḥ ǀ

iṣudhyava ṛtasāpaḥ puraṃdhīrvasvīrno atra patnīrā dhiye dhuḥ ǁ

Padapatha Devanagari Accented

प्र । वः॒ । वा॒युम् । र॒थ॒ऽयुज॑म् । कृ॒णु॒ध्व॒म् । प्र । दे॒वम् । विप्र॑म् । प॒नि॒तार॑म् । अ॒र्कैः ।

इ॒षु॒ध्यवः॑ । ऋ॒त॒ऽसापः॑ । पुर॑म्ऽधीः । वस्वीः॑ । नः॒ । अत्र॑ । पत्नीः॑ । आ । धि॒ये । धु॒रिति॑ धुः ॥

Padapatha Devanagari Nonaccented

प्र । वः । वायुम् । रथऽयुजम् । कृणुध्वम् । प्र । देवम् । विप्रम् । पनितारम् । अर्कैः ।

इषुध्यवः । ऋतऽसापः । पुरम्ऽधीः । वस्वीः । नः । अत्र । पत्नीः । आ । धिये । धुरिति धुः ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ vāyúm ǀ ratha-yújam ǀ kṛṇudhvam ǀ prá ǀ devám ǀ vípram ǀ panitā́ram ǀ arkáiḥ ǀ

iṣudhyávaḥ ǀ ṛta-sā́paḥ ǀ púram-dhīḥ ǀ vásvīḥ ǀ naḥ ǀ átra ǀ pátnīḥ ǀ ā́ ǀ dhiyé ǀ dhuríti dhuḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ vāyum ǀ ratha-yujam ǀ kṛṇudhvam ǀ pra ǀ devam ǀ vipram ǀ panitāram ǀ arkaiḥ ǀ

iṣudhyavaḥ ǀ ṛta-sāpaḥ ǀ puram-dhīḥ ǀ vasvīḥ ǀ naḥ ǀ atra ǀ patnīḥ ǀ ā ǀ dhiye ǀ dhuriti dhuḥ ǁ

05.041.07   (Mandala. Sukta. Rik)

4.2.14.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ व॒ एषे॒ वंद्ये॑भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय॑द्भिर॒र्कैः ।

उ॒षासा॒नक्ता॑ वि॒दुषी॑व॒ विश्व॒मा हा॑ वहतो॒ मर्त्या॑य य॒ज्ञं ॥

Samhita Devanagari Nonaccented

उप व एषे वंद्येभिः शूषैः प्र यह्वी दिवश्चितयद्भिरर्कैः ।

उषासानक्ता विदुषीव विश्वमा हा वहतो मर्त्याय यज्ञं ॥

Samhita Transcription Accented

úpa va éṣe vándyebhiḥ śūṣáiḥ prá yahvī́ diváścitáyadbhirarkáiḥ ǀ

uṣā́sānáktā vidúṣīva víśvamā́ hā vahato mártyāya yajñám ǁ

Samhita Transcription Nonaccented

upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaścitayadbhirarkaiḥ ǀ

uṣāsānaktā viduṣīva viśvamā hā vahato martyāya yajñam ǁ

Padapatha Devanagari Accented

उप॑ । वः॒ । एषे॑ । वन्द्ये॑भिः । शू॒षैः । प्र । य॒ह्वी इति॑ । दि॒वः । चि॒तय॑त्ऽभिः । अ॒र्कैः ।

उ॒षसा॒नक्ता॑ । वि॒दुषी॑ इ॒वेति॑ वि॒दुषी॑ऽइव । विश्व॑म् । आ । ह॒ । व॒ह॒तः॒ । मर्त्या॑य । य॒ज्ञम् ॥

Padapatha Devanagari Nonaccented

उप । वः । एषे । वन्द्येभिः । शूषैः । प्र । यह्वी इति । दिवः । चितयत्ऽभिः । अर्कैः ।

उषसानक्ता । विदुषी इवेति विदुषीऽइव । विश्वम् । आ । ह । वहतः । मर्त्याय । यज्ञम् ॥

Padapatha Transcription Accented

úpa ǀ vaḥ ǀ éṣe ǀ vándyebhiḥ ǀ śūṣáiḥ ǀ prá ǀ yahvī́ íti ǀ diváḥ ǀ citáyat-bhiḥ ǀ arkáiḥ ǀ

uṣásānáktā ǀ vidúṣī ivéti vidúṣī-iva ǀ víśvam ǀ ā́ ǀ ha ǀ vahataḥ ǀ mártyāya ǀ yajñám ǁ

Padapatha Transcription Nonaccented

upa ǀ vaḥ ǀ eṣe ǀ vandyebhiḥ ǀ śūṣaiḥ ǀ pra ǀ yahvī iti ǀ divaḥ ǀ citayat-bhiḥ ǀ arkaiḥ ǀ

uṣasānaktā ǀ viduṣī iveti viduṣī-iva ǀ viśvam ǀ ā ǀ ha ǀ vahataḥ ǀ martyāya ǀ yajñam ǁ

05.041.08   (Mandala. Sukta. Rik)

4.2.14.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि वो॑ अर्चे पो॒ष्याव॑तो॒ नॄन्वास्तो॒ष्पतिं॒ त्वष्टा॑रं॒ ररा॑णः ।

धन्या॑ स॒जोषा॑ धि॒षणा॒ नमो॑भि॒र्वन॒स्पतीँ॒रोष॑धी रा॒य एषे॑ ॥

Samhita Devanagari Nonaccented

अभि वो अर्चे पोष्यावतो नॄन्वास्तोष्पतिं त्वष्टारं रराणः ।

धन्या सजोषा धिषणा नमोभिर्वनस्पतीँरोषधी राय एषे ॥

Samhita Transcription Accented

abhí vo arce poṣyā́vato nṝ́nvā́stoṣpátim tváṣṭāram rárāṇaḥ ǀ

dhányā sajóṣā dhiṣáṇā námobhirvánaspátīm̐róṣadhī rāyá éṣe ǁ

Samhita Transcription Nonaccented

abhi vo arce poṣyāvato nṝnvāstoṣpatim tvaṣṭāram rarāṇaḥ ǀ

dhanyā sajoṣā dhiṣaṇā namobhirvanaspatīm̐roṣadhī rāya eṣe ǁ

Padapatha Devanagari Accented

अ॒भि । वः॒ । अ॒र्चे॒ । पो॒ष्याऽव॑तः । नॄन् । वास्तोः॑ । पति॑म् । त्वष्टा॑रम् । ररा॑णः ।

धन्या॑ । स॒ऽजोषाः॑ । धि॒षणा॑ । नमः॑ऽभिः । वन॒स्पती॑न् । ओष॑धीः । रा॒यः । एषे॑ ॥

Padapatha Devanagari Nonaccented

अभि । वः । अर्चे । पोष्याऽवतः । नॄन् । वास्तोः । पतिम् । त्वष्टारम् । रराणः ।

धन्या । सऽजोषाः । धिषणा । नमःऽभिः । वनस्पतीन् । ओषधीः । रायः । एषे ॥

Padapatha Transcription Accented

abhí ǀ vaḥ ǀ arce ǀ poṣyā́-vataḥ ǀ nṝ́n ǀ vā́stoḥ ǀ pátim ǀ tváṣṭāram ǀ rárāṇaḥ ǀ

dhányā ǀ sa-jóṣāḥ ǀ dhiṣáṇā ǀ námaḥ-bhiḥ ǀ vánaspátīn ǀ óṣadhīḥ ǀ rāyáḥ ǀ éṣe ǁ

Padapatha Transcription Nonaccented

abhi ǀ vaḥ ǀ arce ǀ poṣyā-vataḥ ǀ nṝn ǀ vāstoḥ ǀ patim ǀ tvaṣṭāram ǀ rarāṇaḥ ǀ

dhanyā ǀ sa-joṣāḥ ǀ dhiṣaṇā ǀ namaḥ-bhiḥ ǀ vanaspatīn ǀ oṣadhīḥ ǀ rāyaḥ ǀ eṣe ǁ

05.041.09   (Mandala. Sukta. Rik)

4.2.14.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तु॒जे न॒स्तने॒ पर्व॑ताः संतु॒ स्वैत॑वो॒ ये वस॑वो॒ न वी॒राः ।

प॒नि॒त आ॒प्त्यो य॑ज॒तः सदा॑ नो॒ वर्धा॑न्नः॒ शंसं॒ नर्यो॑ अ॒भिष्टौ॑ ॥

Samhita Devanagari Nonaccented

तुजे नस्तने पर्वताः संतु स्वैतवो ये वसवो न वीराः ।

पनित आप्त्यो यजतः सदा नो वर्धान्नः शंसं नर्यो अभिष्टौ ॥

Samhita Transcription Accented

tujé nastáne párvatāḥ santu sváitavo yé vásavo ná vīrā́ḥ ǀ

panitá āptyó yajatáḥ sádā no várdhānnaḥ śáṃsam náryo abhíṣṭau ǁ

Samhita Transcription Nonaccented

tuje nastane parvatāḥ santu svaitavo ye vasavo na vīrāḥ ǀ

panita āptyo yajataḥ sadā no vardhānnaḥ śaṃsam naryo abhiṣṭau ǁ

Padapatha Devanagari Accented

तु॒जे । नः॒ । तने॑ । पर्व॑ताः । स॒न्तु॒ । स्वऽए॑तवः । ये । वस॑वः । न । वी॒राः ।

प॒नि॒तः । आ॒प्त्यः । य॒ज॒तः । सदा॑ । नः॒ । वर्धा॑त् । नः॒ । शंस॑म् । नर्यः॑ । अ॒भिष्टौ॑ ॥

Padapatha Devanagari Nonaccented

तुजे । नः । तने । पर्वताः । सन्तु । स्वऽएतवः । ये । वसवः । न । वीराः ।

पनितः । आप्त्यः । यजतः । सदा । नः । वर्धात् । नः । शंसम् । नर्यः । अभिष्टौ ॥

Padapatha Transcription Accented

tujé ǀ naḥ ǀ táne ǀ párvatāḥ ǀ santu ǀ svá-etavaḥ ǀ yé ǀ vásavaḥ ǀ ná ǀ vīrā́ḥ ǀ

panitáḥ ǀ āptyáḥ ǀ yajatáḥ ǀ sádā ǀ naḥ ǀ várdhāt ǀ naḥ ǀ śáṃsam ǀ náryaḥ ǀ abhíṣṭau ǁ

Padapatha Transcription Nonaccented

tuje ǀ naḥ ǀ tane ǀ parvatāḥ ǀ santu ǀ sva-etavaḥ ǀ ye ǀ vasavaḥ ǀ na ǀ vīrāḥ ǀ

panitaḥ ǀ āptyaḥ ǀ yajataḥ ǀ sadā ǀ naḥ ǀ vardhāt ǀ naḥ ǀ śaṃsam ǀ naryaḥ ǀ abhiṣṭau ǁ

05.041.10   (Mandala. Sukta. Rik)

4.2.14.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृष्णो॑ अस्तोषि भू॒म्यस्य॒ गर्भं॑ त्रि॒तो नपा॑तम॒पां सु॑वृ॒क्ति ।

गृ॒णी॒ते अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के॑शो॒ नि रि॑णाति॒ वना॑ ॥

Samhita Devanagari Nonaccented

वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातमपां सुवृक्ति ।

गृणीते अग्निरेतरी न शूषैः शोचिष्केशो नि रिणाति वना ॥

Samhita Transcription Accented

vṛ́ṣṇo astoṣi bhūmyásya gárbham tritó nápātamapā́m suvṛktí ǀ

gṛṇīté agníretárī ná śūṣáiḥ śocíṣkeśo ní riṇāti vánā ǁ

Samhita Transcription Nonaccented

vṛṣṇo astoṣi bhūmyasya garbham trito napātamapām suvṛkti ǀ

gṛṇīte agniretarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā ǁ

Padapatha Devanagari Accented

वृष्णः॑ । अ॒स्तो॒षि॒ । भू॒म्यस्य॑ । गर्भ॑म् । त्रि॒तः । नपा॑तम् । अ॒पाम् । सु॒ऽवृ॒क्ति ।

गृ॒णी॒ते । अ॒ग्निः । ए॒तरि॑ । न । शू॒षैः । शो॒चिःऽके॑शः । नि । रि॒णा॒ति॒ । वना॑ ॥

Padapatha Devanagari Nonaccented

वृष्णः । अस्तोषि । भूम्यस्य । गर्भम् । त्रितः । नपातम् । अपाम् । सुऽवृक्ति ।

गृणीते । अग्निः । एतरि । न । शूषैः । शोचिःऽकेशः । नि । रिणाति । वना ॥

Padapatha Transcription Accented

vṛ́ṣṇaḥ ǀ astoṣi ǀ bhūmyásya ǀ gárbham ǀ tritáḥ ǀ nápātam ǀ apā́m ǀ su-vṛktí ǀ

gṛṇīté ǀ agníḥ ǀ etári ǀ ná ǀ śūṣáiḥ ǀ śocíḥ-keśaḥ ǀ ní ǀ riṇāti ǀ vánā ǁ

Padapatha Transcription Nonaccented

vṛṣṇaḥ ǀ astoṣi ǀ bhūmyasya ǀ garbham ǀ tritaḥ ǀ napātam ǀ apām ǀ su-vṛkti ǀ

gṛṇīte ǀ agniḥ ǀ etari ǀ na ǀ śūṣaiḥ ǀ śociḥ-keśaḥ ǀ ni ǀ riṇāti ǀ vanā ǁ

05.041.11   (Mandala. Sukta. Rik)

4.2.15.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒था म॒हे रु॒द्रिया॑य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा॑य ।

आप॒ ओष॑धीरु॒त नो॑ऽवंतु॒ द्यौर्वना॑ गि॒रयो॑ वृ॒क्षके॑शाः ॥

Samhita Devanagari Nonaccented

कथा महे रुद्रियाय ब्रवाम कद्राये चिकितुषे भगाय ।

आप ओषधीरुत नोऽवंतु द्यौर्वना गिरयो वृक्षकेशाः ॥

Samhita Transcription Accented

kathā́ mahé rudríyāya bravāma kádrāyé cikitúṣe bhágāya ǀ

ā́pa óṣadhīrutá no’vantu dyáurvánā giráyo vṛkṣákeśāḥ ǁ

Samhita Transcription Nonaccented

kathā mahe rudriyāya bravāma kadrāye cikituṣe bhagāya ǀ

āpa oṣadhīruta no’vantu dyaurvanā girayo vṛkṣakeśāḥ ǁ

Padapatha Devanagari Accented

क॒था । म॒हे । रु॒द्रिया॑य । ब्र॒वा॒म॒ । कत् । रा॒ये । चि॒कि॒तुषे॑ । भगा॑य ।

आपः॑ । ओष॑धीः । उ॒त । नः॒ । अ॒व॒न्तु॒ । द्यौः । वना॑ । गि॒रयः॑ । वृ॒क्षऽके॑शाः ॥

Padapatha Devanagari Nonaccented

कथा । महे । रुद्रियाय । ब्रवाम । कत् । राये । चिकितुषे । भगाय ।

आपः । ओषधीः । उत । नः । अवन्तु । द्यौः । वना । गिरयः । वृक्षऽकेशाः ॥

Padapatha Transcription Accented

kathā́ ǀ mahé ǀ rudríyāya ǀ bravāma ǀ kát ǀ rāyé ǀ cikitúṣe ǀ bhágāya ǀ

ā́paḥ ǀ óṣadhīḥ ǀ utá ǀ naḥ ǀ avantu ǀ dyáuḥ ǀ vánā ǀ giráyaḥ ǀ vṛkṣá-keśāḥ ǁ

Padapatha Transcription Nonaccented

kathā ǀ mahe ǀ rudriyāya ǀ bravāma ǀ kat ǀ rāye ǀ cikituṣe ǀ bhagāya ǀ

āpaḥ ǀ oṣadhīḥ ǀ uta ǀ naḥ ǀ avantu ǀ dyauḥ ǀ vanā ǀ girayaḥ ǀ vṛkṣa-keśāḥ ǁ

05.041.12   (Mandala. Sukta. Rik)

4.2.15.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिरः॒ स नभ॒स्तरी॑याँ इषि॒रः परि॑ज्मा ।

शृ॒ण्वंत्वापः॒ पुरो॒ न शु॒भ्राः परि॒ स्रुचो॑ बबृहा॒णस्याद्रेः॑ ॥

Samhita Devanagari Nonaccented

शृणोतु न ऊर्जां पतिर्गिरः स नभस्तरीयाँ इषिरः परिज्मा ।

शृण्वंत्वापः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ॥

Samhita Transcription Accented

śṛṇótu na ūrjā́m pátirgíraḥ sá nábhastárīyām̐ iṣiráḥ párijmā ǀ

śṛṇvántvā́paḥ púro ná śubhrā́ḥ pári srúco babṛhāṇásyā́dreḥ ǁ

Samhita Transcription Nonaccented

śṛṇotu na ūrjām patirgiraḥ sa nabhastarīyām̐ iṣiraḥ parijmā ǀ

śṛṇvantvāpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ ǁ

Padapatha Devanagari Accented

शृ॒णोतु॑ । नः॒ । ऊ॒र्जाम् । पतिः॑ । गिरः॑ । सः । नभः॑ । तरी॑यान् । इ॒षि॒रः । परि॑ऽज्मा ।

शृ॒ण्वन्तु॑ । आपः॑ । पुरः॑ । न । शु॒भ्राः । परि॑ । स्रुचः॑ । ब॒बृ॒हा॒णस्य॑ । अद्रेः॑ ॥

Padapatha Devanagari Nonaccented

शृणोतु । नः । ऊर्जाम् । पतिः । गिरः । सः । नभः । तरीयान् । इषिरः । परिऽज्मा ।

शृण्वन्तु । आपः । पुरः । न । शुभ्राः । परि । स्रुचः । बबृहाणस्य । अद्रेः ॥

Padapatha Transcription Accented

śṛṇótu ǀ naḥ ǀ ūrjā́m ǀ pátiḥ ǀ gíraḥ ǀ sáḥ ǀ nábhaḥ ǀ tárīyān ǀ iṣiráḥ ǀ pári-jmā ǀ

śṛṇvántu ǀ ā́paḥ ǀ púraḥ ǀ ná ǀ śubhrā́ḥ ǀ pári ǀ srúcaḥ ǀ babṛhāṇásya ǀ ádreḥ ǁ

Padapatha Transcription Nonaccented

śṛṇotu ǀ naḥ ǀ ūrjām ǀ patiḥ ǀ giraḥ ǀ saḥ ǀ nabhaḥ ǀ tarīyān ǀ iṣiraḥ ǀ pari-jmā ǀ

śṛṇvantu ǀ āpaḥ ǀ puraḥ ǀ na ǀ śubhrāḥ ǀ pari ǀ srucaḥ ǀ babṛhāṇasya ǀ adreḥ ǁ

05.041.13   (Mandala. Sukta. Rik)

4.2.15.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒दा चि॒न्नु म॑हांतो॒ ये व॒ एवा॒ ब्रवा॑म दस्मा॒ वार्यं॒ दधा॑नाः ।

वय॑श्च॒न सु॒भ्व१॒॑ आव॑ यंति क्षु॒भा मर्त॒मनु॑यतं वध॒स्नैः ॥

Samhita Devanagari Nonaccented

विदा चिन्नु महांतो ये व एवा ब्रवाम दस्मा वार्यं दधानाः ।

वयश्चन सुभ्व आव यंति क्षुभा मर्तमनुयतं वधस्नैः ॥

Samhita Transcription Accented

vidā́ cinnú mahānto yé va évā brávāma dasmā vā́ryam dádhānāḥ ǀ

váyaścaná subhvá ā́va yanti kṣubhā́ mártamánuyatam vadhasnáiḥ ǁ

Samhita Transcription Nonaccented

vidā cinnu mahānto ye va evā bravāma dasmā vāryam dadhānāḥ ǀ

vayaścana subhva āva yanti kṣubhā martamanuyatam vadhasnaiḥ ǁ

Padapatha Devanagari Accented

वि॒द । चि॒त् । नु । म॒हा॒न्तः॒ । ये । वः॒ । एवाः॑ । ब्रवा॑म । द॒स्माः॒ । वार्य॑म् । दधा॑नाः ।

वयः॑ । च॒न । सु॒ऽभ्वः॑ । आ । अव॑ । य॒न्ति॒ । क्षु॒भा । मर्त॑म् । अनु॑ऽयतम् । व॒ध॒ऽस्नैः ॥

Padapatha Devanagari Nonaccented

विद । चित् । नु । महान्तः । ये । वः । एवाः । ब्रवाम । दस्माः । वार्यम् । दधानाः ।

वयः । चन । सुऽभ्वः । आ । अव । यन्ति । क्षुभा । मर्तम् । अनुऽयतम् । वधऽस्नैः ॥

Padapatha Transcription Accented

vidá ǀ cit ǀ nú ǀ mahāntaḥ ǀ yé ǀ vaḥ ǀ évāḥ ǀ brávāma ǀ dasmāḥ ǀ vā́ryam ǀ dádhānāḥ ǀ

váyaḥ ǀ caná ǀ su-bhváḥ ǀ ā́ ǀ áva ǀ yanti ǀ kṣubhā́ ǀ mártam ǀ ánu-yatam ǀ vadha-snáiḥ ǁ

Padapatha Transcription Nonaccented

vida ǀ cit ǀ nu ǀ mahāntaḥ ǀ ye ǀ vaḥ ǀ evāḥ ǀ bravāma ǀ dasmāḥ ǀ vāryam ǀ dadhānāḥ ǀ

vayaḥ ǀ cana ǀ su-bhvaḥ ǀ ā ǀ ava ǀ yanti ǀ kṣubhā ǀ martam ǀ anu-yatam ǀ vadha-snaiḥ ǁ

05.041.14   (Mandala. Sukta. Rik)

4.2.15.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ दैव्या॑नि॒ पार्थि॑वानि॒ जन्मा॒पश्चाच्छा॒ सुम॑खाय वोचं ।

वर्धं॑तां॒ द्यावो॒ गिर॑श्चं॒द्राग्रा॑ उ॒दा व॑र्धंताम॒भिषा॑ता॒ अर्णाः॑ ॥

Samhita Devanagari Nonaccented

आ दैव्यानि पार्थिवानि जन्मापश्चाच्छा सुमखाय वोचं ।

वर्धंतां द्यावो गिरश्चंद्राग्रा उदा वर्धंतामभिषाता अर्णाः ॥

Samhita Transcription Accented

ā́ dáivyāni pā́rthivāni jánmāpáścā́cchā súmakhāya vocam ǀ

várdhantām dyā́vo gíraścandrā́grā udā́ vardhantāmabhíṣātā árṇāḥ ǁ

Samhita Transcription Nonaccented

ā daivyāni pārthivāni janmāpaścācchā sumakhāya vocam ǀ

vardhantām dyāvo giraścandrāgrā udā vardhantāmabhiṣātā arṇāḥ ǁ

Padapatha Devanagari Accented

आ । दैव्या॑नि । पार्थि॑वानि । जन्म॑ । अ॒पः । च॒ । अच्छ॑ । सुऽम॑खाय । वो॒च॒म् ।

वर्ध॑न्ताम् । द्यावः॑ । गिरः॑ । च॒न्द्रऽअ॑ग्राः । उ॒दा । व॒र्ध॒न्ता॒म् । अ॒भिऽसा॑ताः । अर्णाः॑ ॥

Padapatha Devanagari Nonaccented

आ । दैव्यानि । पार्थिवानि । जन्म । अपः । च । अच्छ । सुऽमखाय । वोचम् ।

वर्धन्ताम् । द्यावः । गिरः । चन्द्रऽअग्राः । उदा । वर्धन्ताम् । अभिऽसाताः । अर्णाः ॥

Padapatha Transcription Accented

ā́ ǀ dáivyāni ǀ pā́rthivāni ǀ jánma ǀ apáḥ ǀ ca ǀ áccha ǀ sú-makhāya ǀ vocam ǀ

várdhantām ǀ dyā́vaḥ ǀ gíraḥ ǀ candrá-agrāḥ ǀ udā́ ǀ vardhantām ǀ abhí-sātāḥ ǀ árṇāḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ daivyāni ǀ pārthivāni ǀ janma ǀ apaḥ ǀ ca ǀ accha ǀ su-makhāya ǀ vocam ǀ

vardhantām ǀ dyāvaḥ ǀ giraḥ ǀ candra-agrāḥ ǀ udā ǀ vardhantām ǀ abhi-sātāḥ ǀ arṇāḥ ǁ

05.041.15   (Mandala. Sukta. Rik)

4.2.15.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒देप॑दे मे जरि॒मा नि धा॑यि॒ वरू॑त्री वा श॒क्रा या पा॒युभि॑श्च ।

सिष॑क्तु मा॒ता म॒ही र॒सा नः॒ स्मत्सू॒रिभि॑र्ऋजु॒हस्त॑ ऋजु॒वनिः॑ ॥

Samhita Devanagari Nonaccented

पदेपदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश्च ।

सिषक्तु माता मही रसा नः स्मत्सूरिभिर्ऋजुहस्त ऋजुवनिः ॥

Samhita Transcription Accented

padépade me jarimā́ ní dhāyi várūtrī vā śakrā́ yā́ pāyúbhiśca ǀ

síṣaktu mātā́ mahī́ rasā́ naḥ smátsūríbhirṛjuhásta ṛjuvániḥ ǁ

Samhita Transcription Nonaccented

padepade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiśca ǀ

siṣaktu mātā mahī rasā naḥ smatsūribhirṛjuhasta ṛjuvaniḥ ǁ

Padapatha Devanagari Accented

प॒देऽप॑दे । मे॒ । ज॒रि॒मा । नि । धा॒यि॒ । वरू॑त्री । वा॒ । श॒क्रा । या । पा॒युऽभिः॑ । च॒ ।

सिस॑क्तु । मा॒ता । म॒ही । र॒सा । नः॒ । स्मत् । सू॒रिऽभिः॑ । ऋ॒जु॒ऽहस्ता॑ । ऋ॒जु॒ऽवनिः॑ ॥

Padapatha Devanagari Nonaccented

पदेऽपदे । मे । जरिमा । नि । धायि । वरूत्री । वा । शक्रा । या । पायुऽभिः । च ।

सिसक्तु । माता । मही । रसा । नः । स्मत् । सूरिऽभिः । ऋजुऽहस्ता । ऋजुऽवनिः ॥

Padapatha Transcription Accented

padé-pade ǀ me ǀ jarimā́ ǀ ní ǀ dhāyi ǀ várūtrī ǀ vā ǀ śakrā́ ǀ yā́ ǀ pāyú-bhiḥ ǀ ca ǀ

sísaktu ǀ mātā́ ǀ mahī́ ǀ rasā́ ǀ naḥ ǀ smát ǀ sūrí-bhiḥ ǀ ṛju-hástā ǀ ṛju-vániḥ ǁ

Padapatha Transcription Nonaccented

pade-pade ǀ me ǀ jarimā ǀ ni ǀ dhāyi ǀ varūtrī ǀ vā ǀ śakrā ǀ yā ǀ pāyu-bhiḥ ǀ ca ǀ

sisaktu ǀ mātā ǀ mahī ǀ rasā ǀ naḥ ǀ smat ǀ sūri-bhiḥ ǀ ṛju-hastā ǀ ṛju-vaniḥ ǁ

05.041.16   (Mandala. Sukta. Rik)

4.2.16.01    (Ashtaka. Adhyaya. Varga. Rik)

05.03.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒था दा॑शेम॒ नम॑सा सु॒दानू॑नेव॒या म॒रुतो॒ अच्छो॑क्तौ॒ प्रश्र॑वसो म॒रुतो॒ अच्छो॑क्तौ ।

मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॑द॒स्माकं॑ भूदुपमाति॒वनिः॑ ॥

Samhita Devanagari Nonaccented

कथा दाशेम नमसा सुदानूनेवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ ।

मा नोऽहिर्बुध्न्यो रिषे धादस्माकं भूदुपमातिवनिः ॥

Samhita Transcription Accented

kathā́ dāśema námasā sudā́nūnevayā́ marúto ácchoktau práśravaso marúto ácchoktau ǀ

mā́ nó’hirbudhnyó riṣé dhādasmā́kam bhūdupamātivániḥ ǁ

Samhita Transcription Nonaccented

kathā dāśema namasā sudānūnevayā maruto acchoktau praśravaso maruto acchoktau ǀ

mā no’hirbudhnyo riṣe dhādasmākam bhūdupamātivaniḥ ǁ

Padapatha Devanagari Accented

क॒था । दा॒शे॒म॒ । नम॑सा । सु॒ऽदानू॑न् । ए॒व॒ऽया । म॒रुतः॑ । अच्छ॑ऽउक्तौ । प्रऽश्र॑वसः । म॒रुतः॑ । अच्छ॑ऽउक्तौ ।

मा । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । रि॒षे । धा॒त् । अ॒स्माक॑म् । भू॒त् । उ॒प॒मा॒ति॒ऽवनिः॑ ॥

Padapatha Devanagari Nonaccented

कथा । दाशेम । नमसा । सुऽदानून् । एवऽया । मरुतः । अच्छऽउक्तौ । प्रऽश्रवसः । मरुतः । अच्छऽउक्तौ ।

मा । नः । अहिः । बुध्न्यः । रिषे । धात् । अस्माकम् । भूत् । उपमातिऽवनिः ॥

Padapatha Transcription Accented

kathā́ ǀ dāśema ǀ námasā ǀ su-dā́nūn ǀ eva-yā́ ǀ marútaḥ ǀ áccha-uktau ǀ prá-śravasaḥ ǀ marútaḥ ǀ áccha-uktau ǀ

mā́ ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ riṣé ǀ dhāt ǀ asmā́kam ǀ bhūt ǀ upamāti-vániḥ ǁ

Padapatha Transcription Nonaccented

kathā ǀ dāśema ǀ namasā ǀ su-dānūn ǀ eva-yā ǀ marutaḥ ǀ accha-uktau ǀ pra-śravasaḥ ǀ marutaḥ ǀ accha-uktau ǀ

mā ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ riṣe ǀ dhāt ǀ asmākam ǀ bhūt ǀ upamāti-vaniḥ ǁ

05.041.17   (Mandala. Sukta. Rik)

4.2.16.02    (Ashtaka. Adhyaya. Varga. Rik)

05.03.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इति॑ चि॒न्नु प्र॒जायै॑ पशु॒मत्यै॒ देवा॑सो॒ वन॑ते॒ मर्त्यो॑ व॒ आ दे॑वासो वनते॒ मर्त्यो॑ वः ।

अत्रा॑ शि॒वां त॒न्वो॑ धा॒सिम॒स्या ज॒रां चि॑न्मे॒ निर्ऋ॑तिर्जग्रसीत ॥

Samhita Devanagari Nonaccented

इति चिन्नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः ।

अत्रा शिवां तन्वो धासिमस्या जरां चिन्मे निर्ऋतिर्जग्रसीत ॥

Samhita Transcription Accented

íti cinnú prajā́yai paśumátyai dévāso vánate mártyo va ā́ devāso vanate mártyo vaḥ ǀ

átrā śivā́m tanvó dhāsímasyā́ jarā́m cinme nírṛtirjagrasīta ǁ

Samhita Transcription Nonaccented

iti cinnu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ ǀ

atrā śivām tanvo dhāsimasyā jarām cinme nirṛtirjagrasīta ǁ

Padapatha Devanagari Accented

इति॑ । चि॒त् । नु । प्र॒ऽजायै॑ । प॒शु॒ऽमत्यै॑ । देवा॑सः । वन॑ते । मर्त्यः॑ । वः॒ । आ । दे॒वा॒सः॒ । व॒न॒ते॒ । मर्त्यः॑ । वः॒ ।

अत्र॑ । शि॒वाम् । त॒न्वः॑ । धा॒सिम् । अ॒स्याः । ज॒राम् । चि॒त् । मे॒ । निःऽऋ॑तिः । ज॒ग्र॒सी॒त॒ ॥

Padapatha Devanagari Nonaccented

इति । चित् । नु । प्रऽजायै । पशुऽमत्यै । देवासः । वनते । मर्त्यः । वः । आ । देवासः । वनते । मर्त्यः । वः ।

अत्र । शिवाम् । तन्वः । धासिम् । अस्याः । जराम् । चित् । मे । निःऽऋतिः । जग्रसीत ॥

Padapatha Transcription Accented

íti ǀ cit ǀ nú ǀ pra-jā́yai ǀ paśu-mátyai ǀ dévāsaḥ ǀ vánate ǀ mártyaḥ ǀ vaḥ ǀ ā́ ǀ devāsaḥ ǀ vanate ǀ mártyaḥ ǀ vaḥ ǀ

átra ǀ śivā́m ǀ tanváḥ ǀ dhāsím ǀ asyā́ḥ ǀ jarā́m ǀ cit ǀ me ǀ níḥ-ṛtiḥ ǀ jagrasīta ǁ

Padapatha Transcription Nonaccented

iti ǀ cit ǀ nu ǀ pra-jāyai ǀ paśu-matyai ǀ devāsaḥ ǀ vanate ǀ martyaḥ ǀ vaḥ ǀ ā ǀ devāsaḥ ǀ vanate ǀ martyaḥ ǀ vaḥ ǀ

atra ǀ śivām ǀ tanvaḥ ǀ dhāsim ǀ asyāḥ ǀ jarām ǀ cit ǀ me ǀ niḥ-ṛtiḥ ǀ jagrasīta ǁ

05.041.18   (Mandala. Sukta. Rik)

4.2.16.03    (Ashtaka. Adhyaya. Varga. Rik)

05.03.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तां वो॑ देवाः सुम॒तिमू॒र्जयं॑ती॒मिष॑मश्याम वसवः॒ शसा॒ गोः ।

सा नः॑ सु॒दानु॑र्मृ॒ळयं॑ती दे॒वी प्रति॒ द्रवं॑ती सुवि॒ताय॑ गम्याः ॥

Samhita Devanagari Nonaccented

तां वो देवाः सुमतिमूर्जयंतीमिषमश्याम वसवः शसा गोः ।

सा नः सुदानुर्मृळयंती देवी प्रति द्रवंती सुविताय गम्याः ॥

Samhita Transcription Accented

tā́m vo devāḥ sumatímūrjáyantīmíṣamaśyāma vasavaḥ śásā góḥ ǀ

sā́ naḥ sudā́nurmṛḷáyantī devī́ práti drávantī suvitā́ya gamyāḥ ǁ

Samhita Transcription Nonaccented

tām vo devāḥ sumatimūrjayantīmiṣamaśyāma vasavaḥ śasā goḥ ǀ

sā naḥ sudānurmṛḷayantī devī prati dravantī suvitāya gamyāḥ ǁ

Padapatha Devanagari Accented

ताम् । वः॒ । दे॒वाः॒ । सु॒ऽम॒तिम् । ऊ॒र्जय॑न्तीम् । इष॑म् । अ॒श्या॒म॒ । व॒स॒वः॒ । शसा॑ । गोः ।

सा । नः॒ । सु॒ऽदानुः॑ । मृ॒ळय॑न्ती । दे॒वी । प्रति॑ । द्रव॑न्ती । सु॒वि॒ताय॑ । ग॒म्याः॒ ॥

Padapatha Devanagari Nonaccented

ताम् । वः । देवाः । सुऽमतिम् । ऊर्जयन्तीम् । इषम् । अश्याम । वसवः । शसा । गोः ।

सा । नः । सुऽदानुः । मृळयन्ती । देवी । प्रति । द्रवन्ती । सुविताय । गम्याः ॥

Padapatha Transcription Accented

tā́m ǀ vaḥ ǀ devāḥ ǀ su-matím ǀ ūrjáyantīm ǀ íṣam ǀ aśyāma ǀ vasavaḥ ǀ śásā ǀ góḥ ǀ

sā́ ǀ naḥ ǀ su-dā́nuḥ ǀ mṛḷáyantī ǀ devī́ ǀ práti ǀ drávantī ǀ suvitā́ya ǀ gamyāḥ ǁ

Padapatha Transcription Nonaccented

tām ǀ vaḥ ǀ devāḥ ǀ su-matim ǀ ūrjayantīm ǀ iṣam ǀ aśyāma ǀ vasavaḥ ǀ śasā ǀ goḥ ǀ

sā ǀ naḥ ǀ su-dānuḥ ǀ mṛḷayantī ǀ devī ǀ prati ǀ dravantī ǀ suvitāya ǀ gamyāḥ ǁ

05.041.19   (Mandala. Sukta. Rik)

4.2.16.04    (Ashtaka. Adhyaya. Varga. Rik)

05.03.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि न॒ इळा॑ यू॒थस्य॑ मा॒ता स्मन्न॒दीभि॑रु॒र्वशी॑ वा गृणातु ।

उ॒र्वशी॑ वा बृहद्दि॒वा गृ॑णा॒नाभ्यू॑र्ण्वा॒ना प्र॑भृ॒थस्या॒योः ॥

Samhita Devanagari Nonaccented

अभि न इळा यूथस्य माता स्मन्नदीभिरुर्वशी वा गृणातु ।

उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः ॥

Samhita Transcription Accented

abhí na íḷā yūthásya mātā́ smánnadī́bhirurváśī vā gṛṇātu ǀ

urváśī vā bṛhaddivā́ gṛṇānā́bhyūrṇvānā́ prabhṛthásyāyóḥ ǁ

Samhita Transcription Nonaccented

abhi na iḷā yūthasya mātā smannadībhirurvaśī vā gṛṇātu ǀ

urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ ǁ

Padapatha Devanagari Accented

अ॒भि । नः॒ । इळा॑ । यू॒थस्य॑ । मा॒ता । स्मत् । न॒दीभिः॑ । उ॒र्वशी॑ । वा॒ । गृ॒णा॒तु॒ ।

उ॒र्वशी॑ । वा॒ । बृ॒ह॒त्ऽदि॒वा । गृ॒णा॒ना । अ॒भि॒ऽऊ॒र्ण्वा॒ना । प्र॒ऽभृ॒थस्य॑ । आ॒योः ॥

Padapatha Devanagari Nonaccented

अभि । नः । इळा । यूथस्य । माता । स्मत् । नदीभिः । उर्वशी । वा । गृणातु ।

उर्वशी । वा । बृहत्ऽदिवा । गृणाना । अभिऽऊर्ण्वाना । प्रऽभृथस्य । आयोः ॥

Padapatha Transcription Accented

abhí ǀ naḥ ǀ íḷā ǀ yūthásya ǀ mātā́ ǀ smát ǀ nadī́bhiḥ ǀ urváśī ǀ vā ǀ gṛṇātu ǀ

urváśī ǀ vā ǀ bṛhat-divā́ ǀ gṛṇānā́ ǀ abhi-ūrṇvānā́ ǀ pra-bhṛthásya ǀ āyóḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ naḥ ǀ iḷā ǀ yūthasya ǀ mātā ǀ smat ǀ nadībhiḥ ǀ urvaśī ǀ vā ǀ gṛṇātu ǀ

urvaśī ǀ vā ǀ bṛhat-divā ǀ gṛṇānā ǀ abhi-ūrṇvānā ǀ pra-bhṛthasya ǀ āyoḥ ǁ

05.041.20   (Mandala. Sukta. Rik)

4.2.16.05    (Ashtaka. Adhyaya. Varga. Rik)

05.03.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सिष॑क्तु न ऊर्ज॒व्य॑स्य पु॒ष्टेः ॥

Samhita Devanagari Nonaccented

सिषक्तु न ऊर्जव्यस्य पुष्टेः ॥

Samhita Transcription Accented

síṣaktu na ūrjavyásya puṣṭéḥ ǁ

Samhita Transcription Nonaccented

siṣaktu na ūrjavyasya puṣṭeḥ ǁ

Padapatha Devanagari Accented

सिस॑क्तु । नः॒ । ऊ॒र्ज॒व्य॑स्य । पु॒ष्टेः ॥

Padapatha Devanagari Nonaccented

सिसक्तु । नः । ऊर्जव्यस्य । पुष्टेः ॥

Padapatha Transcription Accented

sísaktu ǀ naḥ ǀ ūrjavyásya ǀ puṣṭéḥ ǁ

Padapatha Transcription Nonaccented

sisaktu ǀ naḥ ǀ ūrjavyasya ǀ puṣṭeḥ ǁ